SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 44

 

1. Info

To:    1-21: indra;
22-24: indra, soma
From:   śaṃyu bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (14, 15, 17, 18, 20, 24); virāṭtrisṭup (10, 11, 13, 22); nicṛdanuṣṭup (1, 3, 4); paṅktiḥ (9, 12, 16); triṣṭup (19, 21, 23); svarāḍuṣnik (2, 5); āsurīpaṅkti (6); bhurikpaṅkti (7); nicṛtpaṅkti (8)

2nd set of styles: triṣṭubh (10-24); anuṣṭubh (1-6); virāj or triṣṭubh (7, 9); virāj (8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.044.01   (Mandala. Sukta. Rik)

4.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः ।

सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

Samhita Devanagari Nonaccented

यो रयिवो रयिंतमो यो द्युम्नैर्द्युम्नवत्तमः ।

सोमः सुतः स इंद्र तेऽस्ति स्वधापते मदः ॥

Samhita Transcription Accented

yó rayivo rayíṃtamo yó dyumnáirdyumnávattamaḥ ǀ

sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

Samhita Transcription Nonaccented

yo rayivo rayiṃtamo yo dyumnairdyumnavattamaḥ ǀ

somaḥ sutaḥ sa indra te’sti svadhāpate madaḥ ǁ

Padapatha Devanagari Accented

यः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

Padapatha Devanagari Nonaccented

यः । रयिऽवः । रयिम्ऽतमः । यः । द्युम्नैः । द्युम्नवत्ऽतमः ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

Padapatha Transcription Accented

yáḥ ǀ rayi-vaḥ ǀ rayím-tamaḥ ǀ yáḥ ǀ dyumnáiḥ ǀ dyumnávat-tamaḥ ǀ

sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rayi-vaḥ ǀ rayim-tamaḥ ǀ yaḥ ǀ dyumnaiḥ ǀ dyumnavat-tamaḥ ǀ

somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

06.044.02   (Mandala. Sukta. Rik)

4.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नां ।

सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

Samhita Devanagari Nonaccented

यः शग्मस्तुविशग्म ते रायो दामा मतीनां ।

सोमः सुतः स इंद्र तेऽस्ति स्वधापते मदः ॥

Samhita Transcription Accented

yáḥ śagmástuviśagma te rāyó dāmā́ matīnā́m ǀ

sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

Samhita Transcription Nonaccented

yaḥ śagmastuviśagma te rāyo dāmā matīnām ǀ

somaḥ sutaḥ sa indra te’sti svadhāpate madaḥ ǁ

Padapatha Devanagari Accented

यः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

Padapatha Devanagari Nonaccented

यः । शग्मः । तुविऽशग्म । ते । रायः । दामा । मतीनाम् ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

Padapatha Transcription Accented

yáḥ ǀ śagmáḥ ǀ tuvi-śagma ǀ te ǀ rāyáḥ ǀ dāmā́ ǀ matīnā́m ǀ

sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ śagmaḥ ǀ tuvi-śagma ǀ te ǀ rāyaḥ ǀ dāmā ǀ matīnām ǀ

somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

06.044.03   (Mandala. Sukta. Rik)

4.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ ।

सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

Samhita Devanagari Nonaccented

येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः ।

सोमः सुतः स इंद्र तेऽस्ति स्वधापते मदः ॥

Samhita Transcription Accented

yéna vṛddhó ná śávasā turó ná svā́bhirūtíbhiḥ ǀ

sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

Samhita Transcription Nonaccented

yena vṛddho na śavasā turo na svābhirūtibhiḥ ǀ

somaḥ sutaḥ sa indra te’sti svadhāpate madaḥ ǁ

Padapatha Devanagari Accented

येन॑ । वृ॒द्धः । न । शव॑सा । तु॒रः । न । स्वाभिः॑ । ऊ॒तिऽभिः॑ ।

सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

Padapatha Devanagari Nonaccented

येन । वृद्धः । न । शवसा । तुरः । न । स्वाभिः । ऊतिऽभिः ।

सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

Padapatha Transcription Accented

yéna ǀ vṛddháḥ ǀ ná ǀ śávasā ǀ turáḥ ǀ ná ǀ svā́bhiḥ ǀ ūtí-bhiḥ ǀ

sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

yena ǀ vṛddhaḥ ǀ na ǀ śavasā ǀ turaḥ ǀ na ǀ svābhiḥ ǀ ūti-bhiḥ ǀ

somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

06.044.04   (Mandala. Sukta. Rik)

4.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पतिं॑ ।

इंद्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिं ॥

Samhita Devanagari Nonaccented

त्यमु वो अप्रहणं गृणीषे शवसस्पतिं ।

इंद्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिं ॥

Samhita Transcription Accented

tyámu vo áprahaṇam gṛṇīṣé śávasaspátim ǀ

índram viśvāsā́ham náram máṃhiṣṭham viśvácarṣaṇim ǁ

Samhita Transcription Nonaccented

tyamu vo aprahaṇam gṛṇīṣe śavasaspatim ǀ

indram viśvāsāham naram maṃhiṣṭham viśvacarṣaṇim ǁ

Padapatha Devanagari Accented

त्यम् । ऊं॒ इति॑ । वः॒ । अप्र॑ऽहनम् । गृ॒णी॒षे । शव॑सः । पति॑म् ।

इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् । वि॒श्वऽच॑र्षणिम् ॥

Padapatha Devanagari Nonaccented

त्यम् । ऊं इति । वः । अप्रऽहनम् । गृणीषे । शवसः । पतिम् ।

इन्द्रम् । विश्वऽसहम् । नरम् । मंहिष्ठम् । विश्वऽचर्षणिम् ॥

Padapatha Transcription Accented

tyám ǀ ūṃ íti ǀ vaḥ ǀ ápra-hanam ǀ gṛṇīṣé ǀ śávasaḥ ǀ pátim ǀ

índram ǀ viśva-sáham ǀ náram ǀ máṃhiṣṭham ǀ viśvá-carṣaṇim ǁ

Padapatha Transcription Nonaccented

tyam ǀ ūṃ iti ǀ vaḥ ǀ apra-hanam ǀ gṛṇīṣe ǀ śavasaḥ ǀ patim ǀ

indram ǀ viśva-saham ǀ naram ǀ maṃhiṣṭham ǀ viśva-carṣaṇim ǁ

06.044.05   (Mandala. Sukta. Rik)

4.7.16.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं व॒र्धयं॒तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः ।

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥

Samhita Devanagari Nonaccented

यं वर्धयंतीद्गिरः पतिं तुरस्य राधसः ।

तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥

Samhita Transcription Accented

yám vardháyantī́dgíraḥ pátim turásya rā́dhasaḥ ǀ

támínnvásya ródasī devī́ śúṣmam saparyataḥ ǁ

Samhita Transcription Nonaccented

yam vardhayantīdgiraḥ patim turasya rādhasaḥ ǀ

taminnvasya rodasī devī śuṣmam saparyataḥ ǁ

Padapatha Devanagari Accented

यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः ।

तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥

Padapatha Devanagari Nonaccented

यम् । वर्धयन्ति । इत् । गिरः । पतिम् । तुरस्य । राधसः ।

तम् । इत् । नु । अस्य । रोदसी इति । देवी इति । शुष्मम् । सपर्यतः ॥

Padapatha Transcription Accented

yám ǀ vardháyanti ǀ ít ǀ gíraḥ ǀ pátim ǀ turásya ǀ rā́dhasaḥ ǀ

tám ǀ ít ǀ nú ǀ asya ǀ ródasī íti ǀ devī́ íti ǀ śúṣmam ǀ saparyataḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ vardhayanti ǀ it ǀ giraḥ ǀ patim ǀ turasya ǀ rādhasaḥ ǀ

tam ǀ it ǀ nu ǀ asya ǀ rodasī iti ǀ devī iti ǀ śuṣmam ǀ saparyataḥ ǁ

06.044.06   (Mandala. Sukta. Rik)

4.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्व॑ उ॒क्थस्य॑ ब॒र्हणेंद्रा॑योपस्तृणी॒षणि॑ ।

विपो॒ न यस्यो॒तयो॒ वि यद्रोहं॑ति स॒क्षितः॑ ॥

Samhita Devanagari Nonaccented

तद्व उक्थस्य बर्हणेंद्रायोपस्तृणीषणि ।

विपो न यस्योतयो वि यद्रोहंति सक्षितः ॥

Samhita Transcription Accented

tádva ukthásya barháṇéndrāyopastṛṇīṣáṇi ǀ

vípo ná yásyotáyo ví yádróhanti sakṣítaḥ ǁ

Samhita Transcription Nonaccented

tadva ukthasya barhaṇendrāyopastṛṇīṣaṇi ǀ

vipo na yasyotayo vi yadrohanti sakṣitaḥ ǁ

Padapatha Devanagari Accented

तत् । वः॒ । उ॒क्थस्य॑ । ब॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तृ॒णी॒षणि॑ ।

विपः॑ । न । यस्य॑ । ऊ॒तयः॑ । वि । यत् । रोह॑न्ति । स॒ऽक्षितः॑ ॥

Padapatha Devanagari Nonaccented

तत् । वः । उक्थस्य । बर्हणा । इन्द्राय । उपऽस्तृणीषणि ।

विपः । न । यस्य । ऊतयः । वि । यत् । रोहन्ति । सऽक्षितः ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ ukthásya ǀ barháṇā ǀ índrāya ǀ upa-stṛṇīṣáṇi ǀ

vípaḥ ǀ ná ǀ yásya ǀ ūtáyaḥ ǀ ví ǀ yát ǀ róhanti ǀ sa-kṣítaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ ukthasya ǀ barhaṇā ǀ indrāya ǀ upa-stṛṇīṣaṇi ǀ

vipaḥ ǀ na ǀ yasya ǀ ūtayaḥ ǀ vi ǀ yat ǀ rohanti ǀ sa-kṣitaḥ ǁ

06.044.07   (Mandala. Sukta. Rik)

4.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् ।

स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् ।

ससवान्त्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥

Samhita Transcription Accented

ávidaddákṣam mitró návīyānpapānó devébhyo vásyo acait ǀ

sasavā́ntstaulā́bhirdhautárībhiruruṣyā́ pāyúrabhavatsákhibhyaḥ ǁ

Samhita Transcription Nonaccented

avidaddakṣam mitro navīyānpapāno devebhyo vasyo acait ǀ

sasavāntstaulābhirdhautarībhiruruṣyā pāyurabhavatsakhibhyaḥ ǁ

Padapatha Devanagari Accented

अवि॑दत् । दक्ष॑म् । मि॒त्रः । नवी॑यान् । प॒पा॒नः । दे॒वेभ्यः॑ । वस्यः॑ । अ॒चै॒त् ।

स॒स॒ऽवान् । स्तौ॒लाभिः॑ । धौ॒तरी॑भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

अविदत् । दक्षम् । मित्रः । नवीयान् । पपानः । देवेभ्यः । वस्यः । अचैत् ।

ससऽवान् । स्तौलाभिः । धौतरीभिः । उरुष्या । पायुः । अभवत् । सखिऽभ्यः ॥

Padapatha Transcription Accented

ávidat ǀ dákṣam ǀ mitráḥ ǀ návīyān ǀ papānáḥ ǀ devébhyaḥ ǀ vásyaḥ ǀ acait ǀ

sasa-vā́n ǀ staulā́bhiḥ ǀ dhautárībhiḥ ǀ uruṣyā́ ǀ pāyúḥ ǀ abhavat ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

avidat ǀ dakṣam ǀ mitraḥ ǀ navīyān ǀ papānaḥ ǀ devebhyaḥ ǀ vasyaḥ ǀ acait ǀ

sasa-vān ǀ staulābhiḥ ǀ dhautarībhiḥ ǀ uruṣyā ǀ pāyuḥ ǀ abhavat ǀ sakhi-bhyaḥ ǁ

06.044.08   (Mandala. Sukta. Rik)

4.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् ।

दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥

Samhita Devanagari Nonaccented

ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।

दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥

Samhita Transcription Accented

ṛtásya pathí vedhā́ apāyi śriyé mánāṃsi devā́so akran ǀ

dádhāno nā́ma mahó vácobhirvápurdṛśáye venyó vyā́vaḥ ǁ

Samhita Transcription Nonaccented

ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran ǀ

dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां॑सि । दे॒वासः॑ । अ॒क्र॒न् ।

दधा॑नः । नाम॑ । म॒हः । वचः॑ऽभिः । वपुः॑ । दृ॒शये॑ । वे॒न्यः । वि । आ॒व॒रित्या॑वः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । पथि । वेधाः । अपायि । श्रिये । मनांसि । देवासः । अक्रन् ।

दधानः । नाम । महः । वचःऽभिः । वपुः । दृशये । वेन्यः । वि । आवरित्यावः ॥

Padapatha Transcription Accented

ṛtásya ǀ pathí ǀ vedhā́ḥ ǀ apāyi ǀ śriyé ǀ mánāṃsi ǀ devā́saḥ ǀ akran ǀ

dádhānaḥ ǀ nā́ma ǀ maháḥ ǀ vácaḥ-bhiḥ ǀ vápuḥ ǀ dṛśáye ǀ venyáḥ ǀ ví ǀ āvarítyāvaḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ pathi ǀ vedhāḥ ǀ apāyi ǀ śriye ǀ manāṃsi ǀ devāsaḥ ǀ akran ǀ

dadhānaḥ ǀ nāma ǀ mahaḥ ǀ vacaḥ-bhiḥ ǀ vapuḥ ǀ dṛśaye ǀ venyaḥ ǀ vi ǀ āvarityāvaḥ ǁ

06.044.09   (Mandala. Sukta. Rik)

4.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः ।

वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥

Samhita Devanagari Nonaccented

द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः ।

वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्माँ अविड्ढि ॥

Samhita Transcription Accented

dyumáttamam dákṣam dhehyasmé sédhā jánānām pūrvī́rárātīḥ ǀ

várṣīyo váyaḥ kṛṇuhi śácībhirdhánasya sātā́vasmā́m̐ aviḍḍhi ǁ

Samhita Transcription Nonaccented

dyumattamam dakṣam dhehyasme sedhā janānām pūrvīrarātīḥ ǀ

varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmām̐ aviḍḍhi ǁ

Padapatha Devanagari Accented

द्यु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । सेध॑ । जना॑नाम् । पू॒र्वीः । अरा॑तीः ।

वर्षी॑यः । वयः॑ । कृ॒णु॒हि॒ । शची॑भिः । धन॑स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥

Padapatha Devanagari Nonaccented

द्युमत्ऽतमम् । दक्षम् । धेहि । अस्मे इति । सेध । जनानाम् । पूर्वीः । अरातीः ।

वर्षीयः । वयः । कृणुहि । शचीभिः । धनस्य । सातौ । अस्मान् । अविड्ढि ॥

Padapatha Transcription Accented

dyumát-tamam ǀ dákṣam ǀ dhehi ǀ asmé íti ǀ sédha ǀ jánānām ǀ pūrvī́ḥ ǀ árātīḥ ǀ

várṣīyaḥ ǀ váyaḥ ǀ kṛṇuhi ǀ śácībhiḥ ǀ dhánasya ǀ sātáu ǀ asmā́n ǀ aviḍḍhi ǁ

Padapatha Transcription Nonaccented

dyumat-tamam ǀ dakṣam ǀ dhehi ǀ asme iti ǀ sedha ǀ janānām ǀ pūrvīḥ ǀ arātīḥ ǀ

varṣīyaḥ ǀ vayaḥ ǀ kṛṇuhi ǀ śacībhiḥ ǀ dhanasya ǀ sātau ǀ asmān ǀ aviḍḍhi ǁ

06.044.10   (Mandala. Sukta. Rik)

4.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः ।

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किमं॒ग र॑ध्र॒चोद॑नं त्वाहुः ॥

Samhita Devanagari Nonaccented

इंद्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः ।

नकिरापिर्ददृशे मर्त्यत्रा किमंग रध्रचोदनं त्वाहुः ॥

Samhita Transcription Accented

índra túbhyamínmaghavannabhūma vayám dātré harivo mā́ ví venaḥ ǀ

nákirāpírdadṛśe martyatrā́ kímaṅgá radhracódanam tvāhuḥ ǁ

Samhita Transcription Nonaccented

indra tubhyaminmaghavannabhūma vayam dātre harivo mā vi venaḥ ǀ

nakirāpirdadṛśe martyatrā kimaṅga radhracodanam tvāhuḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । तुभ्य॑म् । इत् । म॒घ॒ऽव॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ।

नकिः॑ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒ऽत्रा । किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नम् । त्वा॒ । आ॒हुः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । तुभ्यम् । इत् । मघऽवन् । अभूम । वयम् । दात्रे । हरिऽवः । मा । वि । वेनः ।

नकिः । आपिः । ददृशे । मर्त्यऽत्रा । किम् । अङ्ग । रध्रऽचोदनम् । त्वा । आहुः ॥

Padapatha Transcription Accented

índra ǀ túbhyam ǀ ít ǀ magha-van ǀ abhūma ǀ vayám ǀ dātré ǀ hari-vaḥ ǀ mā́ ǀ ví ǀ venaḥ ǀ

nákiḥ ǀ āpíḥ ǀ dadṛśe ǀ martya-trā́ ǀ kím ǀ aṅgá ǀ radhra-códanam ǀ tvā ǀ āhuḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ tubhyam ǀ it ǀ magha-van ǀ abhūma ǀ vayam ǀ dātre ǀ hari-vaḥ ǀ mā ǀ vi ǀ venaḥ ǀ

nakiḥ ǀ āpiḥ ǀ dadṛśe ǀ martya-trā ǀ kim ǀ aṅga ǀ radhra-codanam ǀ tvā ǀ āhuḥ ǁ

06.044.11   (Mandala. Sukta. Rik)

4.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम ।

पू॒र्वीष्ट॑ इंद्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥

Samhita Devanagari Nonaccented

मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम ।

पूर्वीष्ट इंद्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥

Samhita Transcription Accented

mā́ jásvane vṛṣabha no rarīthā mā́ te revátaḥ sakhyé riṣāma ǀ

pūrvī́ṣṭa indra niṣṣídho jáneṣu jahyásuṣvīnprá vṛhā́pṛṇataḥ ǁ

Samhita Transcription Nonaccented

mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma ǀ

pūrvīṣṭa indra niṣṣidho janeṣu jahyasuṣvīnpra vṛhāpṛṇataḥ ǁ

Padapatha Devanagari Accented

मा । जस्व॑ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः॑ । स॒ख्ये । रि॒षा॒म॒ ।

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒ऽसिधः॑ । जने॑षु । ज॒हि । असु॑स्वीन् । प्र । वृ॒ह॒ । अपृ॑णतः ॥

Padapatha Devanagari Nonaccented

मा । जस्वने । वृषभ । नः । ररीथाः । मा । ते । रेवतः । सख्ये । रिषाम ।

पूर्वीः । ते । इन्द्र । निःऽसिधः । जनेषु । जहि । असुस्वीन् । प्र । वृह । अपृणतः ॥

Padapatha Transcription Accented

mā́ ǀ jásvane ǀ vṛṣabha ǀ naḥ ǀ rarīthāḥ ǀ mā́ ǀ te ǀ revátaḥ ǀ sakhyé ǀ riṣāma ǀ

pūrvī́ḥ ǀ te ǀ indra ǀ niḥ-sídhaḥ ǀ jáneṣu ǀ jahí ǀ ásusvīn ǀ prá ǀ vṛha ǀ ápṛṇataḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ jasvane ǀ vṛṣabha ǀ naḥ ǀ rarīthāḥ ǀ mā ǀ te ǀ revataḥ ǀ sakhye ǀ riṣāma ǀ

pūrvīḥ ǀ te ǀ indra ǀ niḥ-sidhaḥ ǀ janeṣu ǀ jahi ǀ asusvīn ǀ pra ǀ vṛha ǀ apṛṇataḥ ǁ

06.044.12   (Mandala. Sukta. Rik)

4.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तींद्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ ।

त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥

Samhita Devanagari Nonaccented

उदभ्राणीव स्तनयन्नियर्तींद्रो राधांस्यश्व्यानि गव्या ।

त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥

Samhita Transcription Accented

údabhrā́ṇīva stanáyanniyartī́ndro rā́dhāṃsyáśvyāni gávyā ǀ

tvámasi pradívaḥ kārúdhāyā mā́ tvādāmā́na ā́ dabhanmaghónaḥ ǁ

Samhita Transcription Nonaccented

udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni gavyā ǀ

tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ ǁ

Padapatha Devanagari Accented

उत् । अ॒भ्राणि॑ऽइव । स्त॒नय॑न् । इ॒य॒र्ति॒ । इन्द्रः॑ । राधां॑सि । अश्व्या॑नि । गव्या॑ ।

त्वम् । अ॒सि॒ । प्र॒ऽदिवः॑ । का॒रुऽधा॑याः । मा । त्वा॒ । अ॒दा॒मानः॑ । आ । द॒भ॒न् । म॒घोनः॑ ॥

Padapatha Devanagari Nonaccented

उत् । अभ्राणिऽइव । स्तनयन् । इयर्ति । इन्द्रः । राधांसि । अश्व्यानि । गव्या ।

त्वम् । असि । प्रऽदिवः । कारुऽधायाः । मा । त्वा । अदामानः । आ । दभन् । मघोनः ॥

Padapatha Transcription Accented

út ǀ abhrā́ṇi-iva ǀ stanáyan ǀ iyarti ǀ índraḥ ǀ rā́dhāṃsi ǀ áśvyāni ǀ gávyā ǀ

tvám ǀ asi ǀ pra-dívaḥ ǀ kārú-dhāyāḥ ǀ mā́ ǀ tvā ǀ adāmā́naḥ ǀ ā́ ǀ dabhan ǀ maghónaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ abhrāṇi-iva ǀ stanayan ǀ iyarti ǀ indraḥ ǀ rādhāṃsi ǀ aśvyāni ǀ gavyā ǀ

tvam ǀ asi ǀ pra-divaḥ ǀ kāru-dhāyāḥ ǀ mā ǀ tvā ǀ adāmānaḥ ǀ ā ǀ dabhan ǀ maghonaḥ ǁ

06.044.13   (Mandala. Sukta. Rik)

4.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिंद्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ ।

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णां ॥

Samhita Devanagari Nonaccented

अध्वर्यो वीर प्र महे सुतानामिंद्राय भर स ह्यस्य राजा ।

यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणां ॥

Samhita Transcription Accented

ádhvaryo vīra prá mahé sutā́nāmíndrāya bhara sá hyásya rā́jā ǀ

yáḥ pūrvyā́bhirutá nū́tanābhirgīrbhírvāvṛdhé gṛṇatā́mṛ́ṣīṇām ǁ

Samhita Transcription Nonaccented

adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā ǀ

yaḥ pūrvyābhiruta nūtanābhirgīrbhirvāvṛdhe gṛṇatāmṛṣīṇām ǁ

Padapatha Devanagari Accented

अध्व॑र्यो॒ इति॑ । वी॒र॒ । प्र । म॒हे । सु॒ताना॑म् । इन्द्रा॑य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा॑ ।

यः । पू॒र्व्याभिः॑ । उ॒त । नूत॑नाभिः । गीः॒ऽभिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी॑णाम् ॥

Padapatha Devanagari Nonaccented

अध्वर्यो इति । वीर । प्र । महे । सुतानाम् । इन्द्राय । भर । सः । हि । अस्य । राजा ।

यः । पूर्व्याभिः । उत । नूतनाभिः । गीःऽभिः । ववृधे । गृणताम् । ऋषीणाम् ॥

Padapatha Transcription Accented

ádhvaryo íti ǀ vīra ǀ prá ǀ mahé ǀ sutā́nām ǀ índrāya ǀ bhara ǀ sáḥ ǀ hí ǀ asya ǀ rā́jā ǀ

yáḥ ǀ pūrvyā́bhiḥ ǀ utá ǀ nū́tanābhiḥ ǀ gīḥ-bhíḥ ǀ vavṛdhé ǀ gṛṇatā́m ǀ ṛ́ṣīṇām ǁ

Padapatha Transcription Nonaccented

adhvaryo iti ǀ vīra ǀ pra ǀ mahe ǀ sutānām ǀ indrāya ǀ bhara ǀ saḥ ǀ hi ǀ asya ǀ rājā ǀ

yaḥ ǀ pūrvyābhiḥ ǀ uta ǀ nūtanābhiḥ ǀ gīḥ-bhiḥ ǀ vavṛdhe ǀ gṛṇatām ǀ ṛṣīṇām ǁ

06.044.14   (Mandala. Sukta. Rik)

4.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान ।

तमु॒ प्र हो॑षि॒ मधु॑मंतमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥

Samhita Devanagari Nonaccented

अस्य मदे पुरु वर्पांसि विद्वानिंद्रो वृत्राण्यप्रती जघान ।

तमु प्र होषि मधुमंतमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥

Samhita Transcription Accented

asyá máde purú várpāṃsi vidvā́níndro vṛtrā́ṇyapratī́ jaghāna ǀ

támu prá hoṣi mádhumantamasmai sómam vīrā́ya śipríṇe píbadhyai ǁ

Samhita Transcription Nonaccented

asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna ǀ

tamu pra hoṣi madhumantamasmai somam vīrāya śipriṇe pibadhyai ǁ

Padapatha Devanagari Accented

अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ ।

तम् । ऊं॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥

Padapatha Devanagari Nonaccented

अस्य । मदे । पुरु । वर्पांसि । विद्वान् । इन्द्रः । वृत्राणि । अप्रति । जघान ।

तम् । ऊं इति । प्र । होषि । मधुऽमन्तम् । अस्मै । सोमम् । वीराय । शिप्रिणे । पिबध्यै ॥

Padapatha Transcription Accented

asyá ǀ máde ǀ purú ǀ várpāṃsi ǀ vidvā́n ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ jaghāna ǀ

tám ǀ ūṃ íti ǀ prá ǀ hoṣi ǀ mádhu-mantam ǀ asmai ǀ sómam ǀ vīrā́ya ǀ śipríṇe ǀ píbadhyai ǁ

Padapatha Transcription Nonaccented

asya ǀ made ǀ puru ǀ varpāṃsi ǀ vidvān ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ jaghāna ǀ

tam ǀ ūṃ iti ǀ pra ǀ hoṣi ǀ madhu-mantam ǀ asmai ǀ somam ǀ vīrāya ǀ śipriṇe ǀ pibadhyai ǁ

06.044.15   (Mandala. Sukta. Rik)

4.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॒ हंता॑ वृ॒त्रं वज्रे॑ण मंदसा॒नः ।

गंता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥

Samhita Devanagari Nonaccented

पाता सुतमिंद्रो अस्तु सोमं हंता वृत्रं वज्रेण मंदसानः ।

गंता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥

Samhita Transcription Accented

pā́tā sutámíndro astu sómam hántā vṛtrám vájreṇa mandasānáḥ ǀ

gántā yajñám parāvátaścidácchā vásurdhīnā́mavitā́ kārúdhāyāḥ ǁ

Samhita Transcription Nonaccented

pātā sutamindro astu somam hantā vṛtram vajreṇa mandasānaḥ ǀ

gantā yajñam parāvataścidacchā vasurdhīnāmavitā kārudhāyāḥ ǁ

Padapatha Devanagari Accented

पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः ।

गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥

Padapatha Devanagari Nonaccented

पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः ।

गन्ता । यज्ञम् । पराऽवतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारुऽधायाः ॥

Padapatha Transcription Accented

pā́tā ǀ sutám ǀ índraḥ ǀ astu ǀ sómam ǀ hántā ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ

gántā ǀ yajñám ǀ parā-vátaḥ ǀ cit ǀ áccha ǀ vásuḥ ǀ dhīnā́m ǀ avitā́ ǀ kārú-dhāyāḥ ǁ

Padapatha Transcription Nonaccented

pātā ǀ sutam ǀ indraḥ ǀ astu ǀ somam ǀ hantā ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ

gantā ǀ yajñam ǀ parā-vataḥ ǀ cit ǀ accha ǀ vasuḥ ǀ dhīnām ǀ avitā ǀ kāru-dhāyāḥ ǁ

06.044.16   (Mandala. Sukta. Rik)

4.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं त्यत्पात्र॑मिंद्र॒पान॒मिंद्र॑स्य प्रि॒यम॒मृत॑मपायि ।

मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥

Samhita Devanagari Nonaccented

इदं त्यत्पात्रमिंद्रपानमिंद्रस्य प्रियममृतमपायि ।

मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥

Samhita Transcription Accented

idám tyátpā́tramindrapā́namíndrasya priyámamṛ́tamapāyi ǀ

mátsadyáthā saumanasā́ya devám vyásmáddvéṣo yuyávadvyáṃhaḥ ǁ

Samhita Transcription Nonaccented

idam tyatpātramindrapānamindrasya priyamamṛtamapāyi ǀ

matsadyathā saumanasāya devam vyasmaddveṣo yuyavadvyaṃhaḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । त्यत् । पात्र॑म् । इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यम् । अ॒मृत॑म् । अ॒पा॒यि॒ ।

मत्स॑त् । यथा॑ । सौ॒म॒न॒साय॑ । दे॒वम् । वि । अ॒स्मत् । द्वेषः॑ । यु॒यव॑त् । वि । अंहः॑ ॥

Padapatha Devanagari Nonaccented

इदम् । त्यत् । पात्रम् । इन्द्रऽपानम् । इन्द्रस्य । प्रियम् । अमृतम् । अपायि ।

मत्सत् । यथा । सौमनसाय । देवम् । वि । अस्मत् । द्वेषः । युयवत् । वि । अंहः ॥

Padapatha Transcription Accented

idám ǀ tyát ǀ pā́tram ǀ indra-pā́nam ǀ índrasya ǀ priyám ǀ amṛ́tam ǀ apāyi ǀ

mátsat ǀ yáthā ǀ saumanasā́ya ǀ devám ǀ ví ǀ asmát ǀ dvéṣaḥ ǀ yuyávat ǀ ví ǀ áṃhaḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ tyat ǀ pātram ǀ indra-pānam ǀ indrasya ǀ priyam ǀ amṛtam ǀ apāyi ǀ

matsat ǀ yathā ǀ saumanasāya ǀ devam ǀ vi ǀ asmat ǀ dveṣaḥ ǀ yuyavat ǀ vi ǀ aṃhaḥ ǁ

06.044.17   (Mandala. Sukta. Rik)

4.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ना मं॑दा॒नो ज॒हि शू॑र॒ शत्रूं॑जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् ।

अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इंद्र॒ प्र मृ॑णा ज॒ही च॑ ॥

Samhita Devanagari Nonaccented

एना मंदानो जहि शूर शत्रूंजामिमजामिं मघवन्नमित्रान् ।

अभिषेणाँ अभ्यादेदिशानान्पराच इंद्र प्र मृणा जही च ॥

Samhita Transcription Accented

enā́ mandānó jahí śūra śátrūñjāmímájāmim maghavannamítrān ǀ

abhiṣeṇā́m̐ abhyā́dédiśānānpárāca indra prá mṛṇā jahī́ ca ǁ

Samhita Transcription Nonaccented

enā mandāno jahi śūra śatrūñjāmimajāmim maghavannamitrān ǀ

abhiṣeṇām̐ abhyādediśānānparāca indra pra mṛṇā jahī ca ǁ

Padapatha Devanagari Accented

ए॒ना । म॒न्दा॒नः । ज॒हि । शू॒र॒ । शत्रू॑न् । जा॒मिम् । अजा॑मिम् । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् ।

अ॒भि॒ऽसे॒नान् । अ॒भि । आ॒ऽदेदि॑शानान् । परा॑चः । इ॒न्द्र॒ । प्र । मृ॒ण॒ । ज॒हि । च॒ ॥

Padapatha Devanagari Nonaccented

एना । मन्दानः । जहि । शूर । शत्रून् । जामिम् । अजामिम् । मघऽवन् । अमित्रान् ।

अभिऽसेनान् । अभि । आऽदेदिशानान् । पराचः । इन्द्र । प्र । मृण । जहि । च ॥

Padapatha Transcription Accented

enā́ ǀ mandānáḥ ǀ jahí ǀ śūra ǀ śátrūn ǀ jāmím ǀ ájāmim ǀ magha-van ǀ amítrān ǀ

abhi-senā́n ǀ abhí ǀ ā-dédiśānān ǀ párācaḥ ǀ indra ǀ prá ǀ mṛṇa ǀ jahí ǀ ca ǁ

Padapatha Transcription Nonaccented

enā ǀ mandānaḥ ǀ jahi ǀ śūra ǀ śatrūn ǀ jāmim ǀ ajāmim ǀ magha-van ǀ amitrān ǀ

abhi-senān ǀ abhi ǀ ā-dediśānān ǀ parācaḥ ǀ indra ǀ pra ǀ mṛṇa ǀ jahi ǀ ca ǁ

06.044.18   (Mandala. Sukta. Rik)

4.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒सु ष्मा॑ णो मघवन्निंद्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ ।

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इंद्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धं ॥

Samhita Devanagari Nonaccented

आसु ष्मा णो मघवन्निंद्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः ।

अपां तोकस्य तनयस्य जेष इंद्र सूरीन्कृणुहि स्मा नो अर्धं ॥

Samhita Transcription Accented

āsú ṣmā ṇo maghavannindra pṛtsvásmábhyam máhi várivaḥ sugám kaḥ ǀ

apā́m tokásya tánayasya jeṣá índra sūrī́nkṛṇuhí smā no ardhám ǁ

Samhita Transcription Nonaccented

āsu ṣmā ṇo maghavannindra pṛtsvasmabhyam mahi varivaḥ sugam kaḥ ǀ

apām tokasya tanayasya jeṣa indra sūrīnkṛṇuhi smā no ardham ǁ

Padapatha Devanagari Accented

आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः ।

अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥

Padapatha Devanagari Nonaccented

आसु । स्म । नः । मघऽवन् । इन्द्र । पृत्ऽसु । अस्मभ्यम् । महि । वरिवः । सुऽगम् । करिति कः ।

अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम् ॥

Padapatha Transcription Accented

āsú ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ pṛt-sú ǀ asmábhyam ǀ máhi ǀ várivaḥ ǀ su-gám ǀ karíti kaḥ ǀ

apā́m ǀ tokásya ǀ tánayasya ǀ jeṣé ǀ índra ǀ sūrī́n ǀ kṛṇuhí ǀ sma ǀ naḥ ǀ ardhám ǁ

Padapatha Transcription Nonaccented

āsu ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ pṛt-su ǀ asmabhyam ǀ mahi ǀ varivaḥ ǀ su-gam ǀ kariti kaḥ ǀ

apām ǀ tokasya ǀ tanayasya ǀ jeṣe ǀ indra ǀ sūrīn ǀ kṛṇuhi ǀ sma ǀ naḥ ǀ ardham ǁ

06.044.19   (Mandala. Sukta. Rik)

4.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः॑ ।

अ॒स्म॒त्रांचो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहंतु ॥

Samhita Devanagari Nonaccented

आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः ।

अस्मत्रांचो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहंतु ॥

Samhita Transcription Accented

ā́ tvā hárayo vṛ́ṣaṇo yujānā́ vṛ́ṣarathāso vṛ́ṣaraśmayó’tyāḥ ǀ

asmatrā́ñco vṛ́ṣaṇo vajravā́ho vṛ́ṣṇe mádāya suyújo vahantu ǁ

Samhita Transcription Nonaccented

ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo’tyāḥ ǀ

asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जा॒नाः । वृष॑ऽरथासः । वृष॑ऽरश्मयः । अत्याः॑ ।

अ॒स्म॒त्राञ्चः॑ । वृष॑णः । व॒ज्र॒ऽवाहः॑ । वृष्णे॑ । मदा॑य । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । हरयः । वृषणः । युजानाः । वृषऽरथासः । वृषऽरश्मयः । अत्याः ।

अस्मत्राञ्चः । वृषणः । वज्रऽवाहः । वृष्णे । मदाय । सुऽयुजः । वहन्तु ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ hárayaḥ ǀ vṛ́ṣaṇaḥ ǀ yujānā́ḥ ǀ vṛ́ṣa-rathāsaḥ ǀ vṛ́ṣa-raśmayaḥ ǀ átyāḥ ǀ

asmatrā́ñcaḥ ǀ vṛ́ṣaṇaḥ ǀ vajra-vā́haḥ ǀ vṛ́ṣṇe ǀ mádāya ǀ su-yújaḥ ǀ vahantu ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ harayaḥ ǀ vṛṣaṇaḥ ǀ yujānāḥ ǀ vṛṣa-rathāsaḥ ǀ vṛṣa-raśmayaḥ ǀ atyāḥ ǀ

asmatrāñcaḥ ǀ vṛṣaṇaḥ ǀ vajra-vāhaḥ ǀ vṛṣṇe ǀ madāya ǀ su-yujaḥ ǀ vahantu ǁ

06.044.20   (Mandala. Sukta. Rik)

4.7.19.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मदं॑तः ।

इंद्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरंति वृष॒भाय॒ सोमं॑ ॥

Samhita Devanagari Nonaccented

आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदंतः ।

इंद्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरंति वृषभाय सोमं ॥

Samhita Transcription Accented

ā́ te vṛṣanvṛ́ṣaṇo dróṇamasthurghṛtaprúṣo nórmáyo mádantaḥ ǀ

índra prá túbhyam vṛ́ṣabhiḥ sutā́nām vṛ́ṣṇe bharanti vṛṣabhā́ya sómam ǁ

Samhita Transcription Nonaccented

ā te vṛṣanvṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ ǀ

indra pra tubhyam vṛṣabhiḥ sutānām vṛṣṇe bharanti vṛṣabhāya somam ǁ

Padapatha Devanagari Accented

आ । ते॒ । वृ॒ष॒न् । वृष॑णः । द्रोण॑म् । अ॒स्थुः॒ । घृ॒त॒ऽप्रुषः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः ।

इन्द्र॑ । प्र । तुभ्य॑म् । वृष॑ऽभिः । सु॒ताना॑म् । वृष्णे॑ । भ॒र॒न्ति॒ । वृ॒ष॒भाय॑ । सोम॑म् ॥

Padapatha Devanagari Nonaccented

आ । ते । वृषन् । वृषणः । द्रोणम् । अस्थुः । घृतऽप्रुषः । न । ऊर्मयः । मदन्तः ।

इन्द्र । प्र । तुभ्यम् । वृषऽभिः । सुतानाम् । वृष्णे । भरन्ति । वृषभाय । सोमम् ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ vṛṣan ǀ vṛ́ṣaṇaḥ ǀ dróṇam ǀ asthuḥ ǀ ghṛta-prúṣaḥ ǀ ná ǀ ūrmáyaḥ ǀ mádantaḥ ǀ

índra ǀ prá ǀ túbhyam ǀ vṛ́ṣa-bhiḥ ǀ sutā́nām ǀ vṛ́ṣṇe ǀ bharanti ǀ vṛṣabhā́ya ǀ sómam ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ vṛṣan ǀ vṛṣaṇaḥ ǀ droṇam ǀ asthuḥ ǀ ghṛta-pruṣaḥ ǀ na ǀ ūrmayaḥ ǀ madantaḥ ǀ

indra ǀ pra ǀ tubhyam ǀ vṛṣa-bhiḥ ǀ sutānām ǀ vṛṣṇe ǀ bharanti ǀ vṛṣabhāya ǀ somam ǁ

06.044.21   (Mandala. Sukta. Rik)

4.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिंधू॑नां वृष॒भः स्तिया॑नां ।

वृष्णे॑ त॒ इंदु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥

Samhita Devanagari Nonaccented

वृषासि दिवो वृषभः पृथिव्या वृषा सिंधूनां वृषभः स्तियानां ।

वृष्णे त इंदुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥

Samhita Transcription Accented

vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnām vṛṣabháḥ stíyānām ǀ

vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya ǁ

Samhita Transcription Nonaccented

vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnām vṛṣabhaḥ stiyānām ǀ

vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya ǁ

Padapatha Devanagari Accented

वृषा॑ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा॑ । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।

वृष्णे॑ । ते॒ । इन्दुः॑ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः॑ । म॒धु॒ऽपेयः॑ । वरा॑य ॥

Padapatha Devanagari Nonaccented

वृषा । असि । दिवः । वृषभः । पृथिव्याः । वृषा । सिन्धूनाम् । वृषभः । स्तियानाम् ।

वृष्णे । ते । इन्दुः । वृषभ । पीपाय । स्वादुः । रसः । मधुऽपेयः । वराय ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ asi ǀ diváḥ ǀ vṛṣabháḥ ǀ pṛthivyā́ḥ ǀ vṛ́ṣā ǀ síndhūnām ǀ vṛṣabháḥ ǀ stíyānām ǀ

vṛ́ṣṇe ǀ te ǀ índuḥ ǀ vṛṣabha ǀ pīpāya ǀ svādúḥ ǀ rásaḥ ǀ madhu-péyaḥ ǀ várāya ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ asi ǀ divaḥ ǀ vṛṣabhaḥ ǀ pṛthivyāḥ ǀ vṛṣā ǀ sindhūnām ǀ vṛṣabhaḥ ǀ stiyānām ǀ

vṛṣṇe ǀ te ǀ induḥ ǀ vṛṣabha ǀ pīpāya ǀ svāduḥ ǀ rasaḥ ǀ madhu-peyaḥ ǀ varāya ǁ

06.044.22   (Mandala. Sukta. Rik)

4.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इंद्रे॑ण यु॒जा प॒णिम॑स्तभायत् ।

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नींदु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥

Samhita Devanagari Nonaccented

अयं देवः सहसा जायमान इंद्रेण युजा पणिमस्तभायत् ।

अयं स्वस्य पितुरायुधानींदुरमुष्णादशिवस्य मायाः ॥

Samhita Transcription Accented

ayám deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇímastabhāyat ǀ

ayám svásya pitúrā́yudhānī́nduramuṣṇādáśivasya māyā́ḥ ǁ

Samhita Transcription Nonaccented

ayam devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat ǀ

ayam svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।

अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥

Padapatha Devanagari Nonaccented

अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् ।

अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः ॥

Padapatha Transcription Accented

ayám ǀ deváḥ ǀ sáhasā ǀ jā́yamānaḥ ǀ índreṇa ǀ yujā́ ǀ paṇím ǀ astabhāyat ǀ

ayám ǀ svásya ǀ pitúḥ ǀ ā́yudhāni ǀ índuḥ ǀ amuṣṇāt ǀ áśivasya ǀ māyā́ḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ devaḥ ǀ sahasā ǀ jāyamānaḥ ǀ indreṇa ǀ yujā ǀ paṇim ǀ astabhāyat ǀ

ayam ǀ svasya ǀ pituḥ ǀ āyudhāni ǀ induḥ ǀ amuṣṇāt ǀ aśivasya ǀ māyāḥ ǁ

06.044.23   (Mandala. Sukta. Rik)

4.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑रं॒तः ।

अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विंदद॒मृतं॒ निगू॑ळ्हं ॥

Samhita Devanagari Nonaccented

अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरंतः ।

अयं त्रिधातु दिवि रोचनेषु त्रितेषु विंददमृतं निगूळ्हं ॥

Samhita Transcription Accented

ayámakṛṇoduṣásaḥ supátnīrayám sū́rye adadhājjyótirantáḥ ǀ

ayám tridhā́tu diví rocanéṣu tritéṣu vindadamṛ́tam nígūḷham ǁ

Samhita Transcription Nonaccented

ayamakṛṇoduṣasaḥ supatnīrayam sūrye adadhājjyotirantaḥ ǀ

ayam tridhātu divi rocaneṣu triteṣu vindadamṛtam nigūḷham ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ ।

अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥

Padapatha Devanagari Nonaccented

अयम् । अकृणोत् । उषसः । सुऽपत्नीः । अयम् । सूर्ये । अदधात् । ज्योतिः । अन्तरिति ।

अयम् । त्रिऽधातु । दिवि । रोचनेषु । त्रितेषु । विन्दत् । अमृतम् । निऽगूळ्हम् ॥

Padapatha Transcription Accented

ayám ǀ akṛṇot ǀ uṣásaḥ ǀ su-pátnīḥ ǀ ayám ǀ sū́rye ǀ adadhāt ǀ jyótiḥ ǀ antáríti ǀ

ayám ǀ tri-dhā́tu ǀ diví ǀ rocanéṣu ǀ tritéṣu ǀ vindat ǀ amṛ́tam ǀ ní-gūḷham ǁ

Padapatha Transcription Nonaccented

ayam ǀ akṛṇot ǀ uṣasaḥ ǀ su-patnīḥ ǀ ayam ǀ sūrye ǀ adadhāt ǀ jyotiḥ ǀ antariti ǀ

ayam ǀ tri-dhātu ǀ divi ǀ rocaneṣu ǀ triteṣu ǀ vindat ǀ amṛtam ǀ ni-gūḷham ǁ

06.044.24   (Mandala. Sukta. Rik)

4.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिं ।

अ॒यं गोषु॒ शच्या॑ प॒क्वमं॒तः सोमो॑ दाधार॒ दश॑यंत्र॒मुत्सं॑ ॥

Samhita Devanagari Nonaccented

अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिं ।

अयं गोषु शच्या पक्वमंतः सोमो दाधार दशयंत्रमुत्सं ॥

Samhita Transcription Accented

ayám dyā́vāpṛthivī́ ví ṣkabhāyadayám ráthamayunaksaptáraśmim ǀ

ayám góṣu śácyā pakvámantáḥ sómo dādhāra dáśayantramútsam ǁ

Samhita Transcription Nonaccented

ayam dyāvāpṛthivī vi ṣkabhāyadayam rathamayunaksaptaraśmim ǀ

ayam goṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam ǁ

Padapatha Devanagari Accented

अ॒यम् । द्यावा॑पृथि॒वी इति॑ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ॑म् । अ॒यु॒न॒क् । स॒प्तऽर॑श्मिम् ।

अ॒यम् । गोषु॑ । शच्या॑ । प॒क्वम् । अ॒न्तरिति॑ । सोमः॑ । दा॒धा॒र॒ । दश॑ऽयन्त्रम् । उत्स॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । द्यावापृथिवी इति । वि । स्कभायत् । अयम् । रथम् । अयुनक् । सप्तऽरश्मिम् ।

अयम् । गोषु । शच्या । पक्वम् । अन्तरिति । सोमः । दाधार । दशऽयन्त्रम् । उत्सम् ॥

Padapatha Transcription Accented

ayám ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ skabhāyat ǀ ayám ǀ rátham ǀ ayunak ǀ saptá-raśmim ǀ

ayám ǀ góṣu ǀ śácyā ǀ pakvám ǀ antáríti ǀ sómaḥ ǀ dādhāra ǀ dáśa-yantram ǀ útsam ǁ

Padapatha Transcription Nonaccented

ayam ǀ dyāvāpṛthivī iti ǀ vi ǀ skabhāyat ǀ ayam ǀ ratham ǀ ayunak ǀ sapta-raśmim ǀ

ayam ǀ goṣu ǀ śacyā ǀ pakvam ǀ antariti ǀ somaḥ ǀ dādhāra ǀ daśa-yantram ǀ utsam ǁ