SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 37

 

1. Info

To:    indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (1, 4, 5); nicṛtpaṅkti (2, 3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.037.01   (Mandala. Sukta. Rik)

4.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

06.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वाग्रथं॑ वि॒श्ववा॑रं त उ॒ग्रेंद्र॑ यु॒क्तासो॒ हर॑यो वहंतु ।

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व॑र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ॥

Samhita Devanagari Nonaccented

अर्वाग्रथं विश्ववारं त उग्रेंद्र युक्तासो हरयो वहंतु ।

कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥

Samhita Transcription Accented

arvā́grátham viśvávāram ta ugréndra yuktā́so hárayo vahantu ǀ

kīríściddhí tvā hávate svárvānṛdhīmáhi sadhamā́daste adyá ǁ

Samhita Transcription Nonaccented

arvāgratham viśvavāram ta ugrendra yuktāso harayo vahantu ǀ

kīriściddhi tvā havate svarvānṛdhīmahi sadhamādaste adya ǁ

Padapatha Devanagari Accented

अ॒र्वाक् । रथ॑म् । वि॒श्वऽवा॑रम् । ते॒ । उ॒ग्र॒ । इन्द्र॑ । यु॒क्तासः॑ । हर॑यः । व॒ह॒न्तु॒ ।

की॒रिः । चि॒त् । हि । त्वा॒ । हव॑ते । स्वः॑ऽवान् । ऋ॒धी॒महि॑ । स॒ध॒ऽमादः॑ । ते॒ । अ॒द्य ॥

Padapatha Devanagari Nonaccented

अर्वाक् । रथम् । विश्वऽवारम् । ते । उग्र । इन्द्र । युक्तासः । हरयः । वहन्तु ।

कीरिः । चित् । हि । त्वा । हवते । स्वःऽवान् । ऋधीमहि । सधऽमादः । ते । अद्य ॥

Padapatha Transcription Accented

arvā́k ǀ rátham ǀ viśvá-vāram ǀ te ǀ ugra ǀ índra ǀ yuktā́saḥ ǀ hárayaḥ ǀ vahantu ǀ

kīríḥ ǀ cit ǀ hí ǀ tvā ǀ hávate ǀ sváḥ-vān ǀ ṛdhīmáhi ǀ sadha-mā́daḥ ǀ te ǀ adyá ǁ

Padapatha Transcription Nonaccented

arvāk ǀ ratham ǀ viśva-vāram ǀ te ǀ ugra ǀ indra ǀ yuktāsaḥ ǀ harayaḥ ǀ vahantu ǀ

kīriḥ ǀ cit ǀ hi ǀ tvā ǀ havate ǀ svaḥ-vān ǀ ṛdhīmahi ǀ sadha-mādaḥ ǀ te ǀ adya ǁ

06.037.02   (Mandala. Sukta. Rik)

4.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

06.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो द्रोणे॒ हर॑यः॒ कर्मा॑ग्मन्पुना॒नास॒ ऋज्यं॑तो अभूवन् ।

इंद्रो॑ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा॑ ॥

Samhita Devanagari Nonaccented

प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यंतो अभूवन् ।

इंद्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥

Samhita Transcription Accented

pró dróṇe hárayaḥ kármāgmanpunānā́sa ṛ́jyanto abhūvan ǀ

índro no asyá pūrvyáḥ papīyāddyukṣó mádasya somyásya rā́jā ǁ

Samhita Transcription Nonaccented

pro droṇe harayaḥ karmāgmanpunānāsa ṛjyanto abhūvan ǀ

indro no asya pūrvyaḥ papīyāddyukṣo madasya somyasya rājā ǁ

Padapatha Devanagari Accented

प्रो इति॑ । द्रोणे॑ । हर॑यः । कर्म॑ । अ॒ग्म॒न् । पु॒ना॒नासः॑ । ऋज्य॑न्तः । अ॒भू॒व॒न् ।

इन्द्रः॑ । नः॒ । अ॒स्य । पू॒र्व्यः । प॒पी॒या॒त् । द्यु॒क्षः । मद॑स्य । सो॒म्यस्य॑ । राजा॑ ॥

Padapatha Devanagari Nonaccented

प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् ।

इन्द्रः । नः । अस्य । पूर्व्यः । पपीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा ॥

Padapatha Transcription Accented

pró íti ǀ dróṇe ǀ hárayaḥ ǀ kárma ǀ agman ǀ punānā́saḥ ǀ ṛ́jyantaḥ ǀ abhūvan ǀ

índraḥ ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ papīyāt ǀ dyukṣáḥ ǀ mádasya ǀ somyásya ǀ rā́jā ǁ

Padapatha Transcription Nonaccented

pro iti ǀ droṇe ǀ harayaḥ ǀ karma ǀ agman ǀ punānāsaḥ ǀ ṛjyantaḥ ǀ abhūvan ǀ

indraḥ ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ papīyāt ǀ dyukṣaḥ ǀ madasya ǀ somyasya ǀ rājā ǁ

06.037.03   (Mandala. Sukta. Rik)

4.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

06.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेंद्रं॑ सुच॒क्रे र॒थ्या॑सो॒ अश्वाः॑ ।

अ॒भि श्रव॒ ऋज्यं॑तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ॥

Samhita Devanagari Nonaccented

आसस्राणासः शवसानमच्छेंद्रं सुचक्रे रथ्यासो अश्वाः ।

अभि श्रव ऋज्यंतो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥

Samhita Transcription Accented

āsasrāṇā́saḥ śavasānámácchéndram sucakré rathyā́so áśvāḥ ǀ

abhí śráva ṛ́jyanto vaheyurnū́ cinnú vāyóramṛ́tam ví dasyet ǁ

Samhita Transcription Nonaccented

āsasrāṇāsaḥ śavasānamacchendram sucakre rathyāso aśvāḥ ǀ

abhi śrava ṛjyanto vaheyurnū cinnu vāyoramṛtam vi dasyet ǁ

Padapatha Devanagari Accented

आ॒ऽस॒स्रा॒णासः॑ । श॒व॒सा॒नम् । अच्छ॑ । इन्द्र॑म् । सु॒ऽच॒क्रे । र॒थ्या॑सः । अश्वाः॑ ।

अ॒भि । श्रवः॑ । ऋज्य॑न्तः । व॒हे॒युः॒ । नु । चि॒त् । नु । वा॒योः । अ॒मृत॑म् । वि । द॒स्ये॒त् ॥

Padapatha Devanagari Nonaccented

आऽसस्राणासः । शवसानम् । अच्छ । इन्द्रम् । सुऽचक्रे । रथ्यासः । अश्वाः ।

अभि । श्रवः । ऋज्यन्तः । वहेयुः । नु । चित् । नु । वायोः । अमृतम् । वि । दस्येत् ॥

Padapatha Transcription Accented

ā-sasrāṇā́saḥ ǀ śavasānám ǀ áccha ǀ índram ǀ su-cakré ǀ rathyā́saḥ ǀ áśvāḥ ǀ

abhí ǀ śrávaḥ ǀ ṛ́jyantaḥ ǀ vaheyuḥ ǀ nú ǀ cit ǀ nú ǀ vāyóḥ ǀ amṛ́tam ǀ ví ǀ dasyet ǁ

Padapatha Transcription Nonaccented

ā-sasrāṇāsaḥ ǀ śavasānam ǀ accha ǀ indram ǀ su-cakre ǀ rathyāsaḥ ǀ aśvāḥ ǀ

abhi ǀ śravaḥ ǀ ṛjyantaḥ ǀ vaheyuḥ ǀ nu ǀ cit ǀ nu ǀ vāyoḥ ǀ amṛtam ǀ vi ǀ dasyet ǁ

06.037.04   (Mandala. Sukta. Rik)

4.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

06.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तींद्रो॑ म॒घोनां॑ तुविकू॒र्मित॑मः ।

यया॑ वज्रिवः परि॒यास्यंहो॑ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ॥

Samhita Devanagari Nonaccented

वरिष्ठो अस्य दक्षिणामियर्तींद्रो मघोनां तुविकूर्मितमः ।

यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥

Samhita Transcription Accented

váriṣṭho asya dákṣiṇāmiyartī́ndro maghónām tuvikūrmítamaḥ ǀ

yáyā vajrivaḥ pariyā́syáṃho maghā́ ca dhṛṣṇo dáyase ví sūrī́n ǁ

Samhita Transcription Nonaccented

variṣṭho asya dakṣiṇāmiyartīndro maghonām tuvikūrmitamaḥ ǀ

yayā vajrivaḥ pariyāsyaṃho maghā ca dhṛṣṇo dayase vi sūrīn ǁ

Padapatha Devanagari Accented

वरि॑ष्ठः । अ॒स्य॒ । दक्षि॑णाम् । इ॒य॒र्ति॒ । इन्द्रः॑ । म॒घोना॑म् । तु॒वि॒कू॒र्मिऽत॑मः ।

यया॑ । व॒ज्रि॒ऽवः॒ । प॒रि॒ऽयासि॑ । अंहः॑ । म॒घा । च॒ । धृ॒ष्णो॒ इति॑ । दय॑से । वि । सू॒रीन् ॥

Padapatha Devanagari Nonaccented

वरिष्ठः । अस्य । दक्षिणाम् । इयर्ति । इन्द्रः । मघोनाम् । तुविकूर्मिऽतमः ।

यया । वज्रिऽवः । परिऽयासि । अंहः । मघा । च । धृष्णो इति । दयसे । वि । सूरीन् ॥

Padapatha Transcription Accented

váriṣṭhaḥ ǀ asya ǀ dákṣiṇām ǀ iyarti ǀ índraḥ ǀ maghónām ǀ tuvikūrmí-tamaḥ ǀ

yáyā ǀ vajri-vaḥ ǀ pari-yā́si ǀ áṃhaḥ ǀ maghā́ ǀ ca ǀ dhṛṣṇo íti ǀ dáyase ǀ ví ǀ sūrī́n ǁ

Padapatha Transcription Nonaccented

variṣṭhaḥ ǀ asya ǀ dakṣiṇām ǀ iyarti ǀ indraḥ ǀ maghonām ǀ tuvikūrmi-tamaḥ ǀ

yayā ǀ vajri-vaḥ ǀ pari-yāsi ǀ aṃhaḥ ǀ maghā ǀ ca ǀ dhṛṣṇo iti ǀ dayase ǀ vi ǀ sūrīn ǁ

06.037.05   (Mandala. Sukta. Rik)

4.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

06.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेंद्रो॑ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः ।

इंद्रो॑ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ॥

Samhita Devanagari Nonaccented

इंद्रो वाजस्य स्थविरस्य दातेंद्रो गीर्भिर्वर्धतां वृद्धमहाः ।

इंद्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥

Samhita Transcription Accented

índro vā́jasya sthávirasya dāténdro gīrbhírvardhatām vṛddhámahāḥ ǀ

índro vṛtrám hániṣṭho astu sátvā́ tā́ sūríḥ pṛṇati tū́tujānaḥ ǁ

Samhita Transcription Nonaccented

indro vājasya sthavirasya dātendro gīrbhirvardhatām vṛddhamahāḥ ǀ

indro vṛtram haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । वाज॑स्य । स्थवि॑रस्य । दा॒ता । इन्द्रः॑ । गीः॒ऽभिः । व॒र्ध॒ता॒म् । वृ॒द्धऽम॑हाः ।

इन्द्रः॑ । वृ॒त्रम् । हनि॑ष्ठः । अ॒स्तु॒ । सत्वा॑ । आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । वाजस्य । स्थविरस्य । दाता । इन्द्रः । गीःऽभिः । वर्धताम् । वृद्धऽमहाः ।

इन्द्रः । वृत्रम् । हनिष्ठः । अस्तु । सत्वा । आ । ता । सूरिः । पृणति । तूतुजानः ॥

Padapatha Transcription Accented

índraḥ ǀ vā́jasya ǀ sthávirasya ǀ dātā́ ǀ índraḥ ǀ gīḥ-bhíḥ ǀ vardhatām ǀ vṛddhá-mahāḥ ǀ

índraḥ ǀ vṛtrám ǀ hániṣṭhaḥ ǀ astu ǀ sátvā ǀ ā́ ǀ tā́ ǀ sūríḥ ǀ pṛṇati ǀ tū́tujānaḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ vājasya ǀ sthavirasya ǀ dātā ǀ indraḥ ǀ gīḥ-bhiḥ ǀ vardhatām ǀ vṛddha-mahāḥ ǀ

indraḥ ǀ vṛtram ǀ haniṣṭhaḥ ǀ astu ǀ satvā ǀ ā ǀ tā ǀ sūriḥ ǀ pṛṇati ǀ tūtujānaḥ ǁ