SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 34

 

1. Info

To:    indra
From:   śunahotra bhāradvāja
Metres:   1st set of styles: triṣṭup

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.034.01   (Mandala. Sukta. Rik)

4.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं च॒ त्वे ज॒ग्मुर्गिर॑ इंद्र पू॒र्वीर्वि च॒ त्वद्यं॑ति वि॒भ्वो॑ मनी॒षाः ।

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इंद्रे॒ अध्यु॑क्था॒र्का ॥

Samhita Devanagari Nonaccented

सं च त्वे जग्मुर्गिर इंद्र पूर्वीर्वि च त्वद्यंति विभ्वो मनीषाः ।

पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इंद्रे अध्युक्थार्का ॥

Samhita Transcription Accented

sám ca tvé jagmúrgíra indra pūrvī́rví ca tvádyanti vibhvó manīṣā́ḥ ǀ

purā́ nūnám ca stutáya ṛ́ṣīṇām paspṛdhrá índre ádhyukthārkā́ ǁ

Samhita Transcription Nonaccented

sam ca tve jagmurgira indra pūrvīrvi ca tvadyanti vibhvo manīṣāḥ ǀ

purā nūnam ca stutaya ṛṣīṇām paspṛdhra indre adhyukthārkā ǁ

Padapatha Devanagari Accented

सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः ।

पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥

Padapatha Devanagari Nonaccented

सम् । च । त्वे इति । जग्मुः । गिरः । इन्द्र । पूर्वीः । वि । च । त्वत् । यन्ति । विऽभ्वः । मनीषाः ।

पुरा । नूनम् । च । स्तुतयः । ऋषीणाम् । पस्पृध्रे । इन्द्रे । अधि । उक्थऽअर्का ॥

Padapatha Transcription Accented

sám ǀ ca ǀ tvé íti ǀ jagmúḥ ǀ gíraḥ ǀ indra ǀ pūrvī́ḥ ǀ ví ǀ ca ǀ tvát ǀ yanti ǀ vi-bhváḥ ǀ manīṣā́ḥ ǀ

purā́ ǀ nūnám ǀ ca ǀ stutáyaḥ ǀ ṛ́ṣīṇām ǀ paspṛdhré ǀ índre ǀ ádhi ǀ uktha-arkā́ ǁ

Padapatha Transcription Nonaccented

sam ǀ ca ǀ tve iti ǀ jagmuḥ ǀ giraḥ ǀ indra ǀ pūrvīḥ ǀ vi ǀ ca ǀ tvat ǀ yanti ǀ vi-bhvaḥ ǀ manīṣāḥ ǀ

purā ǀ nūnam ǀ ca ǀ stutayaḥ ǀ ṛṣīṇām ǀ paspṛdhre ǀ indre ǀ adhi ǀ uktha-arkā ǁ

06.034.02   (Mandala. Sukta. Rik)

4.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।

रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिंद्रो॑ अनु॒माद्यो॑ भूत् ॥

Samhita Devanagari Nonaccented

पुरुहूतो यः पुरुगूर्त ऋभ्वाँ एकः पुरुप्रशस्तो अस्ति यज्ञैः ।

रथो न महे शवसे युजानोऽस्माभिरिंद्रो अनुमाद्यो भूत् ॥

Samhita Transcription Accented

puruhūtó yáḥ purugūrtá ṛ́bhvām̐ ékaḥ purupraśastó ásti yajñáiḥ ǀ

rátho ná mahé śávase yujānó’smā́bhiríndro anumā́dyo bhūt ǁ

Samhita Transcription Nonaccented

puruhūto yaḥ purugūrta ṛbhvām̐ ekaḥ purupraśasto asti yajñaiḥ ǀ

ratho na mahe śavase yujāno’smābhirindro anumādyo bhūt ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः ।

रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

पुरुऽहूतः । यः । पुरुऽगूर्तः । ऋभ्वा । एकः । पुरुऽप्रशस्तः । अस्ति । यज्ञैः ।

रथः । न । महे । शवसे । युजानः । अस्माभिः । इन्द्रः । अनुऽमाद्यः । भूत् ॥

Padapatha Transcription Accented

puru-hūtáḥ ǀ yáḥ ǀ puru-gūrtáḥ ǀ ṛ́bhvā ǀ ékaḥ ǀ puru-praśastáḥ ǀ ásti ǀ yajñáiḥ ǀ

ráthaḥ ǀ ná ǀ mahé ǀ śávase ǀ yujānáḥ ǀ asmā́bhiḥ ǀ índraḥ ǀ anu-mā́dyaḥ ǀ bhūt ǁ

Padapatha Transcription Nonaccented

puru-hūtaḥ ǀ yaḥ ǀ puru-gūrtaḥ ǀ ṛbhvā ǀ ekaḥ ǀ puru-praśastaḥ ǀ asti ǀ yajñaiḥ ǀ

rathaḥ ǀ na ǀ mahe ǀ śavase ǀ yujānaḥ ǀ asmābhiḥ ǀ indraḥ ǀ anu-mādyaḥ ǀ bhūt ǁ

06.034.03   (Mandala. Sukta. Rik)

4.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यं हिंसं॑ति धी॒तयो॒ न वाणी॒रिंद्रं॒ नक्षं॒तीद॒भि व॒र्धयं॑तीः ।

यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णंति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥

Samhita Devanagari Nonaccented

न यं हिंसंति धीतयो न वाणीरिंद्रं नक्षंतीदभि वर्धयंतीः ।

यदि स्तोतारः शतं यत्सहस्रं गृणंति गिर्वणसं शं तदस्मै ॥

Samhita Transcription Accented

ná yám híṃsanti dhītáyo ná vā́ṇīríndram nákṣantī́dabhí vardháyantīḥ ǀ

yádi stotā́raḥ śatám yátsahásram gṛṇánti gírvaṇasam śám tádasmai ǁ

Samhita Transcription Nonaccented

na yam hiṃsanti dhītayo na vāṇīrindram nakṣantīdabhi vardhayantīḥ ǀ

yadi stotāraḥ śatam yatsahasram gṛṇanti girvaṇasam śam tadasmai ǁ

Padapatha Devanagari Accented

न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः ।

यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

न । यम् । हिंसन्ति । धीतयः । न । वाणीः । इन्द्रम् । नक्षन्ति । इत् । अभि । वर्धयन्तीः ।

यदि । स्तोतारः । शतम् । यत् । सहस्रम् । गृणन्ति । गिर्वणसम् । शम् । तत् । अस्मै ॥

Padapatha Transcription Accented

ná ǀ yám ǀ híṃsanti ǀ dhītáyaḥ ǀ ná ǀ vā́ṇīḥ ǀ índram ǀ nákṣanti ǀ ít ǀ abhí ǀ vardháyantīḥ ǀ

yádi ǀ stotā́raḥ ǀ śatám ǀ yát ǀ sahásram ǀ gṛṇánti ǀ gírvaṇasam ǀ śám ǀ tát ǀ asmai ǁ

Padapatha Transcription Nonaccented

na ǀ yam ǀ hiṃsanti ǀ dhītayaḥ ǀ na ǀ vāṇīḥ ǀ indram ǀ nakṣanti ǀ it ǀ abhi ǀ vardhayantīḥ ǀ

yadi ǀ stotāraḥ ǀ śatam ǀ yat ǀ sahasram ǀ gṛṇanti ǀ girvaṇasam ǀ śam ǀ tat ǀ asmai ǁ

06.034.04   (Mandala. Sukta. Rik)

4.7.06.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इंद्रे॒ न्य॑यामि॒ सोमः॑ ।

जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥

Samhita Devanagari Nonaccented

अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इंद्रे न्ययामि सोमः ।

जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥

Samhita Transcription Accented

ásmā etáddivyárcéva māsā́ mimikṣá índre nyáyāmi sómaḥ ǀ

jánam ná dhánvannabhí sám yádā́paḥ satrā́ vāvṛdhurhávanāni yajñáiḥ ǁ

Samhita Transcription Nonaccented

asmā etaddivyarceva māsā mimikṣa indre nyayāmi somaḥ ǀ

janam na dhanvannabhi sam yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ ǁ

Padapatha Devanagari Accented

अस्मै॑ । ए॒तत् । दि॒वि । अ॒र्चाऽइ॑व । मा॒सा । मि॒मि॒क्षः । इन्द्रे॑ । नि । अ॒या॒मि॒ । सोमः॑ ।

जन॑म् । न । धन्व॑न् । अ॒भि । सम् । यत् । आपः॑ । स॒त्रा । व॒वृ॒धुः॒ । हव॑नानि । य॒ज्ञैः ॥

Padapatha Devanagari Nonaccented

अस्मै । एतत् । दिवि । अर्चाऽइव । मासा । मिमिक्षः । इन्द्रे । नि । अयामि । सोमः ।

जनम् । न । धन्वन् । अभि । सम् । यत् । आपः । सत्रा । ववृधुः । हवनानि । यज्ञैः ॥

Padapatha Transcription Accented

ásmai ǀ etát ǀ diví ǀ arcā́-iva ǀ māsā́ ǀ mimikṣáḥ ǀ índre ǀ ní ǀ ayāmi ǀ sómaḥ ǀ

jánam ǀ ná ǀ dhánvan ǀ abhí ǀ sám ǀ yát ǀ ā́paḥ ǀ satrā́ ǀ vavṛdhuḥ ǀ hávanāni ǀ yajñáiḥ ǁ

Padapatha Transcription Nonaccented

asmai ǀ etat ǀ divi ǀ arcā-iva ǀ māsā ǀ mimikṣaḥ ǀ indre ǀ ni ǀ ayāmi ǀ somaḥ ǀ

janam ǀ na ǀ dhanvan ǀ abhi ǀ sam ǀ yat ǀ āpaḥ ǀ satrā ǀ vavṛdhuḥ ǀ havanāni ǀ yajñaiḥ ǁ

06.034.05   (Mandala. Sukta. Rik)

4.7.06.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्मा॑ ए॒तन्मह्यां॑गू॒षम॑स्मा॒ इंद्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि ।

अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इंद्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥

Samhita Devanagari Nonaccented

अस्मा एतन्मह्यांगूषमस्मा इंद्राय स्तोत्रं मतिभिरवाचि ।

असद्यथा महति वृत्रतूर्य इंद्रो विश्वायुरविता वृधश्च ॥

Samhita Transcription Accented

ásmā etánmáhyāṅgūṣámasmā índrāya stotrám matíbhiravāci ǀ

ásadyáthā mahatí vṛtratū́rya índro viśvā́yuravitā́ vṛdháśca ǁ

Samhita Transcription Nonaccented

asmā etanmahyāṅgūṣamasmā indrāya stotram matibhiravāci ǀ

asadyathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca ǁ

Padapatha Devanagari Accented

अस्मै॑ । ए॒तत् । महि॑ । आ॒ङ्गू॒षम् । अ॒स्मै॒ । इन्द्रा॑य । स्तो॒त्रम् । म॒तिऽभिः॑ । अ॒वा॒चि॒ ।

अस॑त् । यथा॑ । म॒ह॒ति । वृ॒त्र॒ऽतूर्ये॑ । इन्द्रः॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धः । च॒ ॥

Padapatha Devanagari Nonaccented

अस्मै । एतत् । महि । आङ्गूषम् । अस्मै । इन्द्राय । स्तोत्रम् । मतिऽभिः । अवाचि ।

असत् । यथा । महति । वृत्रऽतूर्ये । इन्द्रः । विश्वऽआयुः । अविता । वृधः । च ॥

Padapatha Transcription Accented

ásmai ǀ etát ǀ máhi ǀ āṅgūṣám ǀ asmai ǀ índrāya ǀ stotrám ǀ matí-bhiḥ ǀ avāci ǀ

ásat ǀ yáthā ǀ mahatí ǀ vṛtra-tū́rye ǀ índraḥ ǀ viśvá-āyuḥ ǀ avitā́ ǀ vṛdháḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

asmai ǀ etat ǀ mahi ǀ āṅgūṣam ǀ asmai ǀ indrāya ǀ stotram ǀ mati-bhiḥ ǀ avāci ǀ

asat ǀ yathā ǀ mahati ǀ vṛtra-tūrye ǀ indraḥ ǀ viśva-āyuḥ ǀ avitā ǀ vṛdhaḥ ǀ ca ǁ