SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 29

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 5); bhurikpaṅkti (2); triṣṭup (4); brāhmyuṣnik (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.029.01   (Mandala. Sukta. Rik)

4.7.01.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यंतः॑ सुम॒तये॑ चका॒नाः ।

म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वं ॥

Samhita Devanagari Nonaccented

इंद्रं वो नरः सख्याय सेपुर्महो यंतः सुमतये चकानाः ।

महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वं ॥

Samhita Transcription Accented

índram vo náraḥ sakhyā́ya sepurmahó yántaḥ sumatáye cakānā́ḥ ǀ

mahó hí dātā́ vájrahasto ásti mahā́mu raṇvámávase yajadhvam ǁ

Samhita Transcription Nonaccented

indram vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ ǀ

maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः ।

म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊं॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । वः । नरः । सख्याय । सेपुः । महः । यन्तः । सुऽमतये । चकानाः ।

महः । हि । दाता । वज्रऽहस्तः । अस्ति । महाम् । ऊं इति । रण्वम् । अवसे । यजध्वम् ॥

Padapatha Transcription Accented

índram ǀ vaḥ ǀ náraḥ ǀ sakhyā́ya ǀ sepuḥ ǀ maháḥ ǀ yántaḥ ǀ su-matáye ǀ cakānā́ḥ ǀ

maháḥ ǀ hí ǀ dātā́ ǀ vájra-hastaḥ ǀ ásti ǀ mahā́m ǀ ūṃ íti ǀ raṇvám ǀ ávase ǀ yajadhvam ǁ

Padapatha Transcription Nonaccented

indram ǀ vaḥ ǀ naraḥ ǀ sakhyāya ǀ sepuḥ ǀ mahaḥ ǀ yantaḥ ǀ su-mataye ǀ cakānāḥ ǀ

mahaḥ ǀ hi ǀ dātā ǀ vajra-hastaḥ ǀ asti ǀ mahām ǀ ūṃ iti ǀ raṇvam ǀ avase ǀ yajadhvam ǁ

06.029.02   (Mandala. Sukta. Rik)

4.7.01.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।

आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥

Samhita Devanagari Nonaccented

आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः ।

आ रश्मयो गभस्त्योः स्थूरयोराध्वन्नश्वासो वृषणो युजानाः ॥

Samhita Transcription Accented

ā́ yásminháste náryā mimikṣúrā́ ráthe hiraṇyáye ratheṣṭhā́ḥ ǀ

ā́ raśmáyo gábhastyoḥ sthūráyorā́dhvannáśvāso vṛ́ṣaṇo yujānā́ḥ ǁ

Samhita Transcription Nonaccented

ā yasminhaste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ ǀ

ā raśmayo gabhastyoḥ sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ ǁ

Padapatha Devanagari Accented

आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः ।

आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥

Padapatha Devanagari Nonaccented

आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथेऽस्थाः ।

आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः ॥

Padapatha Transcription Accented

ā́ ǀ yásmin ǀ háste ǀ náryāḥ ǀ mimikṣúḥ ǀ ā́ ǀ ráthe ǀ hiraṇyáye ǀ rathe-sthā́ḥ ǀ

ā́ ǀ raśmáyaḥ ǀ gábhastyoḥ ǀ sthūráyoḥ ǀ ā́ ǀ ádhvan ǀ áśvāsaḥ ǀ vṛ́ṣaṇaḥ ǀ yujānā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yasmin ǀ haste ǀ naryāḥ ǀ mimikṣuḥ ǀ ā ǀ rathe ǀ hiraṇyaye ǀ rathe-sthāḥ ǀ

ā ǀ raśmayaḥ ǀ gabhastyoḥ ǀ sthūrayoḥ ǀ ā ǀ adhvan ǀ aśvāsaḥ ǀ vṛṣaṇaḥ ǀ yujānāḥ ǁ

06.029.03   (Mandala. Sukta. Rik)

4.7.01.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।

वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥

Samhita Devanagari Nonaccented

श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् ।

वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥

Samhita Transcription Accented

śriyé te pā́dā dúva ā́ mimikṣurdhṛṣṇúrvajrī́ śávasā dákṣiṇāvān ǀ

vásāno átkam surabhím dṛśé kám svárṇá nṛtaviṣiró babhūtha ǁ

Samhita Transcription Nonaccented

śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān ǀ

vasāno atkam surabhim dṛśe kam svarṇa nṛtaviṣiro babhūtha ǁ

Padapatha Devanagari Accented

श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् ।

वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥

Padapatha Devanagari Nonaccented

श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिणऽवान् ।

वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ ॥

Padapatha Transcription Accented

śriyé ǀ te ǀ pā́dā ǀ dúvaḥ ǀ ā́ ǀ mimikṣuḥ ǀ dhṛṣṇúḥ ǀ vajrī́ ǀ śávasā ǀ dákṣiṇa-vān ǀ

vásānaḥ ǀ átkam ǀ surabhím ǀ dṛśé ǀ kám ǀ sváḥ ǀ ná ǀ nṛto íti ǀ iṣiráḥ ǀ babhūtha ǁ

Padapatha Transcription Nonaccented

śriye ǀ te ǀ pādā ǀ duvaḥ ǀ ā ǀ mimikṣuḥ ǀ dhṛṣṇuḥ ǀ vajrī ǀ śavasā ǀ dakṣiṇa-vān ǀ

vasānaḥ ǀ atkam ǀ surabhim ǀ dṛśe ǀ kam ǀ svaḥ ǀ na ǀ nṛto iti ǀ iṣiraḥ ǀ babhūtha ǁ

06.029.04   (Mandala. Sukta. Rik)

4.7.01.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ संति॑ धा॒नाः ।

इंद्रं॒ नरः॑ स्तु॒वंतो॑ ब्रह्मका॒रा उ॒क्था शंसं॑तो दे॒ववा॑ततमाः ॥

Samhita Devanagari Nonaccented

स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते संति धानाः ।

इंद्रं नरः स्तुवंतो ब्रह्मकारा उक्था शंसंतो देववाततमाः ॥

Samhita Transcription Accented

sá sóma ā́miślatamaḥ sutó bhūdyásminpaktíḥ pacyáte sánti dhānā́ḥ ǀ

índram náraḥ stuvánto brahmakārā́ ukthā́ śáṃsanto devávātatamāḥ ǁ

Samhita Transcription Nonaccented

sa soma āmiślatamaḥ suto bhūdyasminpaktiḥ pacyate santi dhānāḥ ǀ

indram naraḥ stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ǁ

Padapatha Devanagari Accented

सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः ।

इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥

Padapatha Devanagari Nonaccented

सः । सोमः । आमिश्लऽतमः । सुतः । भूत् । यस्मिन् । पक्तिः । पच्यते । सन्ति । धानाः ।

इन्द्रम् । नरः । स्तुवन्तः । ब्रह्मऽकाराः । उक्था । शंसन्तः । देववातऽतमाः ॥

Padapatha Transcription Accented

sáḥ ǀ sómaḥ ǀ ā́miśla-tamaḥ ǀ sutáḥ ǀ bhūt ǀ yásmin ǀ paktíḥ ǀ pacyáte ǀ sánti ǀ dhānā́ḥ ǀ

índram ǀ náraḥ ǀ stuvántaḥ ǀ brahma-kārā́ḥ ǀ ukthā́ ǀ śáṃsantaḥ ǀ devávāta-tamāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ somaḥ ǀ āmiśla-tamaḥ ǀ sutaḥ ǀ bhūt ǀ yasmin ǀ paktiḥ ǀ pacyate ǀ santi ǀ dhānāḥ ǀ

indram ǀ naraḥ ǀ stuvantaḥ ǀ brahma-kārāḥ ǀ ukthā ǀ śaṃsantaḥ ǀ devavāta-tamāḥ ǁ

06.029.05   (Mandala. Sukta. Rik)

4.7.01.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॒ अंतः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।

आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥

Samhita Devanagari Nonaccented

न ते अंतः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा ।

आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥

Samhita Transcription Accented

ná te ántaḥ śávaso dhāyyasyá ví tú bābadhe ródasī mahitvā́ ǀ

ā́ tā́ sūríḥ pṛṇati tū́tujāno yūthévāpsú samī́jamāna ūtī́ ǁ

Samhita Transcription Nonaccented

na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā ǀ

ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ǁ

Padapatha Devanagari Accented

न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।

आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

न । ते । अन्तः । शवसः । धायि । अस्य । वि । तु । बाबधे । रोदसी इति । महिऽत्वा ।

आ । ता । सूरिः । पृणति । तूतुजानः । यूथाऽइव । अप्ऽसु । सम्ऽईजमानः । ऊती ॥

Padapatha Transcription Accented

ná ǀ te ǀ ántaḥ ǀ śávasaḥ ǀ dhāyi ǀ asyá ǀ ví ǀ tú ǀ bābadhe ǀ ródasī íti ǀ mahi-tvā́ ǀ

ā́ ǀ tā́ ǀ sūríḥ ǀ pṛṇati ǀ tū́tujānaḥ ǀ yūthā́-iva ǀ ap-sú ǀ sam-ī́jamānaḥ ǀ ūtī́ ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ antaḥ ǀ śavasaḥ ǀ dhāyi ǀ asya ǀ vi ǀ tu ǀ bābadhe ǀ rodasī iti ǀ mahi-tvā ǀ

ā ǀ tā ǀ sūriḥ ǀ pṛṇati ǀ tūtujānaḥ ǀ yūthā-iva ǀ ap-su ǀ sam-ījamānaḥ ǀ ūtī ǁ

06.029.06   (Mandala. Sukta. Rik)

4.7.01.06    (Ashtaka. Adhyaya. Varga. Rik)

06.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेदिंद्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।

ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥

Samhita Devanagari Nonaccented

एवेदिंद्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा ।

एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥

Samhita Transcription Accented

evédíndraḥ suháva ṛṣvó astūtī́ ánūtī hiriśipráḥ sátvā ǀ

evā́ hí jātó ásamātyojāḥ purū́ ca vṛtrā́ hanati ní dásyūn ǁ

Samhita Transcription Nonaccented

evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā ǀ

evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ǁ

Padapatha Devanagari Accented

ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ ।

ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

एव । इत् । इन्द्रः । सुऽहवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरिऽशिप्रः । सत्वा ।

एव । हि । जातः । असमातिऽओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून् ॥

Padapatha Transcription Accented

evá ǀ ít ǀ índraḥ ǀ su-hávaḥ ǀ ṛṣváḥ ǀ astu ǀ ūtī́ ǀ ánūtī ǀ hiri-śipráḥ ǀ sátvā ǀ

evá ǀ hí ǀ jātáḥ ǀ ásamāti-ojāḥ ǀ purú ǀ ca ǀ vṛtrā́ ǀ hanati ǀ ní ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ indraḥ ǀ su-havaḥ ǀ ṛṣvaḥ ǀ astu ǀ ūtī ǀ anūtī ǀ hiri-śipraḥ ǀ satvā ǀ

eva ǀ hi ǀ jātaḥ ǀ asamāti-ojāḥ ǀ puru ǀ ca ǀ vṛtrā ǀ hanati ǀ ni ǀ dasyūn ǁ