SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 35

 

1. Info

To:    indra
From:   nara bhāradvāja
Metres:   1st set of styles: triṣṭup (4, 5); virāṭtrisṭup (1); paṅktiḥ (2); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.035.01   (Mandala. Sukta. Rik)

4.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः ।

क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥

Samhita Devanagari Nonaccented

कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः ।

कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥

Samhita Transcription Accented

kadā́ bhuvanráthakṣayāṇi bráhma kadā́ stotré sahasrapoṣyám dāḥ ǀ

kadā́ stómam vāsayo’sya rāyā́ kadā́ dhíyaḥ karasi vā́jaratnāḥ ǁ

Samhita Transcription Nonaccented

kadā bhuvanrathakṣayāṇi brahma kadā stotre sahasrapoṣyam dāḥ ǀ

kadā stomam vāsayo’sya rāyā kadā dhiyaḥ karasi vājaratnāḥ ǁ

Padapatha Devanagari Accented

क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ ।

क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥

Padapatha Devanagari Nonaccented

कदा । भुवन् । रथऽक्षयाणि । ब्रह्म । कदा । स्तोत्रे । सहस्रऽपोष्यम् । दाः ।

कदा । स्तोमम् । वासयः । अस्य । राया । कदा । धियः । करसि । वाजऽरत्नाः ॥

Padapatha Transcription Accented

kadā́ ǀ bhuvan ǀ rátha-kṣayāṇi ǀ bráhma ǀ kadā́ ǀ stotré ǀ sahasra-poṣyám ǀ dāḥ ǀ

kadā́ ǀ stómam ǀ vāsayaḥ ǀ asya ǀ rāyā́ ǀ kadā́ ǀ dhíyaḥ ǀ karasi ǀ vā́ja-ratnāḥ ǁ

Padapatha Transcription Nonaccented

kadā ǀ bhuvan ǀ ratha-kṣayāṇi ǀ brahma ǀ kadā ǀ stotre ǀ sahasra-poṣyam ǀ dāḥ ǀ

kadā ǀ stomam ǀ vāsayaḥ ǀ asya ǀ rāyā ǀ kadā ǀ dhiyaḥ ǀ karasi ǀ vāja-ratnāḥ ǁ

06.035.02   (Mandala. Sukta. Rik)

4.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कर्हि॑ स्वि॒त्तदिं॑द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् ।

त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥

Samhita Devanagari Nonaccented

कर्हि स्वित्तदिंद्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् ।

त्रिधातु गा अधि जयासि गोष्विंद्र द्युम्नं स्वर्वद्धेह्यस्मे ॥

Samhita Transcription Accented

kárhi svittádindra yánnṛ́bhirnṝ́nvīráirvīrā́nnīḷáyāse jáyājī́n ǀ

tridhā́tu gā́ ádhi jayāsi góṣvíndra dyumnám svárvaddhehyasmé ǁ

Samhita Transcription Nonaccented

karhi svittadindra yannṛbhirnṝnvīrairvīrānnīḷayāse jayājīn ǀ

tridhātu gā adhi jayāsi goṣvindra dyumnam svarvaddhehyasme ǁ

Padapatha Devanagari Accented

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया॑से । जय॑ । आ॒जीन् ।

त्रि॒ऽधातु॑ । गाः । अधि॑ । ज॒या॒सि॒ । गोषु॑ । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

कर्हि । स्वित् । तत् । इन्द्र । यत् । नृऽभिः । नॄन् । वीरैः । वीरान् । नीळयासे । जय । आजीन् ।

त्रिऽधातु । गाः । अधि । जयासि । गोषु । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥

Padapatha Transcription Accented

kárhi ǀ svit ǀ tát ǀ indra ǀ yát ǀ nṛ́-bhiḥ ǀ nṝ́n ǀ vīráiḥ ǀ vīrā́n ǀ nīḷáyāse ǀ jáya ǀ ājī́n ǀ

tri-dhā́tu ǀ gā́ḥ ǀ ádhi ǀ jayāsi ǀ góṣu ǀ índra ǀ dyumnám ǀ sváḥ-vat ǀ dhehi ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

karhi ǀ svit ǀ tat ǀ indra ǀ yat ǀ nṛ-bhiḥ ǀ nṝn ǀ vīraiḥ ǀ vīrān ǀ nīḷayāse ǀ jaya ǀ ājīn ǀ

tri-dhātu ǀ gāḥ ǀ adhi ǀ jayāsi ǀ goṣu ǀ indra ǀ dyumnam ǀ svaḥ-vat ǀ dhehi ǀ asme iti ǁ

06.035.03   (Mandala. Sukta. Rik)

4.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कर्हि॑ स्वि॒त्तदिं॑द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ ।

क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥

Samhita Devanagari Nonaccented

कर्हि स्वित्तदिंद्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ ।

कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥

Samhita Transcription Accented

kárhi svittádindra yájjaritré viśvápsu bráhma kṛṇávaḥ śaviṣṭha ǀ

kadā́ dhíyo ná niyúto yuvāse kadā́ gómaghā hávanāni gacchāḥ ǁ

Samhita Transcription Nonaccented

karhi svittadindra yajjaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha ǀ

kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ ǁ

Padapatha Devanagari Accented

कर्हि॑ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्वऽप्सु॑ । ब्रह्म॑ । कृ॒णवः॑ । श॒वि॒ष्ठ॒ ।

क॒दा । धियः॑ । न । नि॒ऽयुतः॑ । यु॒वा॒से॒ । क॒दा । गोऽम॑घा । हव॑नानि । ग॒च्छाः॒ ॥

Padapatha Devanagari Nonaccented

कर्हि । स्वित् । तत् । इन्द्र । यत् । जरित्रे । विश्वऽप्सु । ब्रह्म । कृणवः । शविष्ठ ।

कदा । धियः । न । निऽयुतः । युवासे । कदा । गोऽमघा । हवनानि । गच्छाः ॥

Padapatha Transcription Accented

kárhi ǀ svit ǀ tát ǀ indra ǀ yát ǀ jaritré ǀ viśvá-psu ǀ bráhma ǀ kṛṇávaḥ ǀ śaviṣṭha ǀ

kadā́ ǀ dhíyaḥ ǀ ná ǀ ni-yútaḥ ǀ yuvāse ǀ kadā́ ǀ gó-maghā ǀ hávanāni ǀ gacchāḥ ǁ

Padapatha Transcription Nonaccented

karhi ǀ svit ǀ tat ǀ indra ǀ yat ǀ jaritre ǀ viśva-psu ǀ brahma ǀ kṛṇavaḥ ǀ śaviṣṭha ǀ

kadā ǀ dhiyaḥ ǀ na ǀ ni-yutaḥ ǀ yuvāse ǀ kadā ǀ go-maghā ǀ havanāni ǀ gacchāḥ ǁ

06.035.04   (Mandala. Sukta. Rik)

4.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स गोम॑घा जरि॒त्रे अश्व॑श्चंद्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ ।

पी॒पि॒हीषः॑ सु॒दुघा॑मिंद्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥

Samhita Devanagari Nonaccented

स गोमघा जरित्रे अश्वश्चंद्रा वाजश्रवसो अधि धेहि पृक्षः ।

पीपिहीषः सुदुघामिंद्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥

Samhita Transcription Accented

sá gómaghā jaritré áśvaścandrā vā́jaśravaso ádhi dhehi pṛ́kṣaḥ ǀ

pīpihī́ṣaḥ sudúghāmindra dhenúm bharádvājeṣu surúco rurucyāḥ ǁ

Samhita Transcription Nonaccented

sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ ǀ

pīpihīṣaḥ sudughāmindra dhenum bharadvājeṣu suruco rurucyāḥ ǁ

Padapatha Devanagari Accented

सः । गोऽम॑घाः । ज॒रि॒त्रे । अश्व॑ऽचन्द्राः । वाज॑ऽश्रवसः । अधि॑ । धे॒हि॒ । पृक्षः॑ ।

पी॒पि॒हि । इषः॑ । सु॒ऽदुघा॑म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्ऽवा॑जेषु । सु॒ऽरुचः॑ । रु॒रु॒च्याः॒ ॥

Padapatha Devanagari Nonaccented

सः । गोऽमघाः । जरित्रे । अश्वऽचन्द्राः । वाजऽश्रवसः । अधि । धेहि । पृक्षः ।

पीपिहि । इषः । सुऽदुघाम् । इन्द्र । धेनुम् । भरत्ऽवाजेषु । सुऽरुचः । रुरुच्याः ॥

Padapatha Transcription Accented

sáḥ ǀ gó-maghāḥ ǀ jaritré ǀ áśva-candrāḥ ǀ vā́ja-śravasaḥ ǀ ádhi ǀ dhehi ǀ pṛ́kṣaḥ ǀ

pīpihí ǀ íṣaḥ ǀ su-dúghām ǀ indra ǀ dhenúm ǀ bharát-vājeṣu ǀ su-rúcaḥ ǀ rurucyāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ go-maghāḥ ǀ jaritre ǀ aśva-candrāḥ ǀ vāja-śravasaḥ ǀ adhi ǀ dhehi ǀ pṛkṣaḥ ǀ

pīpihi ǀ iṣaḥ ǀ su-dughām ǀ indra ǀ dhenum ǀ bharat-vājeṣu ǀ su-rucaḥ ǀ rurucyāḥ ǁ

06.035.05   (Mandala. Sukta. Rik)

4.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरां॑गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥

Samhita Devanagari Nonaccented

तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे ।

मा निररं शुक्रदुघस्य धेनोरांगिरसान्ब्रह्मणा विप्र जिन्व ॥

Samhita Transcription Accented

támā́ nūnám vṛjánamanyáthā cicchū́ro yácchakra ví dúro gṛṇīṣé ǀ

mā́ níraram śukradúghasya dhenórāṅgirasā́nbráhmaṇā vipra jinva ǁ

Samhita Transcription Nonaccented

tamā nūnam vṛjanamanyathā cicchūro yacchakra vi duro gṛṇīṣe ǀ

mā niraram śukradughasya dhenorāṅgirasānbrahmaṇā vipra jinva ǁ

Padapatha Devanagari Accented

तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे ।

मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥

Padapatha Devanagari Nonaccented

तम् । आ । नूनम् । वृजनम् । अन्यथा । चित् । शूरः । यत् । शक्र । वि । दुरः । गृणीषे ।

मा । निः । अरम् । शुक्रऽदुघस्य । धेनोः । आङ्गिरसान् । ब्रह्मणा । विप्र । जिन्व ॥

Padapatha Transcription Accented

tám ǀ ā́ ǀ nūnám ǀ vṛjánam ǀ anyáthā ǀ cit ǀ śū́raḥ ǀ yát ǀ śakra ǀ ví ǀ dúraḥ ǀ gṛṇīṣé ǀ

mā́ ǀ níḥ ǀ aram ǀ śukra-dúghasya ǀ dhenóḥ ǀ āṅgirasā́n ǀ bráhmaṇā ǀ vipra ǀ jinva ǁ

Padapatha Transcription Nonaccented

tam ǀ ā ǀ nūnam ǀ vṛjanam ǀ anyathā ǀ cit ǀ śūraḥ ǀ yat ǀ śakra ǀ vi ǀ duraḥ ǀ gṛṇīṣe ǀ

mā ǀ niḥ ǀ aram ǀ śukra-dughasya ǀ dhenoḥ ǀ āṅgirasān ǀ brahmaṇā ǀ vipra ǀ jinva ǁ