SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 27

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (5, 7, 8); svarāṭpaṅkti (1, 2); nicṛttriṣṭup (3, 4); brāhmyuṣnik (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.027.01   (Mandala. Sukta. Rik)

4.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविंद्रः॒ किम॑स्य स॒ख्ये च॑कार ।

रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥

Samhita Devanagari Nonaccented

किमस्य मदे किम्वस्य पीताविंद्रः किमस्य सख्ये चकार ।

रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥

Samhita Transcription Accented

kímasya máde kímvasya pītā́víndraḥ kímasya sakhyé cakāra ǀ

ráṇā vā yé niṣádi kím té asya purā́ vividre kímu nū́tanāsaḥ ǁ

Samhita Transcription Nonaccented

kimasya made kimvasya pītāvindraḥ kimasya sakhye cakāra ǀ

raṇā vā ye niṣadi kim te asya purā vividre kimu nūtanāsaḥ ǁ

Padapatha Devanagari Accented

किम् । अ॒स्य॒ । मदे॑ । किम् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।

रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति॑ । नूत॑नासः ॥

Padapatha Devanagari Nonaccented

किम् । अस्य । मदे । किम् । ऊं इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार ।

रणाः । वा । ये । निऽसदि । किम् । ते । अस्य । पुरा । विविद्रे । किम् । ऊं इति । नूतनासः ॥

Padapatha Transcription Accented

kím ǀ asya ǀ máde ǀ kím ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ kím ǀ asya ǀ sakhyé ǀ cakāra ǀ

ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ kím ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ kím ǀ ūṃ íti ǀ nū́tanāsaḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ asya ǀ made ǀ kim ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ kim ǀ asya ǀ sakhye ǀ cakāra ǀ

raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ kim ǀ te ǀ asya ǀ purā ǀ vividre ǀ kim ǀ ūṃ iti ǀ nūtanāsaḥ ǁ

06.027.02   (Mandala. Sukta. Rik)

4.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविंद्रः॒ सद॑स्य स॒ख्ये च॑कार ।

रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥

Samhita Devanagari Nonaccented

सदस्य मदे सद्वस्य पीताविंद्रः सदस्य सख्ये चकार ।

रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥

Samhita Transcription Accented

sádasya máde sádvasya pītā́víndraḥ sádasya sakhyé cakāra ǀ

ráṇā vā yé niṣádi sátté asya purā́ vividre sádu nū́tanāsaḥ ǁ

Samhita Transcription Nonaccented

sadasya made sadvasya pītāvindraḥ sadasya sakhye cakāra ǀ

raṇā vā ye niṣadi satte asya purā vividre sadu nūtanāsaḥ ǁ

Padapatha Devanagari Accented

सत् । अ॒स्य॒ । मदे॑ । सत् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।

रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति॑ । नूत॑नासः ॥

Padapatha Devanagari Nonaccented

सत् । अस्य । मदे । सत् । ऊं इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार ।

रणाः । वा । ये । निऽसदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ऊं इति । नूतनासः ॥

Padapatha Transcription Accented

sát ǀ asya ǀ máde ǀ sát ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ sát ǀ asya ǀ sakhyé ǀ cakāra ǀ

ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ sát ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ sát ǀ ūṃ íti ǀ nū́tanāsaḥ ǁ

Padapatha Transcription Nonaccented

sat ǀ asya ǀ made ǀ sat ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ sat ǀ asya ǀ sakhye ǀ cakāra ǀ

raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ sat ǀ te ǀ asya ǀ purā ǀ vividre ǀ sat ǀ ūṃ iti ǀ nūtanāsaḥ ǁ

06.027.03   (Mandala. Sukta. Rik)

4.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म ।

न राध॑सोराधसो॒ नूत॑न॒स्येंद्र॒ नकि॑र्ददृश इंद्रि॒यं ते॑ ॥

Samhita Devanagari Nonaccented

नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म ।

न राधसोराधसो नूतनस्येंद्र नकिर्ददृश इंद्रियं ते ॥

Samhita Transcription Accented

nahí nú te mahimánaḥ samasya ná maghavanmaghavattvásya vidmá ǀ

ná rā́dhasorādhaso nū́tanasyéndra nákirdadṛśa indriyám te ǁ

Samhita Transcription Nonaccented

nahi nu te mahimanaḥ samasya na maghavanmaghavattvasya vidma ǀ

na rādhasorādhaso nūtanasyendra nakirdadṛśa indriyam te ǁ

Padapatha Devanagari Accented

न॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म ।

न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥

Padapatha Devanagari Nonaccented

नहि । नु । ते । महिमनः । समस्य । न । मघऽवन् । मघवत्ऽत्वस्य । विद्म ।

न । राधसःऽराधसः । नूतनस्य । इन्द्र । नकिः । ददृशे । इन्द्रियम् । ते ॥

Padapatha Transcription Accented

nahí ǀ nú ǀ te ǀ mahimánaḥ ǀ samasya ǀ ná ǀ magha-van ǀ maghavat-tvásya ǀ vidmá ǀ

ná ǀ rā́dhasaḥ-rādhasaḥ ǀ nū́tanasya ǀ índra ǀ nákiḥ ǀ dadṛśe ǀ indriyám ǀ te ǁ

Padapatha Transcription Nonaccented

nahi ǀ nu ǀ te ǀ mahimanaḥ ǀ samasya ǀ na ǀ magha-van ǀ maghavat-tvasya ǀ vidma ǀ

na ǀ rādhasaḥ-rādhasaḥ ǀ nūtanasya ǀ indra ǀ nakiḥ ǀ dadṛśe ǀ indriyam ǀ te ǁ

06.027.04   (Mandala. Sukta. Rik)

4.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तत्त्यत्त॑ इंद्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ ।

वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिंद्र पर॒मो द॒दार॑ ॥

Samhita Devanagari Nonaccented

एतत्त्यत्त इंद्रियमचेति येनावधीर्वरशिखस्य शेषः ।

वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिंद्र परमो ददार ॥

Samhita Transcription Accented

etáttyátta indriyámaceti yénā́vadhīrvaráśikhasya śéṣaḥ ǀ

vájrasya yátte níhatasya śúṣmātsvanā́ccidindra paramó dadā́ra ǁ

Samhita Transcription Nonaccented

etattyatta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ ǀ

vajrasya yatte nihatasya śuṣmātsvanāccidindra paramo dadāra ǁ

Padapatha Devanagari Accented

ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ ।

वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥

Padapatha Devanagari Nonaccented

एतत् । त्यत् । ते । इन्द्रियम् । अचेति । येन । अवधीः । वरऽशिखस्य । शेषः ।

वज्रस्य । यत् । ते । निऽहतस्य । शुष्मात् । स्वनात् । चित् । इन्द्र । परमः । ददार ॥

Padapatha Transcription Accented

etát ǀ tyát ǀ te ǀ indriyám ǀ aceti ǀ yéna ǀ ávadhīḥ ǀ vará-śikhasya ǀ śéṣaḥ ǀ

vájrasya ǀ yát ǀ te ǀ ní-hatasya ǀ śúṣmāt ǀ svanā́t ǀ cit ǀ indra ǀ paramáḥ ǀ dadā́ra ǁ

Padapatha Transcription Nonaccented

etat ǀ tyat ǀ te ǀ indriyam ǀ aceti ǀ yena ǀ avadhīḥ ǀ vara-śikhasya ǀ śeṣaḥ ǀ

vajrasya ǀ yat ǀ te ǀ ni-hatasya ǀ śuṣmāt ǀ svanāt ǀ cit ǀ indra ǀ paramaḥ ǀ dadāra ǁ

06.027.05   (Mandala. Sukta. Rik)

4.6.23.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वधी॒दिंद्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् ।

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥

Samhita Devanagari Nonaccented

वधीदिंद्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् ।

वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥

Samhita Transcription Accented

vádhīdíndro varáśikhasya śéṣo’bhyāvartíne cāyamānā́ya śíkṣan ǀ

vṛcī́vato yáddhariyūpī́yāyām hánpū́rve árdhe bhiyásā́paro dárt ǁ

Samhita Transcription Nonaccented

vadhīdindro varaśikhasya śeṣo’bhyāvartine cāyamānāya śikṣan ǀ

vṛcīvato yaddhariyūpīyāyām hanpūrve ardhe bhiyasāparo dart ǁ

Padapatha Devanagari Accented

वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् ।

वृ॒चीव॑तः । यत् । ह॒रि॒ऽयू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥

Padapatha Devanagari Nonaccented

वधीत् । इन्द्रः । वरऽशिखस्य । शेषः । अभिऽआवर्तिने । चायमानाय । शिक्षन् ।

वृचीवतः । यत् । हरिऽयूपीयायाम् । हन् । पूर्वे । अर्धे । भियसा । अपरः । दर्त् ॥

Padapatha Transcription Accented

vádhīt ǀ índraḥ ǀ vará-śikhasya ǀ śéṣaḥ ǀ abhi-āvartíne ǀ cāyamānā́ya ǀ śíkṣan ǀ

vṛcī́vataḥ ǀ yát ǀ hari-yūpī́yāyām ǀ hán ǀ pū́rve ǀ árdhe ǀ bhiyásā ǀ áparaḥ ǀ dárt ǁ

Padapatha Transcription Nonaccented

vadhīt ǀ indraḥ ǀ vara-śikhasya ǀ śeṣaḥ ǀ abhi-āvartine ǀ cāyamānāya ǀ śikṣan ǀ

vṛcīvataḥ ǀ yat ǀ hari-yūpīyāyām ǀ han ǀ pūrve ǀ ardhe ǀ bhiyasā ǀ aparaḥ ǀ dart ǁ

06.027.06   (Mandala. Sukta. Rik)

4.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिं॒शच्छ॑तं व॒र्मिण॑ इंद्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या ।

वृ॒चीवं॑तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा॑ भिंदा॒ना न्य॒र्थान्या॑यन् ॥

Samhita Devanagari Nonaccented

त्रिंशच्छतं वर्मिण इंद्र साकं यव्यावत्यां पुरुहूत श्रवस्या ।

वृचीवंतः शरवे पत्यमानाः पात्रा भिंदाना न्यर्थान्यायन् ॥

Samhita Transcription Accented

triṃśácchatam varmíṇa indra sākám yavyā́vatyām puruhūta śravasyā́ ǀ

vṛcī́vantaḥ śárave pátyamānāḥ pā́trā bhindānā́ nyarthā́nyāyan ǁ

Samhita Transcription Nonaccented

triṃśacchatam varmiṇa indra sākam yavyāvatyām puruhūta śravasyā ǀ

vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthānyāyan ǁ

Padapatha Devanagari Accented

त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या ।

वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥

Padapatha Devanagari Nonaccented

त्रिंशत्ऽशतम् । वर्मिणः । इन्द्र । साकम् । यव्याऽवत्याम् । पुरुऽहूत । श्रवस्या ।

वृचीवन्तः । शरवे । पत्यमानाः । पात्रा । भिन्दानाः । निऽअर्थानि । आयन् ॥

Padapatha Transcription Accented

triṃśát-śatam ǀ varmíṇaḥ ǀ indra ǀ sākám ǀ yavyā́-vatyām ǀ puru-hūta ǀ śravasyā́ ǀ

vṛcī́vantaḥ ǀ śárave ǀ pátyamānāḥ ǀ pā́trā ǀ bhindānā́ḥ ǀ ni-arthā́ni ǀ āyan ǁ

Padapatha Transcription Nonaccented

triṃśat-śatam ǀ varmiṇaḥ ǀ indra ǀ sākam ǀ yavyā-vatyām ǀ puru-hūta ǀ śravasyā ǀ

vṛcīvantaḥ ǀ śarave ǀ patyamānāḥ ǀ pātrā ǀ bhindānāḥ ǀ ni-arthāni ǀ āyan ǁ

06.027.07   (Mandala. Sukta. Rik)

4.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अं॒तरू॒ षु चर॑तो॒ रेरि॑हाणा ।

स सृंज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥

Samhita Devanagari Nonaccented

यस्य गावावरुषा सूयवस्यू अंतरू षु चरतो रेरिहाणा ।

स सृंजयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥

Samhita Transcription Accented

yásya gā́vāvaruṣā́ sūyavasyū́ antárū ṣú cárato rérihāṇā ǀ

sá sṛ́ñjayāya turváśam párādādvṛcī́vato daivavātā́ya śíkṣan ǁ

Samhita Transcription Nonaccented

yasya gāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā ǀ

sa sṛñjayāya turvaśam parādādvṛcīvato daivavātāya śikṣan ǁ

Padapatha Devanagari Accented

यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊं॒ इति॑ । सु । चर॑तः । रेरि॑हाणा ।

सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥

Padapatha Devanagari Nonaccented

यस्य । गावौ । अरुषा । सुयवस्यू इति सुऽयवस्यू । अन्तः । ऊं इति । सु । चरतः । रेरिहाणा ।

सः । सृञ्जयाय । तुर्वशम् । परा । अदात् । वृचीवतः । दैवऽवाताय । शिक्षन् ॥

Padapatha Transcription Accented

yásya ǀ gā́vau ǀ aruṣā́ ǀ suyavasyū́ íti su-yavasyū́ ǀ antáḥ ǀ ūṃ íti ǀ sú ǀ cárataḥ ǀ rérihāṇā ǀ

sáḥ ǀ sṛ́ñjayāya ǀ turváśam ǀ párā ǀ adāt ǀ vṛcī́vataḥ ǀ daiva-vātā́ya ǀ śíkṣan ǁ

Padapatha Transcription Nonaccented

yasya ǀ gāvau ǀ aruṣā ǀ suyavasyū iti su-yavasyū ǀ antaḥ ǀ ūṃ iti ǀ su ǀ carataḥ ǀ rerihāṇā ǀ

saḥ ǀ sṛñjayāya ǀ turvaśam ǀ parā ǀ adāt ǀ vṛcīvataḥ ǀ daiva-vātāya ǀ śikṣan ǁ

06.027.08   (Mandala. Sukta. Rik)

4.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ सं॒राट् ।

अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वानां॑ ॥

Samhita Devanagari Nonaccented

द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं संराट् ।

अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानां ॥

Samhita Transcription Accented

dvayā́m̐ agne rathíno viṃśatím gā́ vadhū́mato maghávā máhyam samrā́ṭ ǀ

abhyāvartī́ cāyamānó dadāti dūṇā́śeyám dákṣiṇā pārthavā́nām ǁ

Samhita Transcription Nonaccented

dvayām̐ agne rathino viṃśatim gā vadhūmato maghavā mahyam samrāṭ ǀ

abhyāvartī cāyamāno dadāti dūṇāśeyam dakṣiṇā pārthavānām ǁ

Padapatha Devanagari Accented

द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् ।

अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥

Padapatha Devanagari Nonaccented

द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधूऽमतः । मघऽवा । मह्यम् । सम्ऽराट् ।

अभिऽआवर्ती । चायमानः । ददाति । दुःऽनशा । इयम् । दक्षिणा । पार्थवानाम् ॥

Padapatha Transcription Accented

dvayā́n ǀ agne ǀ rathínaḥ ǀ viṃśatím ǀ gā́ḥ ǀ vadhū́-mataḥ ǀ maghá-vā ǀ máhyam ǀ sam-rā́ṭ ǀ

abhi-āvartī́ ǀ cāyamānáḥ ǀ dadāti ǀ duḥ-náśā ǀ iyám ǀ dákṣiṇā ǀ pārthavā́nām ǁ

Padapatha Transcription Nonaccented

dvayān ǀ agne ǀ rathinaḥ ǀ viṃśatim ǀ gāḥ ǀ vadhū-mataḥ ǀ magha-vā ǀ mahyam ǀ sam-rāṭ ǀ

abhi-āvartī ǀ cāyamānaḥ ǀ dadāti ǀ duḥ-naśā ǀ iyam ǀ dakṣiṇā ǀ pārthavānām ǁ