SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 33

 

1. Info

To:    indra
From:   śunahotra bhāradvāja
Metres:   1st set of styles: nicṛtpaṅkti (1-3); bhurikpaṅkti (4); svarāṭpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.033.01   (Mandala. Sukta. Rik)

4.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ओजि॑ष्ठ इंद्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् ।

सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥

Samhita Devanagari Nonaccented

य ओजिष्ठ इंद्र तं सु नो दा मदो वृषन्त्स्वभिष्टिर्दास्वान् ।

सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥

Samhita Transcription Accented

yá ójiṣṭha indra tám sú no dā mádo vṛṣantsvabhiṣṭírdā́svān ǀ

sáuvaśvyam yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān ǁ

Samhita Transcription Nonaccented

ya ojiṣṭha indra tam su no dā mado vṛṣantsvabhiṣṭirdāsvān ǀ

sauvaśvyam yo vanavatsvaśvo vṛtrā samatsu sāsahadamitrān ǁ

Padapatha Devanagari Accented

यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।

सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥

Padapatha Devanagari Nonaccented

यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सुऽअभिष्टिः । दास्वान् ।

सौवश्व्यम् । यः । वनवत् । सुऽअश्वः । वृत्रा । समत्ऽसु । ससहत् । अमित्रान् ॥

Padapatha Transcription Accented

yáḥ ǀ ójiṣṭhaḥ ǀ indra ǀ tám ǀ sú ǀ naḥ ǀ dāḥ ǀ mádaḥ ǀ vṛṣan ǀ su-abhiṣṭíḥ ǀ dā́svān ǀ

sáuvaśvyam ǀ yáḥ ǀ vanávat ǀ su-áśvaḥ ǀ vṛtrā́ ǀ samát-su ǀ sasáhat ǀ amítrān ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ojiṣṭhaḥ ǀ indra ǀ tam ǀ su ǀ naḥ ǀ dāḥ ǀ madaḥ ǀ vṛṣan ǀ su-abhiṣṭiḥ ǀ dāsvān ǀ

sauvaśvyam ǀ yaḥ ǀ vanavat ǀ su-aśvaḥ ǀ vṛtrā ǀ samat-su ǀ sasahat ǀ amitrān ǁ

06.033.02   (Mandala. Sukta. Rik)

4.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां ही॒३॑ं॒द्राव॑से॒ विवा॑चो॒ हवं॑ते चर्ष॒णयः॒ शूर॑सातौ ।

त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥

Samhita Devanagari Nonaccented

त्वां हींद्रावसे विवाचो हवंते चर्षणयः शूरसातौ ।

त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥

Samhita Transcription Accented

tvā́m hī́ndrā́vase vívāco hávante carṣaṇáyaḥ śū́rasātau ǀ

tvám víprebhirví paṇī́m̐raśāyastvóta ítsánitā vā́jamárvā ǁ

Samhita Transcription Nonaccented

tvām hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau ǀ

tvam viprebhirvi paṇīm̐raśāyastvota itsanitā vājamarvā ǁ

Padapatha Devanagari Accented

त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विऽवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ ।

त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । हि । इन्द्र । अवसे । विऽवाचः । हवन्ते । चर्षणयः । शूरऽसातौ ।

त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऽऊतः । इत् । सनिता । वाजम् । अर्वा ॥

Padapatha Transcription Accented

tvā́m ǀ hí ǀ indra ǀ ávase ǀ ví-vācaḥ ǀ hávante ǀ carṣaṇáyaḥ ǀ śū́ra-sātau ǀ

tvám ǀ víprebhiḥ ǀ ví ǀ paṇī́n ǀ aśāyaḥ ǀ tvā́-ūtaḥ ǀ ít ǀ sánitā ǀ vā́jam ǀ árvā ǁ

Padapatha Transcription Nonaccented

tvām ǀ hi ǀ indra ǀ avase ǀ vi-vācaḥ ǀ havante ǀ carṣaṇayaḥ ǀ śūra-sātau ǀ

tvam ǀ viprebhiḥ ǀ vi ǀ paṇīn ǀ aśāyaḥ ǀ tvā-ūtaḥ ǀ it ǀ sanitā ǀ vājam ǀ arvā ǁ

06.033.03   (Mandala. Sukta. Rik)

4.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ताँ इं॑द्रो॒भयाँ॑ अ॒मित्रां॒दासा॑ वृ॒त्राण्यार्या॑ च शूर ।

वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥

Samhita Devanagari Nonaccented

त्वं ताँ इंद्रोभयाँ अमित्रांदासा वृत्राण्यार्या च शूर ।

वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥

Samhita Transcription Accented

tvám tā́m̐ indrobháyām̐ amítrāndā́sā vṛtrā́ṇyā́ryā ca śūra ǀ

vádhīrváneva súdhitebhirátkairā́ pṛtsú darṣi nṛṇā́m nṛtama ǁ

Samhita Transcription Nonaccented

tvam tām̐ indrobhayām̐ amitrāndāsā vṛtrāṇyāryā ca śūra ǀ

vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇām nṛtama ǁ

Padapatha Devanagari Accented

त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।

वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर ।

वधीः । वनाऽइव । सुऽधितेभिः । अत्कैः । आ । पृत्ऽसु । दर्षि । नृणाम् । नृऽतम ॥

Padapatha Transcription Accented

tvám ǀ tā́n ǀ indra ǀ ubháyān ǀ amítrān ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ ca ǀ śūra ǀ

vádhīḥ ǀ vánā-iva ǀ sú-dhitebhiḥ ǀ átkaiḥ ǀ ā́ ǀ pṛt-sú ǀ darṣi ǀ nṛṇā́m ǀ nṛ-tama ǁ

Padapatha Transcription Nonaccented

tvam ǀ tān ǀ indra ǀ ubhayān ǀ amitrān ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ ca ǀ śūra ǀ

vadhīḥ ǀ vanā-iva ǀ su-dhitebhiḥ ǀ atkaiḥ ǀ ā ǀ pṛt-su ǀ darṣi ǀ nṛṇām ǀ nṛ-tama ǁ

06.033.04   (Mandala. Sukta. Rik)

4.7.05.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं न॑ इं॒द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑ ।

स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्यं॑तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥

Samhita Devanagari Nonaccented

स त्वं न इंद्राकवाभिरूती सखा विश्वायुरविता वृधे भूः ।

स्वर्षाता यद्ध्वयामसि त्वा युध्यंतो नेमधिता पृत्सु शूर ॥

Samhita Transcription Accented

sá tvám na indrā́kavābhirūtī́ sákhā viśvā́yuravitā́ vṛdhé bhūḥ ǀ

svárṣātā yáddhváyāmasi tvā yúdhyanto nemádhitā pṛtsú śūra ǁ

Samhita Transcription Nonaccented

sa tvam na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ ǀ

svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।

स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्वऽआयुः । अविता । वृधे । भूः ।

स्वःऽसाता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेमऽधिता । पृत्ऽसु । शूर ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ ákavābhiḥ ǀ ūtī́ ǀ sákhā ǀ viśvá-āyuḥ ǀ avitā́ ǀ vṛdhé ǀ bhūḥ ǀ

sváḥ-sātā ǀ yát ǀ hváyāmasi ǀ tvā ǀ yúdhyantaḥ ǀ nemá-dhitā ǀ pṛt-sú ǀ śūra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ akavābhiḥ ǀ ūtī ǀ sakhā ǀ viśva-āyuḥ ǀ avitā ǀ vṛdhe ǀ bhūḥ ǀ

svaḥ-sātā ǀ yat ǀ hvayāmasi ǀ tvā ǀ yudhyantaḥ ǀ nema-dhitā ǀ pṛt-su ǀ śūra ǁ

06.033.05   (Mandala. Sukta. Rik)

4.7.05.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं न॑ इंद्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।

इ॒त्था गृ॒णंतो॑ म॒हिन॑स्य॒ शर्मं॑दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥

Samhita Devanagari Nonaccented

नूनं न इंद्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।

इत्था गृणंतो महिनस्य शर्मंदिवि ष्याम पार्ये गोषतमाः ॥

Samhita Transcription Accented

nūnám na indrāparā́ya ca syā bhávā mṛḷīká utá no abhíṣṭau ǀ

itthā́ gṛṇánto mahínasya śármandiví ṣyāma pā́rye goṣátamāḥ ǁ

Samhita Transcription Nonaccented

nūnam na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau ǀ

itthā gṛṇanto mahinasya śarmandivi ṣyāma pārye goṣatamāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ ।

इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥

Padapatha Devanagari Nonaccented

नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ ।

इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोसऽतमाः ॥

Padapatha Transcription Accented

nūnám ǀ naḥ ǀ indra ǀ aparā́ya ǀ ca ǀ syāḥ ǀ bháva ǀ mṛḷīkáḥ ǀ utá ǀ naḥ ǀ abhíṣṭau ǀ

itthā́ ǀ gṛṇántaḥ ǀ mahínasya ǀ śárman ǀ diví ǀ syāma ǀ pā́rye ǀ gosá-tamāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ naḥ ǀ indra ǀ aparāya ǀ ca ǀ syāḥ ǀ bhava ǀ mṛḷīkaḥ ǀ uta ǀ naḥ ǀ abhiṣṭau ǀ

itthā ǀ gṛṇantaḥ ǀ mahinasya ǀ śarman ǀ divi ǀ syāma ǀ pārye ǀ gosa-tamāḥ ǁ