SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 28

 

1. Info

To:    1, 3-7: gāvaḥ;
2: gāvaḥ or indra;
8: gāvaḥ or indra (d); gāvaḥ (c)
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 7); jagatī (3, 4); triṣṭup (5, 6); svarāṭtriṣṭup (2); nicṛdanuṣṭup (8)

2nd set of styles: triṣṭubh (1, 5-7); jagatī (2-4); anuṣṭubh (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.028.01   (Mandala. Sukta. Rik)

4.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीदं॑तु गो॒ष्ठे र॒णयं॑त्व॒स्मे ।

प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिंद्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

Samhita Devanagari Nonaccented

आ गावो अग्मन्नुत भद्रमक्रन्त्सीदंतु गोष्ठे रणयंत्वस्मे ।

प्रजावतीः पुरुरूपा इह स्युरिंद्राय पूर्वीरुषसो दुहानाः ॥

Samhita Transcription Accented

ā́ gā́vo agmannutá bhadrámakrantsī́dantu goṣṭhé raṇáyantvasmé ǀ

prajā́vatīḥ pururū́pā ihá syuríndrāya pūrvī́ruṣáso dúhānāḥ ǁ

Samhita Transcription Nonaccented

ā gāvo agmannuta bhadramakrantsīdantu goṣṭhe raṇayantvasme ǀ

prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ǁ

Padapatha Devanagari Accented

आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।

प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥

Padapatha Devanagari Nonaccented

आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति ।

प्रजाऽवतीः । पुरुऽरूपाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः ॥

Padapatha Transcription Accented

ā́ ǀ gā́vaḥ ǀ agman ǀ utá ǀ bhadrám ǀ akran ǀ sī́dantu ǀ go-sthé ǀ raṇáyantu ǀ asmé íti ǀ

prajā́-vatīḥ ǀ puru-rū́pāḥ ǀ ihá ǀ syuḥ ǀ índrāya ǀ pūrvī́ḥ ǀ uṣásaḥ ǀ dúhānāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ gāvaḥ ǀ agman ǀ uta ǀ bhadram ǀ akran ǀ sīdantu ǀ go-sthe ǀ raṇayantu ǀ asme iti ǀ

prajā-vatīḥ ǀ puru-rūpāḥ ǀ iha ǀ syuḥ ǀ indrāya ǀ pūrvīḥ ǀ uṣasaḥ ǀ duhānāḥ ǁ

06.028.02   (Mandala. Sukta. Rik)

4.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति ।

भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युं ॥

Samhita Devanagari Nonaccented

इंद्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति ।

भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुं ॥

Samhita Transcription Accented

índro yájvane pṛṇaté ca śikṣatyúpéddadāti ná svám muṣāyati ǀ

bhū́yobhūyo rayímídasya vardháyannábhinne khilyé ní dadhāti devayúm ǁ

Samhita Transcription Nonaccented

indro yajvane pṛṇate ca śikṣatyupeddadāti na svam muṣāyati ǀ

bhūyobhūyo rayimidasya vardhayannabhinne khilye ni dadhāti devayum ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । यज्व॑ने । पृ॒ण॒ते । च॒ । शि॒क्ष॒ति॒ । उप॑ । इत् । द॒दा॒ति॒ । न । स्वम् । मु॒षा॒य॒ति॒ ।

भूयः॑ऽभूयः । र॒यिम् । इत् । अ॒स्य॒ । व॒र्धय॑न् । अभि॑न्ने । खि॒ल्ये । नि । द॒धा॒ति॒ । दे॒व॒ऽयुम् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । यज्वने । पृणते । च । शिक्षति । उप । इत् । ददाति । न । स्वम् । मुषायति ।

भूयःऽभूयः । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देवऽयुम् ॥

Padapatha Transcription Accented

índraḥ ǀ yájvane ǀ pṛṇaté ǀ ca ǀ śikṣati ǀ úpa ǀ ít ǀ dadāti ǀ ná ǀ svám ǀ muṣāyati ǀ

bhū́yaḥ-bhūyaḥ ǀ rayím ǀ ít ǀ asya ǀ vardháyan ǀ ábhinne ǀ khilyé ǀ ní ǀ dadhāti ǀ deva-yúm ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ yajvane ǀ pṛṇate ǀ ca ǀ śikṣati ǀ upa ǀ it ǀ dadāti ǀ na ǀ svam ǀ muṣāyati ǀ

bhūyaḥ-bhūyaḥ ǀ rayim ǀ it ǀ asya ǀ vardhayan ǀ abhinne ǀ khilye ǀ ni ǀ dadhāti ǀ deva-yum ǁ

06.028.03   (Mandala. Sukta. Rik)

4.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ता न॑शंति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।

दे॒वांश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥

Samhita Devanagari Nonaccented

न ता नशंति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।

देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥

Samhita Transcription Accented

ná tā́ naśanti ná dabhāti táskaro nā́sāmāmitró vyáthirā́ dadharṣati ǀ

devā́ṃśca yā́bhiryájate dádāti ca jyógíttā́bhiḥ sacate gópatiḥ sahá ǁ

Samhita Transcription Nonaccented

na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirā dadharṣati ǀ

devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha ǁ

Padapatha Devanagari Accented

न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ ।

दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥

Padapatha Devanagari Nonaccented

न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति ।

देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गोऽपतिः । सह ॥

Padapatha Transcription Accented

ná ǀ tā́ḥ ǀ naśanti ǀ ná ǀ dabhāti ǀ táskaraḥ ǀ ná ǀ āsām ǀ āmitráḥ ǀ vyáthiḥ ǀ ā́ ǀ dadharṣati ǀ

devā́n ǀ ca ǀ yā́bhiḥ ǀ yájate ǀ dádāti ǀ ca ǀ jyók ǀ ít ǀ tā́bhiḥ ǀ sacate ǀ gó-patiḥ ǀ sahá ǁ

Padapatha Transcription Nonaccented

na ǀ tāḥ ǀ naśanti ǀ na ǀ dabhāti ǀ taskaraḥ ǀ na ǀ āsām ǀ āmitraḥ ǀ vyathiḥ ǀ ā ǀ dadharṣati ǀ

devān ǀ ca ǀ yābhiḥ ǀ yajate ǀ dadāti ǀ ca ǀ jyok ǀ it ǀ tābhiḥ ǀ sacate ǀ go-patiḥ ǀ saha ǁ

06.028.04   (Mandala. Sukta. Rik)

4.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यंति॒ ता अ॒भि ।

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रंति॒ यज्व॑नः ॥

Samhita Devanagari Nonaccented

न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यंति ता अभि ।

उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरंति यज्वनः ॥

Samhita Transcription Accented

ná tā́ árvā reṇúkakāṭo aśnute ná saṃskṛtatrámúpa yanti tā́ abhí ǀ

urugāyámábhayam tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ ǁ

Samhita Transcription Nonaccented

na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi ǀ

urugāyamabhayam tasya tā anu gāvo martasya vi caranti yajvanaḥ ǁ

Padapatha Devanagari Accented

न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।

उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥

Padapatha Devanagari Nonaccented

न । ताः । अर्वा । रेणुऽककाटः । अश्नुते । न । संस्कृतऽत्रम् । उप । यन्ति । ताः । अभि ।

उरुऽगायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः ॥

Padapatha Transcription Accented

ná ǀ tā́ḥ ǀ árvā ǀ reṇú-kakāṭaḥ ǀ aśnute ǀ ná ǀ saṃskṛta-trám ǀ úpa ǀ yanti ǀ tā́ḥ ǀ abhí ǀ

uru-gāyám ǀ ábhayam ǀ tásya ǀ tā́ḥ ǀ ánu ǀ gā́vaḥ ǀ mártasya ǀ ví ǀ caranti ǀ yájvanaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tāḥ ǀ arvā ǀ reṇu-kakāṭaḥ ǀ aśnute ǀ na ǀ saṃskṛta-tram ǀ upa ǀ yanti ǀ tāḥ ǀ abhi ǀ

uru-gāyam ǀ abhayam ǀ tasya ǀ tāḥ ǀ anu ǀ gāvaḥ ǀ martasya ǀ vi ǀ caranti ǀ yajvanaḥ ǁ

06.028.05   (Mandala. Sukta. Rik)

4.6.25.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गावो॒ भगो॒ गाव॒ इंद्रो॑ मे अच्छा॒न् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।

इ॒मा या गावः॒ स ज॑नास॒ इंद्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिंद्रं॑ ॥

Samhita Devanagari Nonaccented

गावो भगो गाव इंद्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः ।

इमा या गावः स जनास इंद्र इच्छामीद्धृदा मनसा चिदिंद्रं ॥

Samhita Transcription Accented

gā́vo bhágo gā́va índro me acchān gā́vaḥ sómasya prathamásya bhakṣáḥ ǀ

imā́ yā́ gā́vaḥ sá janāsa índra icchā́mī́ddhṛdā́ mánasā cidíndram ǁ

Samhita Transcription Nonaccented

gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ ǀ

imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cidindram ǁ

Padapatha Devanagari Accented

गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः ।

इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

गावः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः ।

इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । इत् । हृदा । मनसा । चित् । इन्द्रम् ॥

Padapatha Transcription Accented

gā́vaḥ ǀ bhágaḥ ǀ gā́vaḥ ǀ índraḥ ǀ me ǀ acchān ǀ gā́vaḥ ǀ sómasya ǀ prathamásya ǀ bhakṣáḥ ǀ

imā́ḥ ǀ yā́ḥ ǀ gā́vaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǀ icchā́mi ǀ ít ǀ hṛdā́ ǀ mánasā ǀ cit ǀ índram ǁ

Padapatha Transcription Nonaccented

gāvaḥ ǀ bhagaḥ ǀ gāvaḥ ǀ indraḥ ǀ me ǀ acchān ǀ gāvaḥ ǀ somasya ǀ prathamasya ǀ bhakṣaḥ ǀ

imāḥ ǀ yāḥ ǀ gāvaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǀ icchāmi ǀ it ǀ hṛdā ǀ manasā ǀ cit ǀ indram ǁ

06.028.06   (Mandala. Sukta. Rik)

4.6.25.06    (Ashtaka. Adhyaya. Varga. Rik)

06.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कं ।

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥

Samhita Devanagari Nonaccented

यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकं ।

भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥

Samhita Transcription Accented

yūyám gāvo medayathā kṛśám cidaśrīrám citkṛṇuthā suprátīkam ǀ

bhadrám gṛhám kṛṇutha bhadravāco bṛhádvo váya ucyate sabhā́su ǁ

Samhita Transcription Nonaccented

yūyam gāvo medayathā kṛśam cidaśrīram citkṛṇuthā supratīkam ǀ

bhadram gṛham kṛṇutha bhadravāco bṛhadvo vaya ucyate sabhāsu ǁ

Padapatha Devanagari Accented

यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।

भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । गावः । मेदयथ । कृशम् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् ।

भद्रम् । गृहम् । कृणुथ । भद्रऽवाचः । बृहत् । वः । वयः । उच्यते । सभासु ॥

Padapatha Transcription Accented

yūyám ǀ gāvaḥ ǀ medayatha ǀ kṛśám ǀ cit ǀ aśrīrám ǀ cit ǀ kṛṇutha ǀ su-prátīkam ǀ

bhadrám ǀ gṛhám ǀ kṛṇutha ǀ bhadra-vācaḥ ǀ bṛhát ǀ vaḥ ǀ váyaḥ ǀ ucyate ǀ sabhā́su ǁ

Padapatha Transcription Nonaccented

yūyam ǀ gāvaḥ ǀ medayatha ǀ kṛśam ǀ cit ǀ aśrīram ǀ cit ǀ kṛṇutha ǀ su-pratīkam ǀ

bhadram ǀ gṛham ǀ kṛṇutha ǀ bhadra-vācaḥ ǀ bṛhat ǀ vaḥ ǀ vayaḥ ǀ ucyate ǀ sabhāsu ǁ

06.028.07   (Mandala. Sukta. Rik)

4.6.25.07    (Ashtaka. Adhyaya. Varga. Rik)

06.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒जाव॑तीः सू॒यव॑सं रि॒शंतीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिबं॑तीः ।

मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥

Samhita Devanagari Nonaccented

प्रजावतीः सूयवसं रिशंतीः शुद्धा अपः सुप्रपाणे पिबंतीः ।

मा वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥

Samhita Transcription Accented

prajā́vatīḥ sūyávasam riśántīḥ śuddhā́ apáḥ suprapāṇé píbantīḥ ǀ

mā́ vaḥ stená īśata mā́gháśaṃsaḥ pári vo hetī́ rudrásya vṛjyāḥ ǁ

Samhita Transcription Nonaccented

prajāvatīḥ sūyavasam riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ ǀ

mā vaḥ stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ ǁ

Padapatha Devanagari Accented

प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः ।

मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥

Padapatha Devanagari Nonaccented

प्रजाऽवतीः । सुऽयवसम् । रिशन्तीः । शुद्धाः । अपः । सुऽप्रपाने । पिबन्तीः ।

मा । वः । स्तेनः । ईशत । मा । अघऽशंसः । परि । वः । हेतिः । रुद्रस्य । वृज्याः ॥

Padapatha Transcription Accented

prajā́-vatīḥ ǀ su-yávasam ǀ riśántīḥ ǀ śuddhā́ḥ ǀ apáḥ ǀ su-prapāné ǀ píbantīḥ ǀ

mā́ ǀ vaḥ ǀ stenáḥ ǀ īśata ǀ mā́ ǀ aghá-śaṃsaḥ ǀ pári ǀ vaḥ ǀ hetíḥ ǀ rudrásya ǀ vṛjyāḥ ǁ

Padapatha Transcription Nonaccented

prajā-vatīḥ ǀ su-yavasam ǀ riśantīḥ ǀ śuddhāḥ ǀ apaḥ ǀ su-prapāne ǀ pibantīḥ ǀ

mā ǀ vaḥ ǀ stenaḥ ǀ īśata ǀ mā ǀ agha-śaṃsaḥ ǀ pari ǀ vaḥ ǀ hetiḥ ǀ rudrasya ǀ vṛjyāḥ ǁ

06.028.08   (Mandala. Sukta. Rik)

4.6.25.08    (Ashtaka. Adhyaya. Varga. Rik)

06.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यतां ।

उप॑ ऋष॒भस्य॒ रेत॒स्युपें॑द्र॒ तव॑ वी॒र्ये॑ ॥

Samhita Devanagari Nonaccented

उपेदमुपपर्चनमासु गोषूप पृच्यतां ।

उप ऋषभस्य रेतस्युपेंद्र तव वीर्ये ॥

Samhita Transcription Accented

úpedámupapárcanamāsú góṣū́pa pṛcyatām ǀ

úpa ṛṣabhásya rétasyúpendra táva vīryé ǁ

Samhita Transcription Nonaccented

upedamupaparcanamāsu goṣūpa pṛcyatām ǀ

upa ṛṣabhasya retasyupendra tava vīrye ǁ

Padapatha Devanagari Accented

उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् ।

उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥

Padapatha Devanagari Nonaccented

उप । इदम् । उपऽपर्चनम् । आसु । गोषु । उप । पृच्यताम् ।

उप । ऋषभस्य । रेतसि । उप । इन्द्र । तव । वीर्ये ॥

Padapatha Transcription Accented

úpa ǀ idám ǀ upa-párcanam ǀ āsú ǀ góṣu ǀ úpa ǀ pṛcyatām ǀ

úpa ǀ ṛṣabhásya ǀ rétasi ǀ úpa ǀ indra ǀ táva ǀ vīryé ǁ

Padapatha Transcription Nonaccented

upa ǀ idam ǀ upa-parcanam ǀ āsu ǀ goṣu ǀ upa ǀ pṛcyatām ǀ

upa ǀ ṛṣabhasya ǀ retasi ǀ upa ǀ indra ǀ tava ǀ vīrye ǁ