SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 26

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: bhurikpaṅkti (2, 4); paṅktiḥ (1); nicṛtpaṅkti (3); svarāṭpaṅkti (5); virāṭtrisṭup (6); triṣṭup (7); nicṛttriṣṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.026.01   (Mandala. Sukta. Rik)

4.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी न॑ इंद्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।

सं यद्विशोऽयं॑त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अहं॑दाः ॥

Samhita Devanagari Nonaccented

श्रुधी न इंद्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः ।

सं यद्विशोऽयंत शूरसाता उग्रं नोऽवः पार्ये अहंदाः ॥

Samhita Transcription Accented

śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātáu vāvṛṣāṇā́ḥ ǀ

sám yádvíśó’yanta śū́rasātā ugrám nó’vaḥ pā́rye áhandāḥ ǁ

Samhita Transcription Nonaccented

śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ ǀ

sam yadviśo’yanta śūrasātā ugram no’vaḥ pārye ahandāḥ ǁ

Padapatha Devanagari Accented

श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः ।

सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥

Padapatha Devanagari Nonaccented

श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाजस्य । सातौ । ववृषाणाः ।

सम् । यत् । विशः । अयन्त । शूरऽसातौ । उग्रम् । नः । अवः । पार्ये । अहन् । दाः ॥

Padapatha Transcription Accented

śrudhí ǀ naḥ ǀ indra ǀ hváyāmasi ǀ tvā ǀ maháḥ ǀ vā́jasya ǀ sātáu ǀ vavṛṣāṇā́ḥ ǀ

sám ǀ yát ǀ víśaḥ ǀ áyanta ǀ śū́ra-sātau ǀ ugrám ǀ naḥ ǀ ávaḥ ǀ pā́rye ǀ áhan ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ naḥ ǀ indra ǀ hvayāmasi ǀ tvā ǀ mahaḥ ǀ vājasya ǀ sātau ǀ vavṛṣāṇāḥ ǀ

sam ǀ yat ǀ viśaḥ ǀ ayanta ǀ śūra-sātau ǀ ugram ǀ naḥ ǀ avaḥ ǀ pārye ǀ ahan ǀ dāḥ ǁ

06.026.02   (Mandala. Sukta. Rik)

4.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।

त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥

Samhita Devanagari Nonaccented

त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।

त्वां वृत्रेष्विंद्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥

Samhita Transcription Accented

tvā́m vājī́ havate vājineyó mahó vā́jasya gádhyasya sātáu ǀ

tvā́m vṛtréṣvindra sátpatim tárutram tvā́m caṣṭe muṣṭihā́ góṣu yúdhyan ǁ

Samhita Transcription Nonaccented

tvām vājī havate vājineyo maho vājasya gadhyasya sātau ǀ

tvām vṛtreṣvindra satpatim tarutram tvām caṣṭe muṣṭihā goṣu yudhyan ǁ

Padapatha Devanagari Accented

त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ ।

त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥

Padapatha Devanagari Nonaccented

त्वाम् । वाजी । हवते । वाजिनेयः । महः । वाजस्य । गध्यस्य । सातौ ।

त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । तरुत्रम् । त्वाम् । चष्टे । मुष्टिऽहा । गोषु । युध्यन् ॥

Padapatha Transcription Accented

tvā́m ǀ vājī́ ǀ havate ǀ vājineyáḥ ǀ maháḥ ǀ vā́jasya ǀ gádhyasya ǀ sātáu ǀ

tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ tárutram ǀ tvā́m ǀ caṣṭe ǀ muṣṭi-hā́ ǀ góṣu ǀ yúdhyan ǁ

Padapatha Transcription Nonaccented

tvām ǀ vājī ǀ havate ǀ vājineyaḥ ǀ mahaḥ ǀ vājasya ǀ gadhyasya ǀ sātau ǀ

tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ tarutram ǀ tvām ǀ caṣṭe ǀ muṣṭi-hā ǀ goṣu ǀ yudhyan ǁ

06.026.03   (Mandala. Sukta. Rik)

4.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।

त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

Samhita Devanagari Nonaccented

त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् ।

त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥

Samhita Transcription Accented

tvám kavím codayo’rkásātau tvám kútsāya śúṣṇam dāśúṣe vark ǀ

tvám śíro amarmáṇaḥ párāhannatithigvā́ya śáṃsyam kariṣyán ǁ

Samhita Transcription Nonaccented

tvam kavim codayo’rkasātau tvam kutsāya śuṣṇam dāśuṣe vark ǀ

tvam śiro amarmaṇaḥ parāhannatithigvāya śaṃsyam kariṣyan ǁ

Padapatha Devanagari Accented

त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् ।

त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥

Padapatha Devanagari Nonaccented

त्वम् । कविम् । चोदयः । अर्कऽसातौ । त्वम् । कुत्साय । शुष्णम् । दाशुषे । वर्क् ।

त्वम् । शिरः । अमर्मणः । परा । अहन् । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥

Padapatha Transcription Accented

tvám ǀ kavím ǀ codayaḥ ǀ arká-sātau ǀ tvám ǀ kútsāya ǀ śúṣṇam ǀ dāśúṣe ǀ vark ǀ

tvám ǀ śíraḥ ǀ amarmáṇaḥ ǀ párā ǀ ahan ǀ atithi-gvā́ya ǀ śáṃsyam ǀ kariṣyán ǁ

Padapatha Transcription Nonaccented

tvam ǀ kavim ǀ codayaḥ ǀ arka-sātau ǀ tvam ǀ kutsāya ǀ śuṣṇam ǀ dāśuṣe ǀ vark ǀ

tvam ǀ śiraḥ ǀ amarmaṇaḥ ǀ parā ǀ ahan ǀ atithi-gvāya ǀ śaṃsyam ǀ kariṣyan ǁ

06.026.04   (Mandala. Sukta. Rik)

4.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्यं॑तं वृष॒भं दश॑द्युं ।

त्वं तुग्रं॑ वेत॒सवे॒ सचा॑हं॒त्वं तुजिं॑ गृ॒णंत॑मिंद्र तूतोः ॥

Samhita Devanagari Nonaccented

त्वं रथं प्र भरो योधमृष्वमावो युध्यंतं वृषभं दशद्युं ।

त्वं तुग्रं वेतसवे सचाहंत्वं तुजिं गृणंतमिंद्र तूतोः ॥

Samhita Transcription Accented

tvám rátham prá bharo yodhámṛṣvámā́vo yúdhyantam vṛṣabhám dáśadyum ǀ

tvám túgram vetasáve sácāhantvám tújim gṛṇántamindra tūtoḥ ǁ

Samhita Transcription Nonaccented

tvam ratham pra bharo yodhamṛṣvamāvo yudhyantam vṛṣabham daśadyum ǀ

tvam tugram vetasave sacāhantvam tujim gṛṇantamindra tūtoḥ ǁ

Padapatha Devanagari Accented

त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।

त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥

Padapatha Devanagari Nonaccented

त्वम् । रथम् । प्र । भरः । योधम् । ऋष्वम् । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।

त्वम् । तुग्रम् । वेतसवे । सचा । अहन् । त्वम् । तुजिम् । गृणन्तम् । इन्द्र । तूतोरिति तूतोः ॥

Padapatha Transcription Accented

tvám ǀ rátham ǀ prá ǀ bharaḥ ǀ yodhám ǀ ṛṣvám ǀ ā́vaḥ ǀ yúdhyantam ǀ vṛṣabhám ǀ dáśa-dyum ǀ

tvám ǀ túgram ǀ vetasáve ǀ sácā ǀ ahan ǀ tvám ǀ tújim ǀ gṛṇántam ǀ indra ǀ tūtoríti tūtoḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ratham ǀ pra ǀ bharaḥ ǀ yodham ǀ ṛṣvam ǀ āvaḥ ǀ yudhyantam ǀ vṛṣabham ǀ daśa-dyum ǀ

tvam ǀ tugram ǀ vetasave ǀ sacā ǀ ahan ǀ tvam ǀ tujim ǀ gṛṇantam ǀ indra ǀ tūtoriti tūtoḥ ǁ

06.026.05   (Mandala. Sukta. Rik)

4.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं तदु॒क्थमिं॑द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।

अव॑ गि॒रेर्दासं॒ शंब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥

Samhita Devanagari Nonaccented

त्वं तदुक्थमिंद्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि ।

अव गिरेर्दासं शंबरं हन्प्रावो दिवोदासं चित्राभिरूती ॥

Samhita Transcription Accented

tvám tádukthámindra barháṇā kaḥ prá yácchatā́ sahásrā śūra dárṣi ǀ

áva girérdā́sam śámbaram hanprā́vo dívodāsam citrā́bhirūtī́ ǁ

Samhita Transcription Nonaccented

tvam tadukthamindra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi ǀ

ava girerdāsam śambaram hanprāvo divodāsam citrābhirūtī ǁ

Padapatha Devanagari Accented

त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ । क॒रिति॑ कः । प्र । यत् । श॒ता । स॒हस्रा॑ । शू॒र॒ । दर्षि॑ ।

अव॑ । गि॒रेः । दास॑म् । शम्ब॑रम् । ह॒न् । प्र । आ॒वः॒ । दिवः॑ऽदासम् । चि॒त्राभिः॑ । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

त्वम् । तत् । उक्थम् । इन्द्र । बर्हणा । करिति कः । प्र । यत् । शता । सहस्रा । शूर । दर्षि ।

अव । गिरेः । दासम् । शम्बरम् । हन् । प्र । आवः । दिवःऽदासम् । चित्राभिः । ऊती ॥

Padapatha Transcription Accented

tvám ǀ tát ǀ ukthám ǀ indra ǀ barháṇā ǀ karíti kaḥ ǀ prá ǀ yát ǀ śatā́ ǀ sahásrā ǀ śūra ǀ dárṣi ǀ

áva ǀ giréḥ ǀ dā́sam ǀ śámbaram ǀ han ǀ prá ǀ āvaḥ ǀ dívaḥ-dāsam ǀ citrā́bhiḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ tat ǀ uktham ǀ indra ǀ barhaṇā ǀ kariti kaḥ ǀ pra ǀ yat ǀ śatā ǀ sahasrā ǀ śūra ǀ darṣi ǀ

ava ǀ gireḥ ǀ dāsam ǀ śambaram ǀ han ǀ pra ǀ āvaḥ ǀ divaḥ-dāsam ǀ citrābhiḥ ǀ ūtī ǁ

06.026.06   (Mandala. Sukta. Rik)

4.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं श्र॒द्धाभि॑र्मंदसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिंद्र सिष्वप् ।

त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥

Samhita Devanagari Nonaccented

त्वं श्रद्धाभिर्मंदसानः सोमैर्दभीतये चुमुरिमिंद्र सिष्वप् ।

त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥

Samhita Transcription Accented

tvám śraddhā́bhirmandasānáḥ sómairdabhī́taye cúmurimindra siṣvap ǀ

tvám rajím píṭhīnase daśasyánṣaṣṭím sahásrā śácyā sácāhan ǁ

Samhita Transcription Nonaccented

tvam śraddhābhirmandasānaḥ somairdabhītaye cumurimindra siṣvap ǀ

tvam rajim piṭhīnase daśasyanṣaṣṭim sahasrā śacyā sacāhan ǁ

Padapatha Devanagari Accented

त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् ।

त्वम् । र॒जिम् । पिठी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥

Padapatha Devanagari Nonaccented

त्वम् । श्रद्धाभिः । मन्दसानः । सोमैः । दभीतये । चुमुरिम् । इन्द्र । सिस्वप् ।

त्वम् । रजिम् । पिठीनसे । दशस्यन् । षष्टिम् । सहस्रा । शच्या । सचा । अहन् ॥

Padapatha Transcription Accented

tvám ǀ śraddhā́bhiḥ ǀ mandasānáḥ ǀ sómaiḥ ǀ dabhī́taye ǀ cúmurim ǀ indra ǀ sisvap ǀ

tvám ǀ rajím ǀ píṭhīnase ǀ daśasyán ǀ ṣaṣṭím ǀ sahásrā ǀ śácyā ǀ sácā ǀ ahan ǁ

Padapatha Transcription Nonaccented

tvam ǀ śraddhābhiḥ ǀ mandasānaḥ ǀ somaiḥ ǀ dabhītaye ǀ cumurim ǀ indra ǀ sisvap ǀ

tvam ǀ rajim ǀ piṭhīnase ǀ daśasyan ǀ ṣaṣṭim ǀ sahasrā ǀ śacyā ǀ sacā ǀ ahan ǁ

06.026.07   (Mandala. Sukta. Rik)

4.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इंद्र सु॒म्नमोजः॑ ।

त्वया॒ यत्स्तवं॑ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥

Samhita Devanagari Nonaccented

अहं चन तत्सूरिभिरानश्यां तव ज्याय इंद्र सुम्नमोजः ।

त्वया यत्स्तवंते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥

Samhita Transcription Accented

ahám caná tátsūríbhirānaśyām táva jyā́ya indra sumnámójaḥ ǀ

tváyā yátstávante sadhavīra vīrā́strivárūthena náhuṣā śaviṣṭha ǁ

Samhita Transcription Nonaccented

aham cana tatsūribhirānaśyām tava jyāya indra sumnamojaḥ ǀ

tvayā yatstavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha ǁ

Padapatha Devanagari Accented

अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ ।

त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥

Padapatha Devanagari Nonaccented

अहम् । चन । तत् । सूरिऽभिः । आनश्यान् । तव । ज्यायः । इन्द्र । सुम्नम् । ओजः ।

त्वया । यत् । स्तवन्ते । सधऽवीर । वीराः । त्रिऽवरूथेन । नहुषा । शविष्ठ ॥

Padapatha Transcription Accented

ahám ǀ caná ǀ tát ǀ sūrí-bhiḥ ǀ ānaśyān ǀ táva ǀ jyā́yaḥ ǀ indra ǀ sumnám ǀ ójaḥ ǀ

tváyā ǀ yát ǀ stávante ǀ sadha-vīra ǀ vīrā́ḥ ǀ tri-várūthena ǀ náhuṣā ǀ śaviṣṭha ǁ

Padapatha Transcription Nonaccented

aham ǀ cana ǀ tat ǀ sūri-bhiḥ ǀ ānaśyān ǀ tava ǀ jyāyaḥ ǀ indra ǀ sumnam ǀ ojaḥ ǀ

tvayā ǀ yat ǀ stavante ǀ sadha-vīra ǀ vīrāḥ ǀ tri-varūthena ǀ nahuṣā ǀ śaviṣṭha ǁ

06.026.08   (Mandala. Sukta. Rik)

4.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अ॒स्यामिं॑द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।

प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नां ॥

Samhita Devanagari Nonaccented

वयं ते अस्यामिंद्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः ।

प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानां ॥

Samhita Transcription Accented

vayám te asyā́mindra dyumnáhūtau sákhāyaḥ syāma mahina préṣṭhāḥ ǀ

prā́tardaniḥ kṣatraśrī́rastu śréṣṭho ghané vṛtrā́ṇām sanáye dhánānām ǁ

Samhita Transcription Nonaccented

vayam te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ ǀ

prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇām sanaye dhanānām ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ ।

प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अस्याम् । इन्द्र । द्युम्नऽहूतौ । सखायः । स्याम । महिन । प्रेष्ठाः ।

प्रातर्दनिः । क्षत्रऽश्रीः । अस्तु । श्रेष्ठः । घने । वृत्राणाम् । सनये । धनानाम् ॥

Padapatha Transcription Accented

vayám ǀ te ǀ asyā́m ǀ indra ǀ dyumná-hūtau ǀ sákhāyaḥ ǀ syāma ǀ mahina ǀ préṣṭhāḥ ǀ

prā́tardaniḥ ǀ kṣatra-śrī́ḥ ǀ astu ǀ śréṣṭhaḥ ǀ ghané ǀ vṛtrā́ṇām ǀ sanáye ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ asyām ǀ indra ǀ dyumna-hūtau ǀ sakhāyaḥ ǀ syāma ǀ mahina ǀ preṣṭhāḥ ǀ

prātardaniḥ ǀ kṣatra-śrīḥ ǀ astu ǀ śreṣṭhaḥ ǀ ghane ǀ vṛtrāṇām ǀ sanaye ǀ dhanānām ǁ