SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 32

 

1. Info

To:    indra
From:   suhotra bhāradvāja
Metres:   1st set of styles: triṣṭup (3, 5); bhurikpaṅkti (1); svarāṭpaṅkti (2); nicṛttriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.032.01   (Mandala. Sukta. Rik)

4.7.04.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।

वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षं ॥

Samhita Devanagari Nonaccented

अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय ।

विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षं ॥

Samhita Transcription Accented

ápūrvyā purutámānyasmai mahé vīrā́ya taváse turā́ya ǀ

virapśíne vajríṇe śáṃtamāni vácāṃsyāsā́ sthávirāya takṣam ǁ

Samhita Transcription Nonaccented

apūrvyā purutamānyasmai mahe vīrāya tavase turāya ǀ

virapśine vajriṇe śaṃtamāni vacāṃsyāsā sthavirāya takṣam ǁ

Padapatha Devanagari Accented

अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ ।

वि॒ऽर॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥

Padapatha Devanagari Nonaccented

अपूर्व्या । पुरुऽतमानि । अस्मै । महे । वीराय । तवसे । तुराय ।

विऽरप्शिने । वज्रिणे । शम्ऽतमानि । वचांसि । आसा । स्थविराय । तक्षम् ॥

Padapatha Transcription Accented

ápūrvyā ǀ puru-támāni ǀ asmai ǀ mahé ǀ vīrā́ya ǀ taváse ǀ turā́ya ǀ

vi-rapśíne ǀ vajríṇe ǀ śám-tamāni ǀ vácāṃsi ǀ āsā́ ǀ sthávirāya ǀ takṣam ǁ

Padapatha Transcription Nonaccented

apūrvyā ǀ puru-tamāni ǀ asmai ǀ mahe ǀ vīrāya ǀ tavase ǀ turāya ǀ

vi-rapśine ǀ vajriṇe ǀ śam-tamāni ǀ vacāṃsi ǀ āsā ǀ sthavirāya ǀ takṣam ǁ

06.032.02   (Mandala. Sukta. Rik)

4.7.04.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।

स्वा॒धीभि॒र्ऋक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दानं॑ ॥

Samhita Devanagari Nonaccented

स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः ।

स्वाधीभिर्ऋक्वभिर्वावशान उदुस्रियाणामसृजन्निदानं ॥

Samhita Transcription Accented

sá mātárā sū́ryeṇā kavīnā́mávāsayadrujádádrim gṛṇānáḥ ǀ

svādhī́bhirṛ́kvabhirvāvaśāná údusríyāṇāmasṛjannidā́nam ǁ

Samhita Transcription Nonaccented

sa mātarā sūryeṇā kavīnāmavāsayadrujadadrim gṛṇānaḥ ǀ

svādhībhirṛkvabhirvāvaśāna udusriyāṇāmasṛjannidānam ǁ

Padapatha Devanagari Accented

सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः ।

सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥

Padapatha Devanagari Nonaccented

सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः ।

सुऽआधीभिः । ऋक्वऽभिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । निऽदानम् ॥

Padapatha Transcription Accented

sáḥ ǀ mātárā ǀ sū́ryeṇa ǀ kavīnā́m ǀ ávāsayat ǀ ruját ǀ ádrim ǀ gṛṇānáḥ ǀ

su-ādhī́bhiḥ ǀ ṛ́kva-bhiḥ ǀ vāvaśānáḥ ǀ út ǀ usríyāṇām ǀ asṛjat ǀ ni-dā́nam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mātarā ǀ sūryeṇa ǀ kavīnām ǀ avāsayat ǀ rujat ǀ adrim ǀ gṛṇānaḥ ǀ

su-ādhībhiḥ ǀ ṛkva-bhiḥ ǀ vāvaśānaḥ ǀ ut ǀ usriyāṇām ǀ asṛjat ǀ ni-dānam ǁ

06.032.03   (Mandala. Sukta. Rik)

4.7.04.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वह्नि॑भि॒र्ऋक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।

पुरः॑ पुरो॒हा सखि॑भिः सखी॒यंदृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ॥

Samhita Devanagari Nonaccented

स वह्निभिर्ऋक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय ।

पुरः पुरोहा सखिभिः सखीयंदृळ्हा रुरोज कविभिः कविः सन् ॥

Samhita Transcription Accented

sá váhnibhirṛ́kvabhirgóṣu śáśvanmitájñubhiḥ purukṛ́tvā jigāya ǀ

púraḥ purohā́ sákhibhiḥ sakhīyándṛḷhā́ ruroja kavíbhiḥ kavíḥ sán ǁ

Samhita Transcription Nonaccented

sa vahnibhirṛkvabhirgoṣu śaśvanmitajñubhiḥ purukṛtvā jigāya ǀ

puraḥ purohā sakhibhiḥ sakhīyandṛḷhā ruroja kavibhiḥ kaviḥ san ǁ

Padapatha Devanagari Accented

सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।

पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥

Padapatha Devanagari Nonaccented

सः । वह्निऽभिः । ऋक्वऽभिः । गोषु । शश्वत् । मितज्ञुऽभिः । पुरुऽकृत्वा । जिगाय ।

पुरः । पुरःऽहा । सखिऽभिः । सखिऽयन् । दृळ्हाः । रुरोज । कविऽभिः । कविः । सन् ॥

Padapatha Transcription Accented

sáḥ ǀ váhni-bhiḥ ǀ ṛ́kva-bhiḥ ǀ góṣu ǀ śáśvat ǀ mitájñu-bhiḥ ǀ puru-kṛ́tvā ǀ jigāya ǀ

púraḥ ǀ puraḥ-hā́ ǀ sákhi-bhiḥ ǀ sakhi-yán ǀ dṛḷhā́ḥ ǀ ruroja ǀ kaví-bhiḥ ǀ kavíḥ ǀ sán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vahni-bhiḥ ǀ ṛkva-bhiḥ ǀ goṣu ǀ śaśvat ǀ mitajñu-bhiḥ ǀ puru-kṛtvā ǀ jigāya ǀ

puraḥ ǀ puraḥ-hā ǀ sakhi-bhiḥ ǀ sakhi-yan ǀ dṛḷhāḥ ǀ ruroja ǀ kavi-bhiḥ ǀ kaviḥ ǀ san ǁ

06.032.04   (Mandala. Sukta. Rik)

4.7.04.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।

पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥

Samhita Devanagari Nonaccented

स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।

पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥

Samhita Transcription Accented

sá nīvyā́bhirjaritā́ramácchā mahó vā́jebhirmahádbhiśca śúṣmaiḥ ǀ

puruvī́rābhirvṛṣabha kṣitīnā́mā́ girvaṇaḥ suvitā́ya prá yāhi ǁ

Samhita Transcription Nonaccented

sa nīvyābhirjaritāramacchā maho vājebhirmahadbhiśca śuṣmaiḥ ǀ

puruvīrābhirvṛṣabha kṣitīnāmā girvaṇaḥ suvitāya pra yāhi ǁ

Padapatha Devanagari Accented

सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।

पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।

पुरुऽवीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि ॥

Padapatha Transcription Accented

sáḥ ǀ nīvyā́bhiḥ ǀ jaritā́ram ǀ áccha ǀ maháḥ ǀ vā́jebhiḥ ǀ mahát-bhiḥ ǀ ca ǀ śúṣmaiḥ ǀ

puru-vī́rābhiḥ ǀ vṛṣabha ǀ kṣitīnā́m ǀ ā́ ǀ girvaṇaḥ ǀ suvitā́ya ǀ prá ǀ yāhi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ nīvyābhiḥ ǀ jaritāram ǀ accha ǀ mahaḥ ǀ vājebhiḥ ǀ mahat-bhiḥ ǀ ca ǀ śuṣmaiḥ ǀ

puru-vīrābhiḥ ǀ vṛṣabha ǀ kṣitīnām ǀ ā ǀ girvaṇaḥ ǀ suvitāya ǀ pra ǀ yāhi ǁ

06.032.05   (Mandala. Sukta. Rik)

4.7.04.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इंद्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।

इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यं ॥

Samhita Devanagari Nonaccented

स सर्गेण शवसा तक्तो अत्यैरप इंद्रो दक्षिणतस्तुराषाट् ।

इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यं ॥

Samhita Transcription Accented

sá sárgeṇa śávasā taktó átyairapá índro dakṣiṇatásturāṣā́ṭ ǀ

itthā́ sṛjānā́ ánapāvṛdártham divédive viviṣurapramṛṣyám ǁ

Samhita Transcription Nonaccented

sa sargeṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṭ ǀ

itthā sṛjānā anapāvṛdartham divedive viviṣurapramṛṣyam ǁ

Padapatha Devanagari Accented

सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।

इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥

Padapatha Devanagari Nonaccented

सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् ।

इत्था । सृजानाः । अनपऽवृत् । अर्थम् । दिवेऽदिवे । विविषुः । अप्रऽमृष्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ sárgeṇa ǀ śávasā ǀ taktáḥ ǀ átyaiḥ ǀ apáḥ ǀ índraḥ ǀ dakṣiṇatáḥ ǀ turāṣā́ṭ ǀ

itthā́ ǀ sṛjānā́ḥ ǀ ánapa-vṛt ǀ ártham ǀ divé-dive ǀ viviṣuḥ ǀ apra-mṛṣyám ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sargeṇa ǀ śavasā ǀ taktaḥ ǀ atyaiḥ ǀ apaḥ ǀ indraḥ ǀ dakṣiṇataḥ ǀ turāṣāṭ ǀ

itthā ǀ sṛjānāḥ ǀ anapa-vṛt ǀ artham ǀ dive-dive ǀ viviṣuḥ ǀ apra-mṛṣyam ǁ