SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 31

 

1. Info

To:    indra
From:   suhotra bhāradvāja
Metres:   1st set of styles: nicṛttriṣṭup (1); svarāṭpaṅkti (2); paṅktiḥ (3); nicṛdatiśakvarī (4); triṣṭup (5)

2nd set of styles: triṣṭubh (1-3, 5); śakvarī (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.031.01   (Mandala. Sukta. Rik)

4.7.03.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इंद्र कृ॒ष्टीः ।

वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चंत चर्ष॒णयो॒ विवा॑चः ॥

Samhita Devanagari Nonaccented

अभूरेको रयिपते रयीणामा हस्तयोरधिथा इंद्र कृष्टीः ।

वि तोके अप्सु तनये च सूरेऽवोचंत चर्षणयो विवाचः ॥

Samhita Transcription Accented

ábhūréko rayipate rayīṇā́mā́ hástayoradhithā indra kṛṣṭī́ḥ ǀ

ví toké apsú tánaye ca sū́ré’vocanta carṣaṇáyo vívācaḥ ǁ

Samhita Transcription Nonaccented

abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ ǀ

vi toke apsu tanaye ca sūre’vocanta carṣaṇayo vivācaḥ ǁ

Padapatha Devanagari Accented

अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।

वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विऽवा॑चः ॥

Padapatha Devanagari Nonaccented

अभूः । एकः । रयिऽपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः ।

वि । तोके । अप्ऽसु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विऽवाचः ॥

Padapatha Transcription Accented

ábhūḥ ǀ ékaḥ ǀ rayi-pate ǀ rayīṇā́m ǀ ā́ ǀ hástayoḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǀ

ví ǀ toké ǀ ap-sú ǀ tánaye ǀ ca ǀ sū́re ǀ ávocanta ǀ carṣaṇáyaḥ ǀ ví-vācaḥ ǁ

Padapatha Transcription Nonaccented

abhūḥ ǀ ekaḥ ǀ rayi-pate ǀ rayīṇām ǀ ā ǀ hastayoḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǀ

vi ǀ toke ǀ ap-su ǀ tanaye ǀ ca ǀ sūre ǀ avocanta ǀ carṣaṇayaḥ ǀ vi-vācaḥ ǁ

06.031.02   (Mandala. Sukta. Rik)

4.7.03.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्भि॒येंद्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयंते॒ रजां॑सि ।

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥

Samhita Devanagari Nonaccented

त्वद्भियेंद्र पार्थिवानि विश्वाच्युता चिच्च्यावयंते रजांसि ।

द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥

Samhita Transcription Accented

tvádbhiyéndra pā́rthivāni víśvā́cyutā ciccyāvayante rájāṃsi ǀ

dyā́vākṣā́mā párvatāso vánāni víśvam dṛḷhám bhayate ájmannā́ te ǁ

Samhita Transcription Nonaccented

tvadbhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi ǀ

dyāvākṣāmā parvatāso vanāni viśvam dṛḷham bhayate ajmannā te ǁ

Padapatha Devanagari Accented

त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि ।

द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥

Padapatha Devanagari Nonaccented

त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि ।

द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते ॥

Padapatha Transcription Accented

tvát ǀ bhiyā́ ǀ indra ǀ pā́rthivāni ǀ víśvā ǀ ácyutā ǀ cit ǀ cyavayante ǀ rájāṃsi ǀ

dyā́vākṣā́mā ǀ párvatāsaḥ ǀ vánāni ǀ víśvam ǀ dṛḷhám ǀ bhayate ǀ ájman ǀ ā́ ǀ te ǁ

Padapatha Transcription Nonaccented

tvat ǀ bhiyā ǀ indra ǀ pārthivāni ǀ viśvā ǀ acyutā ǀ cit ǀ cyavayante ǀ rajāṃsi ǀ

dyāvākṣāmā ǀ parvatāsaḥ ǀ vanāni ǀ viśvam ǀ dṛḷham ǀ bhayate ǀ ajman ǀ ā ǀ te ǁ

06.031.03   (Mandala. Sukta. Rik)

4.7.03.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं कुत्से॑ना॒भि शुष्ण॑मिंद्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।

दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥

Samhita Devanagari Nonaccented

त्वं कुत्सेनाभि शुष्णमिंद्राशुषं युध्य कुयवं गविष्टौ ।

दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥

Samhita Transcription Accented

tvám kútsenābhí śúṣṇamindrāśúṣam yudhya kúyavam gáviṣṭau ǀ

dáśa prapitvé ádha sū́ryasya muṣāyáścakrámávive rápāṃsi ǁ

Samhita Transcription Nonaccented

tvam kutsenābhi śuṣṇamindrāśuṣam yudhya kuyavam gaviṣṭau ǀ

daśa prapitve adha sūryasya muṣāyaścakramavive rapāṃsi ǁ

Padapatha Devanagari Accented

त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।

दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥

Padapatha Devanagari Nonaccented

त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गोऽइष्टौ ।

दश । प्रऽपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥

Padapatha Transcription Accented

tvám ǀ kútsena ǀ abhí ǀ śúṣṇam ǀ indra ǀ aśúṣam ǀ yudhya ǀ kúyavam ǀ gó-iṣṭau ǀ

dáśa ǀ pra-pitvé ǀ ádha ǀ sū́ryasya ǀ muṣāyáḥ ǀ cakrám ǀ áviveḥ ǀ rápāṃsi ǁ

Padapatha Transcription Nonaccented

tvam ǀ kutsena ǀ abhi ǀ śuṣṇam ǀ indra ǀ aśuṣam ǀ yudhya ǀ kuyavam ǀ go-iṣṭau ǀ

daśa ǀ pra-pitve ǀ adha ǀ sūryasya ǀ muṣāyaḥ ǀ cakram ǀ aviveḥ ǀ rapāṃsi ǁ

06.031.04   (Mandala. Sukta. Rik)

4.7.03.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं श॒तान्यव॒ शंब॑रस्य॒ पुरो॑ जघंथाप्र॒तीनि॒ दस्योः॑ ।

अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥

Samhita Devanagari Nonaccented

त्वं शतान्यव शंबरस्य पुरो जघंथाप्रतीनि दस्योः ।

अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥

Samhita Transcription Accented

tvám śatā́nyáva śámbarasya púro jaghanthāpratī́ni dásyoḥ ǀ

áśikṣo yátra śácyā śacīvo dívodāsāya sunvaté sutakre bharádvājāya gṛṇaté vásūni ǁ

Samhita Transcription Nonaccented

tvam śatānyava śambarasya puro jaghanthāpratīni dasyoḥ ǀ

aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni ǁ

Padapatha Devanagari Accented

त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ ।

अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥

Padapatha Devanagari Nonaccented

त्वम् । शतानि । अव । शम्बरस्य । पुरः । जघन्थ । अप्रतीनि । दस्योः ।

अशिक्षः । यत्र । शच्या । शचीऽवः । दिवःऽदासाय । सुन्वते । सुतऽक्रे । भरत्ऽवाजाय । गृणते । वसूनि ॥

Padapatha Transcription Accented

tvám ǀ śatā́ni ǀ áva ǀ śámbarasya ǀ púraḥ ǀ jaghantha ǀ apratī́ni ǀ dásyoḥ ǀ

áśikṣaḥ ǀ yátra ǀ śácyā ǀ śacī-vaḥ ǀ dívaḥ-dāsāya ǀ sunvaté ǀ suta-kre ǀ bharát-vājāya ǀ gṛṇaté ǀ vásūni ǁ

Padapatha Transcription Nonaccented

tvam ǀ śatāni ǀ ava ǀ śambarasya ǀ puraḥ ǀ jaghantha ǀ apratīni ǀ dasyoḥ ǀ

aśikṣaḥ ǀ yatra ǀ śacyā ǀ śacī-vaḥ ǀ divaḥ-dāsāya ǀ sunvate ǀ suta-kre ǀ bharat-vājāya ǀ gṛṇate ǀ vasūni ǁ

06.031.05   (Mandala. Sukta. Rik)

4.7.03.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मं ।

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥

Samhita Devanagari Nonaccented

स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमं ।

याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥

Samhita Transcription Accented

sá satyasatvanmahaté ráṇāya ráthamā́ tiṣṭha tuvinṛmṇa bhīmám ǀ

yāhí prapathinnávasópa madríkprá ca śruta śrāvaya carṣaṇíbhyaḥ ǁ

Samhita Transcription Nonaccented

sa satyasatvanmahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam ǀ

yāhi prapathinnavasopa madrikpra ca śruta śrāvaya carṣaṇibhyaḥ ǁ

Padapatha Devanagari Accented

सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।

या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

सः । सत्यऽसत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुविऽनृम्ण । भीमम् ।

याहि । प्रऽपथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणिऽभ्यः ॥

Padapatha Transcription Accented

sáḥ ǀ satya-satvan ǀ mahaté ǀ ráṇāya ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmám ǀ

yāhí ǀ pra-pathin ǀ ávasā ǀ úpa ǀ madrík ǀ prá ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇí-bhyaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ satya-satvan ǀ mahate ǀ raṇāya ǀ ratham ǀ ā ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmam ǀ

yāhi ǀ pra-pathin ǀ avasā ǀ upa ǀ madrik ǀ pra ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇi-bhyaḥ ǁ