SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 30

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1-3); paṅktiḥ (4); brāhmyuṣnik (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.030.01   (Mandala. Sukta. Rik)

4.7.02.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।

प्र रि॑रिचे दि॒व इंद्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥

Samhita Devanagari Nonaccented

भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।

प्र रिरिचे दिव इंद्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥

Samhita Transcription Accented

bhū́ya ídvāvṛdhe vīryā́yam̐ éko ajuryó dayate vásūni ǀ

prá ririce divá índraḥ pṛthivyā́ ardhámídasya práti ródasī ubhé ǁ

Samhita Transcription Nonaccented

bhūya idvāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni ǀ

pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe ǁ

Padapatha Devanagari Accented

भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि ।

प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

Padapatha Devanagari Nonaccented

भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि ।

प्र । रिरिचे । दिवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति ॥

Padapatha Transcription Accented

bhū́yaḥ ǀ ít ǀ vavṛdhe ǀ vīryā́ya ǀ ékaḥ ǀ ajuryáḥ ǀ dayate ǀ vásūni ǀ

prá ǀ ririce ǀ diváḥ ǀ índraḥ ǀ pṛthivyā́ḥ ǀ ardhám ǀ ít ǀ asya ǀ práti ǀ ródasī íti ǀ ubhé íti ǁ

Padapatha Transcription Nonaccented

bhūyaḥ ǀ it ǀ vavṛdhe ǀ vīryāya ǀ ekaḥ ǀ ajuryaḥ ǀ dayate ǀ vasūni ǀ

pra ǀ ririce ǀ divaḥ ǀ indraḥ ǀ pṛthivyāḥ ǀ ardham ǀ it ǀ asya ǀ prati ǀ rodasī iti ǀ ubhe iti ǁ

06.030.02   (Mandala. Sukta. Rik)

4.7.02.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।

दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥

Samhita Devanagari Nonaccented

अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति ।

दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥

Samhita Transcription Accented

ádhā manye bṛhádasuryámasya yā́ni dādhā́ra nákirā́ mināti ǀ

divédive sū́ryo darśató bhūdví sádmānyurviyā́ sukráturdhāt ǁ

Samhita Transcription Nonaccented

adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti ǀ

divedive sūryo darśato bhūdvi sadmānyurviyā sukraturdhāt ǁ

Padapatha Devanagari Accented

अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ ।

दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥

Padapatha Devanagari Nonaccented

अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति ।

दिवेऽदिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सुऽक्रतुः । धात् ॥

Padapatha Transcription Accented

ádha ǀ manye ǀ bṛhát ǀ asuryám ǀ asya ǀ yā́ni ǀ dādhā́ra ǀ nákiḥ ǀ ā́ ǀ mināti ǀ

divé-dive ǀ sū́ryaḥ ǀ darśatáḥ ǀ bhūt ǀ ví ǀ sádmāni ǀ urviyā́ ǀ su-krátuḥ ǀ dhāt ǁ

Padapatha Transcription Nonaccented

adha ǀ manye ǀ bṛhat ǀ asuryam ǀ asya ǀ yāni ǀ dādhāra ǀ nakiḥ ǀ ā ǀ mināti ǀ

dive-dive ǀ sūryaḥ ǀ darśataḥ ǀ bhūt ǀ vi ǀ sadmāni ǀ urviyā ǀ su-kratuḥ ǀ dhāt ǁ

06.030.03   (Mandala. Sukta. Rik)

4.7.02.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमिं॑द्र ।

नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥

Samhita Devanagari Nonaccented

अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिंद्र ।

नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥

Samhita Transcription Accented

adyā́ cinnū́ cittádápo nadī́nām yádābhyo árado gātúmindra ǀ

ní párvatā admasádo ná sedustváyā dṛḷhā́ni sukrato rájāṃsi ǁ

Samhita Transcription Nonaccented

adyā cinnū cittadapo nadīnām yadābhyo arado gātumindra ǀ

ni parvatā admasado na sedustvayā dṛḷhāni sukrato rajāṃsi ǁ

Padapatha Devanagari Accented

अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ ।

नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥

Padapatha Devanagari Nonaccented

अद्य । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र ।

नि । पर्वताः । अद्मऽसदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इति सुऽक्रतो । रजांसि ॥

Padapatha Transcription Accented

adyá ǀ cit ǀ nú ǀ cit ǀ tát ǀ ápaḥ ǀ nadī́nām ǀ yát ǀ ābhyaḥ ǀ áradaḥ ǀ gātúm ǀ indra ǀ

ní ǀ párvatāḥ ǀ adma-sádaḥ ǀ ná ǀ seduḥ ǀ tváyā ǀ dṛḷhā́ni ǀ sukrato íti su-krato ǀ rájāṃsi ǁ

Padapatha Transcription Nonaccented

adya ǀ cit ǀ nu ǀ cit ǀ tat ǀ apaḥ ǀ nadīnām ǀ yat ǀ ābhyaḥ ǀ aradaḥ ǀ gātum ǀ indra ǀ

ni ǀ parvatāḥ ǀ adma-sadaḥ ǀ na ǀ seduḥ ǀ tvayā ǀ dṛḷhāni ǀ sukrato iti su-krato ǀ rajāṃsi ǁ

06.030.04   (Mandala. Sukta. Rik)

4.7.02.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तींद्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।

अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रं ॥

Samhita Devanagari Nonaccented

सत्यमित्तन्न त्वावाँ अन्यो अस्तींद्र देवो न मर्त्यो ज्यायान् ।

अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रं ॥

Samhita Transcription Accented

satyámíttánná tvā́vām̐ anyó astī́ndra devó ná mártyo jyā́yān ǀ

áhannáhim pariśáyānamárṇó’vāsṛjo apó ácchā samudrám ǁ

Samhita Transcription Nonaccented

satyamittanna tvāvām̐ anyo astīndra devo na martyo jyāyān ǀ

ahannahim pariśayānamarṇo’vāsṛjo apo acchā samudram ǁ

Padapatha Devanagari Accented

स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् ।

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥

Padapatha Devanagari Nonaccented

सत्यम् । इत् । तत् । न । त्वाऽवान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् ।

अहन् । अहिम् । परिऽशयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम् ॥

Padapatha Transcription Accented

satyám ǀ ít ǀ tát ǀ ná ǀ tvā́-vān ǀ anyáḥ ǀ asti ǀ índra ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ jyā́yān ǀ

áhan ǀ áhim ǀ pari-śáyānam ǀ árṇaḥ ǀ áva ǀ asṛjaḥ ǀ apáḥ ǀ áccha ǀ samudrám ǁ

Padapatha Transcription Nonaccented

satyam ǀ it ǀ tat ǀ na ǀ tvā-vān ǀ anyaḥ ǀ asti ǀ indra ǀ devaḥ ǀ na ǀ martyaḥ ǀ jyāyān ǀ

ahan ǀ ahim ǀ pari-śayānam ǀ arṇaḥ ǀ ava ǀ asṛjaḥ ǀ apaḥ ǀ accha ǀ samudram ǁ

06.030.05   (Mandala. Sukta. Rik)

4.7.02.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॒पो वि दुरो॒ विषू॑ची॒रिंद्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य ।

राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नयं॒द्यामु॒षासं॑ ॥

Samhita Devanagari Nonaccented

त्वमपो वि दुरो विषूचीरिंद्र दृळ्हमरुजः पर्वतस्य ।

राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयंद्यामुषासं ॥

Samhita Transcription Accented

tvámapó ví dúro víṣūcīríndra dṛḷhámarujaḥ párvatasya ǀ

rā́jābhavo jágataścarṣaṇīnā́m sākám sū́ryam janáyandyā́muṣā́sam ǁ

Samhita Transcription Nonaccented

tvamapo vi duro viṣūcīrindra dṛḷhamarujaḥ parvatasya ǀ

rājābhavo jagataścarṣaṇīnām sākam sūryam janayandyāmuṣāsam ǁ

Padapatha Devanagari Accented

त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य ।

राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य ।

राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम् ॥

Padapatha Transcription Accented

tvám ǀ apáḥ ǀ ví ǀ dúraḥ ǀ víṣūcīḥ ǀ índra ǀ dṛḷhám ǀ arujaḥ ǀ párvatasya ǀ

rā́jā ǀ abhavaḥ ǀ jágataḥ ǀ carṣaṇīnā́m ǀ sākám ǀ sū́ryam ǀ janáyan ǀ dyā́m ǀ uṣásam ǁ

Padapatha Transcription Nonaccented

tvam ǀ apaḥ ǀ vi ǀ duraḥ ǀ viṣūcīḥ ǀ indra ǀ dṛḷham ǀ arujaḥ ǀ parvatasya ǀ

rājā ǀ abhavaḥ ǀ jagataḥ ǀ carṣaṇīnām ǀ sākam ǀ sūryam ǀ janayan ǀ dyām ǀ uṣasam ǁ