SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 36

 

1. Info

To:    indra
From:   nara bhāradvāja
Metres:   1st set of styles: bhurikpaṅkti (4, 5); nicṛttriṣṭup (1); virāṭtrisṭup (2); svarāṭpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.036.01   (Mandala. Sukta. Rik)

4.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः ।

स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्यं॑ ॥

Samhita Devanagari Nonaccented

सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः ।

सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यं ॥

Samhita Transcription Accented

satrā́ mádāsastáva viśvájanyāḥ satrā́ rā́yó’dha yé pā́rthivāsaḥ ǀ

satrā́ vā́jānāmabhavo vibhaktā́ yáddevéṣu dhāráyathā asuryám ǁ

Samhita Transcription Nonaccented

satrā madāsastava viśvajanyāḥ satrā rāyo’dha ye pārthivāsaḥ ǀ

satrā vājānāmabhavo vibhaktā yaddeveṣu dhārayathā asuryam ǁ

Padapatha Devanagari Accented

स॒त्रा । मदा॑सः । तव॑ । वि॒श्वऽज॑न्याः । स॒त्रा । रायः॑ । अध॑ । ये । पार्थि॑वासः ।

स॒त्रा । वाजा॑नाम् । अ॒भ॒वः॒ । वि॒ऽभ॒क्ता । यत् । दे॒वेषु॑ । धा॒रय॑थाः । अ॒सु॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

सत्रा । मदासः । तव । विश्वऽजन्याः । सत्रा । रायः । अध । ये । पार्थिवासः ।

सत्रा । वाजानाम् । अभवः । विऽभक्ता । यत् । देवेषु । धारयथाः । असुर्यम् ॥

Padapatha Transcription Accented

satrā́ ǀ mádāsaḥ ǀ táva ǀ viśvá-janyāḥ ǀ satrā́ ǀ rā́yaḥ ǀ ádha ǀ yé ǀ pā́rthivāsaḥ ǀ

satrā́ ǀ vā́jānām ǀ abhavaḥ ǀ vi-bhaktā́ ǀ yát ǀ devéṣu ǀ dhāráyathāḥ ǀ asuryám ǁ

Padapatha Transcription Nonaccented

satrā ǀ madāsaḥ ǀ tava ǀ viśva-janyāḥ ǀ satrā ǀ rāyaḥ ǀ adha ǀ ye ǀ pārthivāsaḥ ǀ

satrā ǀ vājānām ǀ abhavaḥ ǀ vi-bhaktā ǀ yat ǀ deveṣu ǀ dhārayathāḥ ǀ asuryam ǁ

06.036.02   (Mandala. Sukta. Rik)

4.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य ।

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृंजं॒त्यपि॑ वृत्र॒हत्ये॑ ॥

Samhita Devanagari Nonaccented

अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।

स्यूमगृभे दुधयेऽर्वते च क्रतुं वृंजंत्यपि वृत्रहत्ये ॥

Samhita Transcription Accented

ánu prá yeje jána ójo asya satrā́ dadhire ánu vīryā́ya ǀ

syūmagṛ́bhe dúdhayé’rvate ca krátum vṛñjantyápi vṛtrahátye ǁ

Samhita Transcription Nonaccented

anu pra yeje jana ojo asya satrā dadhire anu vīryāya ǀ

syūmagṛbhe dudhaye’rvate ca kratum vṛñjantyapi vṛtrahatye ǁ

Padapatha Devanagari Accented

अनु॑ । प्र । ये॒जे॒ । जनः॑ । ओजः॑ । अ॒स्य॒ । स॒त्रा । द॒धि॒रे॒ । अनु॑ । वी॒र्या॑य ।

स्यू॒म॒ऽगृभे॑ । दुध॑ये । अर्व॑ते । च॒ । क्रतु॑म् । वृ॒ञ्ज॒न्ति॒ । अपि॑ । वृ॒त्र॒ऽहत्ये॑ ॥

Padapatha Devanagari Nonaccented

अनु । प्र । येजे । जनः । ओजः । अस्य । सत्रा । दधिरे । अनु । वीर्याय ।

स्यूमऽगृभे । दुधये । अर्वते । च । क्रतुम् । वृञ्जन्ति । अपि । वृत्रऽहत्ये ॥

Padapatha Transcription Accented

ánu ǀ prá ǀ yeje ǀ jánaḥ ǀ ójaḥ ǀ asya ǀ satrā́ ǀ dadhire ǀ ánu ǀ vīryā́ya ǀ

syūma-gṛ́bhe ǀ dúdhaye ǀ árvate ǀ ca ǀ krátum ǀ vṛñjanti ǀ ápi ǀ vṛtra-hátye ǁ

Padapatha Transcription Nonaccented

anu ǀ pra ǀ yeje ǀ janaḥ ǀ ojaḥ ǀ asya ǀ satrā ǀ dadhire ǀ anu ǀ vīryāya ǀ

syūma-gṛbhe ǀ dudhaye ǀ arvate ǀ ca ǀ kratum ǀ vṛñjanti ǀ api ǀ vṛtra-hatye ǁ

06.036.03   (Mandala. Sukta. Rik)

4.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिंद्रं॑ ।

स॒मु॒द्रं न सिंध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शंति ॥

Samhita Devanagari Nonaccented

तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिंद्रं ।

समुद्रं न सिंधव उक्थशुष्मा उरुव्यचसं गिर आ विशंति ॥

Samhita Transcription Accented

tám sadhrī́cīrūtáyo vṛ́ṣṇyāni páuṃsyāni niyútaḥ saścuríndram ǀ

samudrám ná síndhava uktháśuṣmā uruvyácasam gíra ā́ viśanti ǁ

Samhita Transcription Nonaccented

tam sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram ǀ

samudram na sindhava ukthaśuṣmā uruvyacasam gira ā viśanti ǁ

Padapatha Devanagari Accented

तम् । स॒ध्रीचीः॑ । ऊ॒तयः॑ । वृष्ण्या॑नि । पौंस्या॑नि । नि॒ऽयुतः॑ । स॒श्चुः॒ । इन्द्र॑म् ।

स॒मु॒द्रम् । न । सिन्ध॑वः । उ॒क्थऽशु॑ष्माः । उ॒रु॒ऽव्यच॑सम् । गिरः॑ । आ । वि॒श॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

तम् । सध्रीचीः । ऊतयः । वृष्ण्यानि । पौंस्यानि । निऽयुतः । सश्चुः । इन्द्रम् ।

समुद्रम् । न । सिन्धवः । उक्थऽशुष्माः । उरुऽव्यचसम् । गिरः । आ । विशन्ति ॥

Padapatha Transcription Accented

tám ǀ sadhrī́cīḥ ǀ ūtáyaḥ ǀ vṛ́ṣṇyāni ǀ páuṃsyāni ǀ ni-yútaḥ ǀ saścuḥ ǀ índram ǀ

samudrám ǀ ná ǀ síndhavaḥ ǀ ukthá-śuṣmāḥ ǀ uru-vyácasam ǀ gíraḥ ǀ ā́ ǀ viśanti ǁ

Padapatha Transcription Nonaccented

tam ǀ sadhrīcīḥ ǀ ūtayaḥ ǀ vṛṣṇyāni ǀ pauṃsyāni ǀ ni-yutaḥ ǀ saścuḥ ǀ indram ǀ

samudram ǀ na ǀ sindhavaḥ ǀ uktha-śuṣmāḥ ǀ uru-vyacasam ǀ giraḥ ǀ ā ǀ viśanti ǁ

06.036.04   (Mandala. Sukta. Rik)

4.7.08.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्चं॒द्रस्य॒ त्वमिं॑द्र॒ वस्वः॑ ।

पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥

Samhita Devanagari Nonaccented

स रायस्खामुप सृजा गृणानः पुरुश्चंद्रस्य त्वमिंद्र वस्वः ।

पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥

Samhita Transcription Accented

sá rāyáskhā́múpa sṛjā gṛṇānáḥ puruścandrásya tvámindra vásvaḥ ǀ

pátirbabhūthā́samo jánānāméko víśvasya bhúvanasya rā́jā ǁ

Samhita Transcription Nonaccented

sa rāyaskhāmupa sṛjā gṛṇānaḥ puruścandrasya tvamindra vasvaḥ ǀ

patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā ǁ

Padapatha Devanagari Accented

सः । रा॒यः । खाम् । उप॑ । सृ॒ज॒ । गृ॒णा॒नः । पु॒रु॒ऽच॒न्द्रस्य॑ । त्वम् । इ॒न्द्र॒ । वस्वः॑ ।

पतिः॑ । ब॒भू॒थ॒ । अस॑मः । जना॑नाम् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥

Padapatha Devanagari Nonaccented

सः । रायः । खाम् । उप । सृज । गृणानः । पुरुऽचन्द्रस्य । त्वम् । इन्द्र । वस्वः ।

पतिः । बभूथ । असमः । जनानाम् । एकः । विश्वस्य । भुवनस्य । राजा ॥

Padapatha Transcription Accented

sáḥ ǀ rāyáḥ ǀ khā́m ǀ úpa ǀ sṛja ǀ gṛṇānáḥ ǀ puru-candrásya ǀ tvám ǀ indra ǀ vásvaḥ ǀ

pátiḥ ǀ babhūtha ǀ ásamaḥ ǀ jánānām ǀ ékaḥ ǀ víśvasya ǀ bhúvanasya ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ rāyaḥ ǀ khām ǀ upa ǀ sṛja ǀ gṛṇānaḥ ǀ puru-candrasya ǀ tvam ǀ indra ǀ vasvaḥ ǀ

patiḥ ǀ babhūtha ǀ asamaḥ ǀ janānām ǀ ekaḥ ǀ viśvasya ǀ bhuvanasya ǀ rājā ǁ

06.036.05   (Mandala. Sukta. Rik)

4.7.08.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः ।

असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥

Samhita Devanagari Nonaccented

स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः ।

असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥

Samhita Transcription Accented

sá tú śrudhi śrútyā yó duvoyúrdyáurná bhū́mābhí rā́yo aryáḥ ǀ

áso yáthā naḥ śávasā cakānó yugéyuge váyasā cékitānaḥ ǁ

Samhita Transcription Nonaccented

sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyo aryaḥ ǀ

aso yathā naḥ śavasā cakāno yugeyuge vayasā cekitānaḥ ǁ

Padapatha Devanagari Accented

सः । तु । श्रु॒धि॒ । श्रुत्या॑ । यः । दु॒वः॒ऽयुः । द्यौः । न । भूम॑ । अ॒भि । रायः॑ । अ॒र्यः ।

असः॑ । यथा॑ । नः॒ । शव॑सा । च॒का॒नः । यु॒गेऽयु॑गे । वय॑सा । चेकि॑तानः ॥

Padapatha Devanagari Nonaccented

सः । तु । श्रुधि । श्रुत्या । यः । दुवःऽयुः । द्यौः । न । भूम । अभि । रायः । अर्यः ।

असः । यथा । नः । शवसा । चकानः । युगेऽयुगे । वयसा । चेकितानः ॥

Padapatha Transcription Accented

sáḥ ǀ tú ǀ śrudhi ǀ śrútyā ǀ yáḥ ǀ duvaḥ-yúḥ ǀ dyáuḥ ǀ ná ǀ bhū́ma ǀ abhí ǀ rā́yaḥ ǀ aryáḥ ǀ

ásaḥ ǀ yáthā ǀ naḥ ǀ śávasā ǀ cakānáḥ ǀ yugé-yuge ǀ váyasā ǀ cékitānaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tu ǀ śrudhi ǀ śrutyā ǀ yaḥ ǀ duvaḥ-yuḥ ǀ dyauḥ ǀ na ǀ bhūma ǀ abhi ǀ rāyaḥ ǀ aryaḥ ǀ

asaḥ ǀ yathā ǀ naḥ ǀ śavasā ǀ cakānaḥ ǀ yuge-yuge ǀ vayasā ǀ cekitānaḥ ǁ