SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 45

 

1. Info

To:    1-30: indra;
31-33: bṛbu takṣan
From:   śaṃyu bārhaspatya
Metres:   1st set of styles: nicṛdgāyatrī (4, 7, 9-13, 15-19, 25, 26, 29); gāyatrī (1-3, 8, 14, 20-24, 28, 30, 32); virāḍgāyatrī (5, 6, 27); ārcyuṣṇik (31); anuṣṭup (33)

2nd set of styles: gāyatrī (1-28, 30-32); atinicṛt (29); anuṣṭubh (33)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.045.01   (Mandala. Sukta. Rik)

4.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदुं॑ ।

इंद्रः॒ स नो॒ युवा॒ सखा॑ ॥

Samhita Devanagari Nonaccented

य आनयत्परावतः सुनीती तुर्वशं यदुं ।

इंद्रः स नो युवा सखा ॥

Samhita Transcription Accented

yá ā́nayatparāvátaḥ súnītī turváśam yádum ǀ

índraḥ sá no yúvā sákhā ǁ

Samhita Transcription Nonaccented

ya ānayatparāvataḥ sunītī turvaśam yadum ǀ

indraḥ sa no yuvā sakhā ǁ

Padapatha Devanagari Accented

यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् ।

इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥

Padapatha Devanagari Nonaccented

यः । आ । अनयत् । पराऽवतः । सुऽनीती । तुर्वशम् । यदुम् ।

इन्द्रः । सः । नः । युवा । सखा ॥

Padapatha Transcription Accented

yáḥ ǀ ā́ ǀ ánayat ǀ parā-vátaḥ ǀ sú-nītī ǀ turváśam ǀ yádum ǀ

índraḥ ǀ sáḥ ǀ naḥ ǀ yúvā ǀ sákhā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ā ǀ anayat ǀ parā-vataḥ ǀ su-nītī ǀ turvaśam ǀ yadum ǀ

indraḥ ǀ saḥ ǀ naḥ ǀ yuvā ǀ sakhā ǁ

06.045.02   (Mandala. Sukta. Rik)

4.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।

इंद्रो॒ जेता॑ हि॒तं धनं॑ ॥

Samhita Devanagari Nonaccented

अविप्रे चिद्वयो दधदनाशुना चिदर्वता ।

इंद्रो जेता हितं धनं ॥

Samhita Transcription Accented

avipré cidváyo dádhadanāśúnā cidárvatā ǀ

índro jétā hitám dhánam ǁ

Samhita Transcription Nonaccented

avipre cidvayo dadhadanāśunā cidarvatā ǀ

indro jetā hitam dhanam ǁ

Padapatha Devanagari Accented

अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता ।

इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥

Padapatha Devanagari Nonaccented

अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता ।

इन्द्रः । जेता । हितम् । धनम् ॥

Padapatha Transcription Accented

avipré ǀ cit ǀ váyaḥ ǀ dádhat ǀ anāśúnā ǀ cit ǀ árvatā ǀ

índraḥ ǀ jétā ǀ hitám ǀ dhánam ǁ

Padapatha Transcription Nonaccented

avipre ǀ cit ǀ vayaḥ ǀ dadhat ǀ anāśunā ǀ cit ǀ arvatā ǀ

indraḥ ǀ jetā ǀ hitam ǀ dhanam ǁ

06.045.03   (Mandala. Sukta. Rik)

4.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

नास्य॑ क्षीयंत ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।

नास्य क्षीयंत ऊतयः ॥

Samhita Transcription Accented

mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ ǀ

nā́sya kṣīyanta ūtáyaḥ ǁ

Samhita Transcription Nonaccented

mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ ǀ

nāsya kṣīyanta ūtayaḥ ǁ

Padapatha Devanagari Accented

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।

न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।

न । अस्य । क्षीयन्ते । ऊतयः ॥

Padapatha Transcription Accented

mahī́ḥ ǀ asya ǀ prá-nītayaḥ ǀ pūrvī́ḥ ǀ utá ǀ prá-śastayaḥ ǀ

ná ǀ asya ǀ kṣīyante ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

mahīḥ ǀ asya ǀ pra-nītayaḥ ǀ pūrvīḥ ǀ uta ǀ pra-śastayaḥ ǀ

na ǀ asya ǀ kṣīyante ǀ ūtayaḥ ǁ

06.045.04   (Mandala. Sukta. Rik)

4.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।

स हि नः॒ प्रम॑तिर्म॒ही ॥

Samhita Devanagari Nonaccented

सखायो ब्रह्मवाहसेऽर्चत प्र च गायत ।

स हि नः प्रमतिर्मही ॥

Samhita Transcription Accented

sákhāyo bráhmavāhasé’rcata prá ca gāyata ǀ

sá hí naḥ prámatirmahī́ ǁ

Samhita Transcription Nonaccented

sakhāyo brahmavāhase’rcata pra ca gāyata ǀ

sa hi naḥ pramatirmahī ǁ

Padapatha Devanagari Accented

सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ ।

सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥

Padapatha Devanagari Nonaccented

सखायः । ब्रह्मऽवाहसे । अर्चत । प्र । च । गायत ।

सः । हि । नः । प्रऽमतिः । मही ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ bráhma-vāhase ǀ árcata ǀ prá ǀ ca ǀ gāyata ǀ

sáḥ ǀ hí ǀ naḥ ǀ prá-matiḥ ǀ mahī́ ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ brahma-vāhase ǀ arcata ǀ pra ǀ ca ǀ gāyata ǀ

saḥ ǀ hi ǀ naḥ ǀ pra-matiḥ ǀ mahī ǁ

06.045.05   (Mandala. Sukta. Rik)

4.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।

उ॒तेदृशे॒ यथा॑ व॒यं ॥

Samhita Devanagari Nonaccented

त्वमेकस्य वृत्रहन्नविता द्वयोरसि ।

उतेदृशे यथा वयं ॥

Samhita Transcription Accented

tvámékasya vṛtrahannavitā́ dváyorasi ǀ

utédṛ́śe yáthā vayám ǁ

Samhita Transcription Nonaccented

tvamekasya vṛtrahannavitā dvayorasi ǀ

utedṛśe yathā vayam ǁ

Padapatha Devanagari Accented

त्वम् । एक॑स्य । वृ॒त्र॒ऽह॒न् । अ॒वि॒ता । द्वयोः॑ । अ॒सि॒ ।

उ॒त । ई॒दृशे॑ । यथा॑ । व॒यम् ॥

Padapatha Devanagari Nonaccented

त्वम् । एकस्य । वृत्रऽहन् । अविता । द्वयोः । असि ।

उत । ईदृशे । यथा । वयम् ॥

Padapatha Transcription Accented

tvám ǀ ékasya ǀ vṛtra-han ǀ avitā́ ǀ dváyoḥ ǀ asi ǀ

utá ǀ īdṛ́śe ǀ yáthā ǀ vayám ǁ

Padapatha Transcription Nonaccented

tvam ǀ ekasya ǀ vṛtra-han ǀ avitā ǀ dvayoḥ ǀ asi ǀ

uta ǀ īdṛśe ǀ yathā ǀ vayam ǁ

06.045.06   (Mandala. Sukta. Rik)

4.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ ।

नृभिः॑ सु॒वीर॑ उच्यसे ॥

Samhita Devanagari Nonaccented

नयसीद्वति द्विषः कृणोष्युक्थशंसिनः ।

नृभिः सुवीर उच्यसे ॥

Samhita Transcription Accented

náyasī́dváti dvíṣaḥ kṛṇóṣyukthaśaṃsínaḥ ǀ

nṛ́bhiḥ suvī́ra ucyase ǁ

Samhita Transcription Nonaccented

nayasīdvati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ ǀ

nṛbhiḥ suvīra ucyase ǁ

Padapatha Devanagari Accented

नय॑सि । इत् । ऊं॒ इति॑ । अति॑ । द्विषः॑ । कृ॒णोषि॑ । उ॒क्थ॒ऽशं॒सिनः॑ ।

नृऽभिः॑ । सु॒ऽवीरः॑ । उ॒च्य॒से॒ ॥

Padapatha Devanagari Nonaccented

नयसि । इत् । ऊं इति । अति । द्विषः । कृणोषि । उक्थऽशंसिनः ।

नृऽभिः । सुऽवीरः । उच्यसे ॥

Padapatha Transcription Accented

náyasi ǀ ít ǀ ūṃ íti ǀ áti ǀ dvíṣaḥ ǀ kṛṇóṣi ǀ uktha-śaṃsínaḥ ǀ

nṛ́-bhiḥ ǀ su-vī́raḥ ǀ ucyase ǁ

Padapatha Transcription Nonaccented

nayasi ǀ it ǀ ūṃ iti ǀ ati ǀ dviṣaḥ ǀ kṛṇoṣi ǀ uktha-śaṃsinaḥ ǀ

nṛ-bhiḥ ǀ su-vīraḥ ǀ ucyase ǁ

06.045.07   (Mandala. Sukta. Rik)

4.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मियं॑ ।

गां न दो॒हसे॑ हुवे ॥

Samhita Devanagari Nonaccented

ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियं ।

गां न दोहसे हुवे ॥

Samhita Transcription Accented

brahmā́ṇam bráhmavāhasam gīrbhíḥ sákhāyamṛgmíyam ǀ

gā́m ná doháse huve ǁ

Samhita Transcription Nonaccented

brahmāṇam brahmavāhasam gīrbhiḥ sakhāyamṛgmiyam ǀ

gām na dohase huve ǁ

Padapatha Devanagari Accented

ब्र॒ह्माण॑म् । ब्रह्म॑ऽवाहसम् । गीः॒ऽभिः । सखा॑यम् । ऋ॒ग्मिय॑म् ।

गाम् । न । दो॒हसे॑ । हु॒वे॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्माणम् । ब्रह्मऽवाहसम् । गीःऽभिः । सखायम् । ऋग्मियम् ।

गाम् । न । दोहसे । हुवे ॥

Padapatha Transcription Accented

brahmā́ṇam ǀ bráhma-vāhasam ǀ gīḥ-bhíḥ ǀ sákhāyam ǀ ṛgmíyam ǀ

gā́m ǀ ná ǀ doháse ǀ huve ǁ

Padapatha Transcription Nonaccented

brahmāṇam ǀ brahma-vāhasam ǀ gīḥ-bhiḥ ǀ sakhāyam ǀ ṛgmiyam ǀ

gām ǀ na ǀ dohase ǀ huve ǁ

06.045.08   (Mandala. Sukta. Rik)

4.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।

वी॒रस्य॑ पृतना॒षहः॑ ॥

Samhita Devanagari Nonaccented

यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता ।

वीरस्य पृतनाषहः ॥

Samhita Transcription Accented

yásya víśvāni hástayorūcúrvásūni ní dvitā́ ǀ

vīrásya pṛtanāṣáhaḥ ǁ

Samhita Transcription Nonaccented

yasya viśvāni hastayorūcurvasūni ni dvitā ǀ

vīrasya pṛtanāṣahaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । विश्वा॑नि । हस्त॑योः । ऊ॒चुः । वसू॑नि । नि । द्वि॒ता ।

वी॒रस्य॑ । पृ॒त॒ना॒ऽसहः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि । द्विता ।

वीरस्य । पृतनाऽसहः ॥

Padapatha Transcription Accented

yásya ǀ víśvāni ǀ hástayoḥ ǀ ūcúḥ ǀ vásūni ǀ ní ǀ dvitā́ ǀ

vīrásya ǀ pṛtanā-sáhaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ viśvāni ǀ hastayoḥ ǀ ūcuḥ ǀ vasūni ǀ ni ǀ dvitā ǀ

vīrasya ǀ pṛtanā-sahaḥ ǁ

06.045.09   (Mandala. Sukta. Rik)

4.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।

वृ॒ह मा॒या अ॑नानत ॥

Samhita Devanagari Nonaccented

वि दृळ्हानि चिदद्रिवो जनानां शचीपते ।

वृह माया अनानत ॥

Samhita Transcription Accented

ví dṛḷhā́ni cidadrivo jánānām śacīpate ǀ

vṛhá māyā́ anānata ǁ

Samhita Transcription Nonaccented

vi dṛḷhāni cidadrivo janānām śacīpate ǀ

vṛha māyā anānata ǁ

Padapatha Devanagari Accented

वि । दृ॒ळ्हानि॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । जना॑नाम् । श॒ची॒ऽप॒ते॒ ।

वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥

Padapatha Devanagari Nonaccented

वि । दृळ्हानि । चित् । अद्रिऽवः । जनानाम् । शचीऽपते ।

वृह । मायाः । अनानत ॥

Padapatha Transcription Accented

ví ǀ dṛḷhā́ni ǀ cit ǀ adri-vaḥ ǀ jánānām ǀ śacī-pate ǀ

vṛhá ǀ māyā́ḥ ǀ anānata ǁ

Padapatha Transcription Nonaccented

vi ǀ dṛḷhāni ǀ cit ǀ adri-vaḥ ǀ janānām ǀ śacī-pate ǀ

vṛha ǀ māyāḥ ǀ anānata ǁ

06.045.10   (Mandala. Sukta. Rik)

4.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा सत्य सोमपा॒ इंद्र॑ वाजानां पते ।

अहू॑महि श्रव॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

तमु त्वा सत्य सोमपा इंद्र वाजानां पते ।

अहूमहि श्रवस्यवः ॥

Samhita Transcription Accented

támu tvā satya somapā índra vājānām pate ǀ

áhūmahi śravasyávaḥ ǁ

Samhita Transcription Nonaccented

tamu tvā satya somapā indra vājānām pate ǀ

ahūmahi śravasyavaḥ ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ ।

अहू॑महि । श्र॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । सत्य । सोमऽपाः । इन्द्र । वाजानाम् । पते ।

अहूमहि । श्रवस्यवः ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ satya ǀ soma-pāḥ ǀ índra ǀ vājānām ǀ pate ǀ

áhūmahi ǀ śravasyávaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ satya ǀ soma-pāḥ ǀ indra ǀ vājānām ǀ pate ǀ

ahūmahi ǀ śravasyavaḥ ǁ

06.045.11   (Mandala. Sukta. Rik)

4.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।

हव्यः॒ स श्रु॑धी॒ हवं॑ ॥

Samhita Devanagari Nonaccented

तमु त्वा यः पुरासिथ यो वा नूनं हिते धने ।

हव्यः स श्रुधी हवं ॥

Samhita Transcription Accented

támu tvā yáḥ purā́sitha yó vā nūnám hité dháne ǀ

hávyaḥ sá śrudhī hávam ǁ

Samhita Transcription Nonaccented

tamu tvā yaḥ purāsitha yo vā nūnam hite dhane ǀ

havyaḥ sa śrudhī havam ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ ।

हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने ।

हव्यः । सः । श्रुधि । हवम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ yáḥ ǀ purā́ ǀ ā́sitha ǀ yáḥ ǀ vā ǀ nūnám ǀ hité ǀ dháne ǀ

hávyaḥ ǀ sáḥ ǀ śrudhi ǀ hávam ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ yaḥ ǀ purā ǀ āsitha ǀ yaḥ ǀ vā ǀ nūnam ǀ hite ǀ dhane ǀ

havyaḥ ǀ saḥ ǀ śrudhi ǀ havam ǁ

06.045.12   (Mandala. Sukta. Rik)

4.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इंद्र श्र॒वाय्या॑न् ।

त्वया॑ जेष्म हि॒तं धनं॑ ॥

Samhita Devanagari Nonaccented

धीभिरर्वद्भिरर्वतो वाजाँ इंद्र श्रवाय्यान् ।

त्वया जेष्म हितं धनं ॥

Samhita Transcription Accented

dhībhírárvadbhirárvato vā́jām̐ indra śravā́yyān ǀ

tváyā jeṣma hitám dhánam ǁ

Samhita Transcription Nonaccented

dhībhirarvadbhirarvato vājām̐ indra śravāyyān ǀ

tvayā jeṣma hitam dhanam ǁ

Padapatha Devanagari Accented

धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् ।

त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥

Padapatha Devanagari Nonaccented

धीभिः । अर्वत्ऽभिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् ।

त्वया । जेष्म । हितम् । धनम् ॥

Padapatha Transcription Accented

dhībhíḥ ǀ árvat-bhiḥ ǀ árvataḥ ǀ vā́jān ǀ indra ǀ śravā́yyān ǀ

tváyā ǀ jeṣma ǀ hitám ǀ dhánam ǁ

Padapatha Transcription Nonaccented

dhībhiḥ ǀ arvat-bhiḥ ǀ arvataḥ ǀ vājān ǀ indra ǀ śravāyyān ǀ

tvayā ǀ jeṣma ǀ hitam ǀ dhanam ǁ

06.045.13   (Mandala. Sukta. Rik)

4.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॑रु वीर गिर्वणो म॒हाँ इं॑द्र॒ धने॑ हि॒ते ।

भरे॑ वितंत॒साय्यः॑ ॥

Samhita Devanagari Nonaccented

अभूरु वीर गिर्वणो महाँ इंद्र धने हिते ।

भरे वितंतसाय्यः ॥

Samhita Transcription Accented

ábhūru vīra girvaṇo mahā́m̐ indra dháne hité ǀ

bháre vitantasā́yyaḥ ǁ

Samhita Transcription Nonaccented

abhūru vīra girvaṇo mahām̐ indra dhane hite ǀ

bhare vitantasāyyaḥ ǁ

Padapatha Devanagari Accented

अभूः॑ । ऊं॒ इति॑ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते ।

भरे॑ । वि॒त॒न्त॒साय्यः॑ ॥

Padapatha Devanagari Nonaccented

अभूः । ऊं इति । वीर । गिर्वणः । महान् । इन्द्र । धने । हिते ।

भरे । वितन्तसाय्यः ॥

Padapatha Transcription Accented

ábhūḥ ǀ ūṃ íti ǀ vīra ǀ girvaṇaḥ ǀ mahā́n ǀ indra ǀ dháne ǀ hité ǀ

bháre ǀ vitantasā́yyaḥ ǁ

Padapatha Transcription Nonaccented

abhūḥ ǀ ūṃ iti ǀ vīra ǀ girvaṇaḥ ǀ mahān ǀ indra ǀ dhane ǀ hite ǀ

bhare ǀ vitantasāyyaḥ ǁ

06.045.14   (Mandala. Sukta. Rik)

4.7.23.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।

तया॑ नो हिनुही॒ रथं॑ ॥

Samhita Devanagari Nonaccented

या त ऊतिरमित्रहन्मक्षूजवस्तमासति ।

तया नो हिनुही रथं ॥

Samhita Transcription Accented

yā́ ta ūtíramitrahanmakṣū́javastamā́sati ǀ

táyā no hinuhī rátham ǁ

Samhita Transcription Nonaccented

yā ta ūtiramitrahanmakṣūjavastamāsati ǀ

tayā no hinuhī ratham ǁ

Padapatha Devanagari Accented

या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒ऽह॒न् । म॒क्षुज॑वःऽतमा । अस॑ति ।

तया॑ । नः॒ । हि॒नु॒हि॒ । रथ॑म् ॥

Padapatha Devanagari Nonaccented

या । ते । ऊतिः । अमित्रऽहन् । मक्षुजवःऽतमा । असति ।

तया । नः । हिनुहि । रथम् ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ ūtíḥ ǀ amitra-han ǀ makṣújavaḥ-tamā ǀ ásati ǀ

táyā ǀ naḥ ǀ hinuhi ǀ rátham ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ ūtiḥ ǀ amitra-han ǀ makṣujavaḥ-tamā ǀ asati ǀ

tayā ǀ naḥ ǀ hinuhi ǀ ratham ǁ

06.045.15   (Mandala. Sukta. Rik)

4.7.23.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।

जेषि॑ जिष्णो हि॒तं धनं॑ ॥

Samhita Devanagari Nonaccented

स रथेन रथीतमोऽस्माकेनाभियुग्वना ।

जेषि जिष्णो हितं धनं ॥

Samhita Transcription Accented

sá ráthena rathī́tamo’smā́kenābhiyúgvanā ǀ

jéṣi jiṣṇo hitám dhánam ǁ

Samhita Transcription Nonaccented

sa rathena rathītamo’smākenābhiyugvanā ǀ

jeṣi jiṣṇo hitam dhanam ǁ

Padapatha Devanagari Accented

सः । रथे॑न । र॒थिऽत॑मः । अ॒स्माके॑न । अ॒भि॒ऽयुग्व॑ना ।

जेषि॑ । जि॒ष्णो॒ इति॑ । हि॒तम् । धन॑म् ॥

Padapatha Devanagari Nonaccented

सः । रथेन । रथिऽतमः । अस्माकेन । अभिऽयुग्वना ।

जेषि । जिष्णो इति । हितम् । धनम् ॥

Padapatha Transcription Accented

sáḥ ǀ ráthena ǀ rathí-tamaḥ ǀ asmā́kena ǀ abhi-yúgvanā ǀ

jéṣi ǀ jiṣṇo íti ǀ hitám ǀ dhánam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ rathena ǀ rathi-tamaḥ ǀ asmākena ǀ abhi-yugvanā ǀ

jeṣi ǀ jiṣṇo iti ǀ hitam ǀ dhanam ǁ

06.045.16   (Mandala. Sukta. Rik)

4.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।

पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥

Samhita Devanagari Nonaccented

य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः ।

पतिर्जज्ञे वृषक्रतुः ॥

Samhita Transcription Accented

yá éka íttámu ṣṭuhi kṛṣṭīnā́m vícarṣaṇiḥ ǀ

pátirjajñé vṛ́ṣakratuḥ ǁ

Samhita Transcription Nonaccented

ya eka ittamu ṣṭuhi kṛṣṭīnām vicarṣaṇiḥ ǀ

patirjajñe vṛṣakratuḥ ǁ

Padapatha Devanagari Accented

यः । एकः॑ । इत् । तम् । ऊं॒ इति॑ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । विऽच॑र्षणिः ।

पतिः॑ । ज॒ज्ञे । वृष॑ऽक्रतुः ॥

Padapatha Devanagari Nonaccented

यः । एकः । इत् । तम् । ऊं इति । स्तुहि । कृष्टीनाम् । विऽचर्षणिः ।

पतिः । जज्ञे । वृषऽक्रतुः ॥

Padapatha Transcription Accented

yáḥ ǀ ékaḥ ǀ ít ǀ tám ǀ ūṃ íti ǀ stuhi ǀ kṛṣṭīnā́m ǀ ví-carṣaṇiḥ ǀ

pátiḥ ǀ jajñé ǀ vṛ́ṣa-kratuḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ekaḥ ǀ it ǀ tam ǀ ūṃ iti ǀ stuhi ǀ kṛṣṭīnām ǀ vi-carṣaṇiḥ ǀ

patiḥ ǀ jajñe ǀ vṛṣa-kratuḥ ǁ

06.045.17   (Mandala. Sukta. Rik)

4.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।

स त्वं न॑ इंद्र मृळय ॥

Samhita Devanagari Nonaccented

यो गृणतामिदासिथापिरूती शिवः सखा ।

स त्वं न इंद्र मृळय ॥

Samhita Transcription Accented

yó gṛṇatā́mídā́sithāpírūtī́ śiváḥ sákhā ǀ

sá tvám na indra mṛḷaya ǁ

Samhita Transcription Nonaccented

yo gṛṇatāmidāsithāpirūtī śivaḥ sakhā ǀ

sa tvam na indra mṛḷaya ǁ

Padapatha Devanagari Accented

यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ ।

सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा ।

सः । त्वम् । नः । इन्द्र । मृळय ॥

Padapatha Transcription Accented

yáḥ ǀ gṛṇatā́m ǀ ít ǀ ā́sitha ǀ āpíḥ ǀ ūtī́ ǀ śiváḥ ǀ sákhā ǀ

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ gṛṇatām ǀ it ǀ āsitha ǀ āpiḥ ǀ ūtī ǀ śivaḥ ǀ sakhā ǀ

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

06.045.18   (Mandala. Sukta. Rik)

4.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।

सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥

Samhita Devanagari Nonaccented

धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।

सासहीष्ठा अभि स्पृधः ॥

Samhita Transcription Accented

dhiṣvá vájram gábhastyo rakṣohátyāya vajrivaḥ ǀ

sāsahīṣṭhā́ abhí spṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

dhiṣva vajram gabhastyo rakṣohatyāya vajrivaḥ ǀ

sāsahīṣṭhā abhi spṛdhaḥ ǁ

Padapatha Devanagari Accented

धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ ।

स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥

Padapatha Devanagari Nonaccented

धिष्व । वज्रम् । गभस्त्योः । रक्षःऽहत्याय । वज्रिऽवः ।

ससहीष्ठाः । अभि । स्पृधः ॥

Padapatha Transcription Accented

dhiṣvá ǀ vájram ǀ gábhastyoḥ ǀ rakṣaḥ-hátyāya ǀ vajri-vaḥ ǀ

sasahīṣṭhā́ḥ ǀ abhí ǀ spṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

dhiṣva ǀ vajram ǀ gabhastyoḥ ǀ rakṣaḥ-hatyāya ǀ vajri-vaḥ ǀ

sasahīṣṭhāḥ ǀ abhi ǀ spṛdhaḥ ǁ

06.045.19   (Mandala. Sukta. Rik)

4.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नं ।

ब्रह्म॑वाहस्तमं हुवे ॥

Samhita Devanagari Nonaccented

प्रत्नं रयीणां युजं सखायं कीरिचोदनं ।

ब्रह्मवाहस्तमं हुवे ॥

Samhita Transcription Accented

pratnám rayīṇā́m yújam sákhāyam kīricódanam ǀ

bráhmavāhastamam huve ǁ

Samhita Transcription Nonaccented

pratnam rayīṇām yujam sakhāyam kīricodanam ǀ

brahmavāhastamam huve ǁ

Padapatha Devanagari Accented

प्र॒त्नम् । र॒यी॒णाम् । युज॑म् । सखा॑यम् । की॒रि॒ऽचोद॑नम् ।

ब्रह्म॑ऽवाहःऽतमम् । हु॒वे॒ ॥

Padapatha Devanagari Nonaccented

प्रत्नम् । रयीणाम् । युजम् । सखायम् । कीरिऽचोदनम् ।

ब्रह्मऽवाहःऽतमम् । हुवे ॥

Padapatha Transcription Accented

pratnám ǀ rayīṇā́m ǀ yújam ǀ sákhāyam ǀ kīri-códanam ǀ

bráhma-vāhaḥ-tamam ǀ huve ǁ

Padapatha Transcription Nonaccented

pratnam ǀ rayīṇām ǀ yujam ǀ sakhāyam ǀ kīri-codanam ǀ

brahma-vāhaḥ-tamam ǀ huve ǁ

06.045.20   (Mandala. Sukta. Rik)

4.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।

गिर्व॑णस्तमो॒ अध्रि॑गुः ॥

Samhita Devanagari Nonaccented

स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते ।

गिर्वणस्तमो अध्रिगुः ॥

Samhita Transcription Accented

sá hí víśvāni pā́rthivām̐ éko vásūni pátyate ǀ

gírvaṇastamo ádhriguḥ ǁ

Samhita Transcription Nonaccented

sa hi viśvāni pārthivām̐ eko vasūni patyate ǀ

girvaṇastamo adhriguḥ ǁ

Padapatha Devanagari Accented

सः । हि । विश्वा॑नि । पार्थि॑वा । एकः॑ । वसू॑नि । पत्य॑ते ।

गिर्व॑णःऽतमः । अध्रि॑ऽगुः ॥

Padapatha Devanagari Nonaccented

सः । हि । विश्वानि । पार्थिवा । एकः । वसूनि । पत्यते ।

गिर्वणःऽतमः । अध्रिऽगुः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ víśvāni ǀ pā́rthivā ǀ ékaḥ ǀ vásūni ǀ pátyate ǀ

gírvaṇaḥ-tamaḥ ǀ ádhri-guḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ viśvāni ǀ pārthivā ǀ ekaḥ ǀ vasūni ǀ patyate ǀ

girvaṇaḥ-tamaḥ ǀ adhri-guḥ ǁ

06.045.21   (Mandala. Sukta. Rik)

4.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ ।

गोम॑द्भिर्गोपते धृ॒षत् ॥

Samhita Devanagari Nonaccented

स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः ।

गोमद्भिर्गोपते धृषत् ॥

Samhita Transcription Accented

sá no niyúdbhirā́ pṛṇa kā́mam vā́jebhiraśvíbhiḥ ǀ

gómadbhirgopate dhṛṣát ǁ

Samhita Transcription Nonaccented

sa no niyudbhirā pṛṇa kāmam vājebhiraśvibhiḥ ǀ

gomadbhirgopate dhṛṣat ǁ

Padapatha Devanagari Accented

सः । नः॒ । नि॒युत्ऽभिः॑ । आ । पृ॒ण॒ । काम॑म् । वाजे॑भिः । अ॒श्विऽभिः॑ ।

गोम॑त्ऽभिः । गो॒ऽप॒ते॒ । धृ॒षत् ॥

Padapatha Devanagari Nonaccented

सः । नः । नियुत्ऽभिः । आ । पृण । कामम् । वाजेभिः । अश्विऽभिः ।

गोमत्ऽभिः । गोऽपते । धृषत् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ niyút-bhiḥ ǀ ā́ ǀ pṛṇa ǀ kā́mam ǀ vā́jebhiḥ ǀ aśví-bhiḥ ǀ

gómat-bhiḥ ǀ go-pate ǀ dhṛṣát ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ niyut-bhiḥ ǀ ā ǀ pṛṇa ǀ kāmam ǀ vājebhiḥ ǀ aśvi-bhiḥ ǀ

gomat-bhiḥ ǀ go-pate ǀ dhṛṣat ǁ

06.045.22   (Mandala. Sukta. Rik)

4.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।

शं यद्गवे॒ न शा॒किने॑ ॥

Samhita Devanagari Nonaccented

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।

शं यद्गवे न शाकिने ॥

Samhita Transcription Accented

tádvo gāya suté sácā puruhūtā́ya sátvane ǀ

śám yádgáve ná śākíne ǁ

Samhita Transcription Nonaccented

tadvo gāya sute sacā puruhūtāya satvane ǀ

śam yadgave na śākine ǁ

Padapatha Devanagari Accented

तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने ।

शम् । यत् । गवे॑ । न । शा॒किने॑ ॥

Padapatha Devanagari Nonaccented

तत् । वः । गाय । सुते । सचा । पुरुऽहूताय । सत्वने ।

शम् । यत् । गवे । न । शाकिने ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ gāya ǀ suté ǀ sácā ǀ puru-hūtā́ya ǀ sátvane ǀ

śám ǀ yát ǀ gáve ǀ ná ǀ śākíne ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ gāya ǀ sute ǀ sacā ǀ puru-hūtāya ǀ satvane ǀ

śam ǀ yat ǀ gave ǀ na ǀ śākine ǁ

06.045.23   (Mandala. Sukta. Rik)

4.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।

यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥

Samhita Devanagari Nonaccented

न घा वसुर्नि यमते दानं वाजस्य गोमतः ।

यत्सीमुप श्रवद्गिरः ॥

Samhita Transcription Accented

ná ghā vásurní yamate dānám vā́jasya gómataḥ ǀ

yátsīmúpa śrávadgíraḥ ǁ

Samhita Transcription Nonaccented

na ghā vasurni yamate dānam vājasya gomataḥ ǀ

yatsīmupa śravadgiraḥ ǁ

Padapatha Devanagari Accented

न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः ।

यत् । सी॒म् । उप॑ । श्रव॑त् । गिरः॑ ॥

Padapatha Devanagari Nonaccented

न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गोऽमतः ।

यत् । सीम् । उप । श्रवत् । गिरः ॥

Padapatha Transcription Accented

ná ǀ gha ǀ vásuḥ ǀ ní ǀ yamate ǀ dānám ǀ vā́jasya ǀ gó-mataḥ ǀ

yát ǀ sīm ǀ úpa ǀ śrávat ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

na ǀ gha ǀ vasuḥ ǀ ni ǀ yamate ǀ dānam ǀ vājasya ǀ go-mataḥ ǀ

yat ǀ sīm ǀ upa ǀ śravat ǀ giraḥ ǁ

06.045.24   (Mandala. Sukta. Rik)

4.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोमं॑तं दस्यु॒हा गम॑त् ।

शची॑भि॒रप॑ नो वरत् ॥

Samhita Devanagari Nonaccented

कुवित्सस्य प्र हि व्रजं गोमंतं दस्युहा गमत् ।

शचीभिरप नो वरत् ॥

Samhita Transcription Accented

kuvítsasya prá hí vrajám gómantam dasyuhā́ gámat ǀ

śácībhirápa no varat ǁ

Samhita Transcription Nonaccented

kuvitsasya pra hi vrajam gomantam dasyuhā gamat ǀ

śacībhirapa no varat ǁ

Padapatha Devanagari Accented

कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।

शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥

Padapatha Devanagari Nonaccented

कुवित्ऽसस्य । प्र । हि । व्रजम् । गोऽमन्तम् । दस्युऽहा । गमत् ।

शचीभिः । अप । नः । वरत् ॥

Padapatha Transcription Accented

kuvít-sasya ǀ prá ǀ hí ǀ vrajám ǀ gó-mantam ǀ dasyu-hā́ ǀ gámat ǀ

śácībhiḥ ǀ ápa ǀ naḥ ǀ varat ǁ

Padapatha Transcription Nonaccented

kuvit-sasya ǀ pra ǀ hi ǀ vrajam ǀ go-mantam ǀ dasyu-hā ǀ gamat ǀ

śacībhiḥ ǀ apa ǀ naḥ ǀ varat ǁ

06.045.25   (Mandala. Sukta. Rik)

4.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ ।

इंद्र॑ व॒त्सं न मा॒तरः॑ ॥

Samhita Devanagari Nonaccented

इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः ।

इंद्र वत्सं न मातरः ॥

Samhita Transcription Accented

imā́ u tvā śatakrato’bhí prá ṇonuvurgíraḥ ǀ

índra vatsám ná mātáraḥ ǁ

Samhita Transcription Nonaccented

imā u tvā śatakrato’bhi pra ṇonuvurgiraḥ ǀ

indra vatsam na mātaraḥ ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ ।

इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । अभि । प्र । नोनुवुः । गिरः ।

इन्द्र । वत्सम् । न । मातरः ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ tvā ǀ śatakrato íti śata-krato ǀ abhí ǀ prá ǀ nonuvuḥ ǀ gíraḥ ǀ

índra ǀ vatsám ǀ ná ǀ mātáraḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ tvā ǀ śatakrato iti śata-krato ǀ abhi ǀ pra ǀ nonuvuḥ ǀ giraḥ ǀ

indra ǀ vatsam ǀ na ǀ mātaraḥ ǁ

06.045.26   (Mandala. Sukta. Rik)

4.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।

अश्वो॑ अश्वाय॒ते भ॑व ॥

Samhita Devanagari Nonaccented

दूणाशं सख्यं तव गौरसि वीर गव्यते ।

अश्वो अश्वायते भव ॥

Samhita Transcription Accented

dūṇā́śam sakhyám táva gáurasi vīra gavyaté ǀ

áśvo aśvāyaté bhava ǁ

Samhita Transcription Nonaccented

dūṇāśam sakhyam tava gaurasi vīra gavyate ǀ

aśvo aśvāyate bhava ǁ

Padapatha Devanagari Accented

दुः॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।

अश्वः॑ । अ॒श्व॒ऽय॒ते । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

दुःऽनशम् । सख्यम् । तव । गौः । असि । वीर । गव्यते ।

अश्वः । अश्वऽयते । भव ॥

Padapatha Transcription Accented

duḥ-náśam ǀ sakhyám ǀ táva ǀ gáuḥ ǀ asi ǀ vīra ǀ gavyaté ǀ

áśvaḥ ǀ aśva-yaté ǀ bhava ǁ

Padapatha Transcription Nonaccented

duḥ-naśam ǀ sakhyam ǀ tava ǀ gauḥ ǀ asi ǀ vīra ǀ gavyate ǀ

aśvaḥ ǀ aśva-yate ǀ bhava ǁ

06.045.27   (Mandala. Sukta. Rik)

4.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।

न स्तो॒तारं॑ नि॒दे क॑रः ॥

Samhita Devanagari Nonaccented

स मंदस्वा ह्यंधसो राधसे तन्वा महे ।

न स्तोतारं निदे करः ॥

Samhita Transcription Accented

sá mandasvā hyándhaso rā́dhase tanvā́ mahé ǀ

ná stotā́ram nidé karaḥ ǁ

Samhita Transcription Nonaccented

sa mandasvā hyandhaso rādhase tanvā mahe ǀ

na stotāram nide karaḥ ǁ

Padapatha Devanagari Accented

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।

न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥

Padapatha Devanagari Nonaccented

सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।

न । स्तोतारम् । निदे । करः ॥

Padapatha Transcription Accented

sáḥ ǀ mandasva ǀ hí ǀ ándhasaḥ ǀ rā́dhase ǀ tanvā́ ǀ mahé ǀ

ná ǀ stotā́ram ǀ nidé ǀ karaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mandasva ǀ hi ǀ andhasaḥ ǀ rādhase ǀ tanvā ǀ mahe ǀ

na ǀ stotāram ǀ nide ǀ karaḥ ǁ

06.045.28   (Mandala. Sukta. Rik)

4.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्षं॑ते गिर्वणो॒ गिरः॑ ।

व॒त्सं गावो॒ न धे॒नवः॑ ॥

Samhita Devanagari Nonaccented

इमा उ त्वा सुतेसुते नक्षंते गिर्वणो गिरः ।

वत्सं गावो न धेनवः ॥

Samhita Transcription Accented

imā́ u tvā sutésute nákṣante girvaṇo gíraḥ ǀ

vatsám gā́vo ná dhenávaḥ ǁ

Samhita Transcription Nonaccented

imā u tvā sutesute nakṣante girvaṇo giraḥ ǀ

vatsam gāvo na dhenavaḥ ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ ।

व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । त्वा । सुतेऽसुते । नक्षन्ते । गिर्वणः । गिरः ।

वत्सम् । गावः । न । धेनवः ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ tvā ǀ suté-sute ǀ nákṣante ǀ girvaṇaḥ ǀ gíraḥ ǀ

vatsám ǀ gā́vaḥ ǀ ná ǀ dhenávaḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ tvā ǀ sute-sute ǀ nakṣante ǀ girvaṇaḥ ǀ giraḥ ǀ

vatsam ǀ gāvaḥ ǀ na ǀ dhenavaḥ ǁ

06.045.29   (Mandala. Sukta. Rik)

4.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।

वाजे॑भिर्वाजय॒तां ॥

Samhita Devanagari Nonaccented

पुरूतमं पुरूणां स्तोतॄणां विवाचि ।

वाजेभिर्वाजयतां ॥

Samhita Transcription Accented

purūtámam purūṇā́m stotṝṇā́m vívāci ǀ

vā́jebhirvājayatā́m ǁ

Samhita Transcription Nonaccented

purūtamam purūṇām stotṝṇām vivāci ǀ

vājebhirvājayatām ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि ।

वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥

Padapatha Devanagari Nonaccented

पुरुऽतमम् । पुरूणाम् । स्तोतॄणाम् । विऽवाचि ।

वाजेभिः । वाजऽयताम् ॥

Padapatha Transcription Accented

puru-támam ǀ purūṇā́m ǀ stotṝṇā́m ǀ ví-vāci ǀ

vā́jebhiḥ ǀ vāja-yatā́m ǁ

Padapatha Transcription Nonaccented

puru-tamam ǀ purūṇām ǀ stotṝṇām ǀ vi-vāci ǀ

vājebhiḥ ǀ vāja-yatām ǁ

06.045.30   (Mandala. Sukta. Rik)

4.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॑मिंद्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः ।

अ॒स्मान्रा॒ये म॒हे हि॑नु ॥

Samhita Devanagari Nonaccented

अस्माकमिंद्र भूतु ते स्तोमो वाहिष्ठो अंतमः ।

अस्मान्राये महे हिनु ॥

Samhita Transcription Accented

asmā́kamindra bhūtu te stómo vā́hiṣṭho ántamaḥ ǀ

asmā́nrāyé mahé hinu ǁ

Samhita Transcription Nonaccented

asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ ǀ

asmānrāye mahe hinu ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।

अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इन्द्र । भूतु । ते । स्तोमः । वाहिष्ठः । अन्तमः ।

अस्मान् । राये । महे । हिनु ॥

Padapatha Transcription Accented

asmā́kam ǀ indra ǀ bhūtu ǀ te ǀ stómaḥ ǀ vā́hiṣṭhaḥ ǀ ántamaḥ ǀ

asmā́n ǀ rāyé ǀ mahé ǀ hinu ǁ

Padapatha Transcription Nonaccented

asmākam ǀ indra ǀ bhūtu ǀ te ǀ stomaḥ ǀ vāhiṣṭhaḥ ǀ antamaḥ ǀ

asmān ǀ rāye ǀ mahe ǀ hinu ǁ

06.045.31   (Mandala. Sukta. Rik)

4.7.26.06    (Ashtaka. Adhyaya. Varga. Rik)

06.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।

उ॒रुः कक्षो॒ न गां॒ग्यः ॥

Samhita Devanagari Nonaccented

अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् ।

उरुः कक्षो न गांग्यः ॥

Samhita Transcription Accented

ádhi bṛbúḥ paṇīnā́m várṣiṣṭhe mūrdhánnasthāt ǀ

urúḥ kákṣo ná gāṅgyáḥ ǁ

Samhita Transcription Nonaccented

adhi bṛbuḥ paṇīnām varṣiṣṭhe mūrdhannasthāt ǀ

uruḥ kakṣo na gāṅgyaḥ ǁ

Padapatha Devanagari Accented

अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।

उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥

Padapatha Devanagari Nonaccented

अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् ।

उरुः । कक्षः । न । गाङ्ग्यः ॥

Padapatha Transcription Accented

ádhi ǀ bṛbúḥ ǀ paṇīnā́m ǀ várṣiṣṭhe ǀ mūrdhán ǀ asthāt ǀ

urúḥ ǀ kákṣaḥ ǀ ná ǀ gāṅgyáḥ ǁ

Padapatha Transcription Nonaccented

adhi ǀ bṛbuḥ ǀ paṇīnām ǀ varṣiṣṭhe ǀ mūrdhan ǀ asthāt ǀ

uruḥ ǀ kakṣaḥ ǀ na ǀ gāṅgyaḥ ǁ

06.045.32   (Mandala. Sukta. Rik)

4.7.26.07    (Ashtaka. Adhyaya. Varga. Rik)

06.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।

स॒द्यो दा॒नाय॒ मंह॑ते ॥

Samhita Devanagari Nonaccented

यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी ।

सद्यो दानाय मंहते ॥

Samhita Transcription Accented

yásya vāyóriva dravádbhadrā́ rātíḥ sahasríṇī ǀ

sadyó dānā́ya máṃhate ǁ

Samhita Transcription Nonaccented

yasya vāyoriva dravadbhadrā rātiḥ sahasriṇī ǀ

sadyo dānāya maṃhate ǁ

Padapatha Devanagari Accented

यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ ।

स॒द्यः । दा॒नाय॑ । मंह॑ते ॥

Padapatha Devanagari Nonaccented

यस्य । वायोःऽइव । द्रवत् । भद्रा । रातिः । सहस्रिणी ।

सद्यः । दानाय । मंहते ॥

Padapatha Transcription Accented

yásya ǀ vāyóḥ-iva ǀ dravát ǀ bhadrā́ ǀ rātíḥ ǀ sahasríṇī ǀ

sadyáḥ ǀ dānā́ya ǀ máṃhate ǁ

Padapatha Transcription Nonaccented

yasya ǀ vāyoḥ-iva ǀ dravat ǀ bhadrā ǀ rātiḥ ǀ sahasriṇī ǀ

sadyaḥ ǀ dānāya ǀ maṃhate ǁ

06.045.33   (Mandala. Sukta. Rik)

4.7.26.08    (Ashtaka. Adhyaya. Varga. Rik)

06.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ ।

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मं ॥

Samhita Devanagari Nonaccented

तत्सु नो विश्वे अर्य आ सदा गृणंति कारवः ।

बृबुं सहस्रदातमं सूरिं सहस्रसातमं ॥

Samhita Transcription Accented

tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ ǀ

bṛbúm sahasradā́tamam sūrím sahasrasā́tamam ǁ

Samhita Transcription Nonaccented

tatsu no viśve arya ā sadā gṛṇanti kāravaḥ ǀ

bṛbum sahasradātamam sūrim sahasrasātamam ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।

बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।

बृबुम् । सहस्रऽदातमम् । सूरिम् । सहस्रऽसातमम् ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ víśve ǀ aryáḥ ǀ ā́ ǀ sádā ǀ gṛṇanti ǀ kārávaḥ ǀ

bṛbúm ǀ sahasra-dā́tamam ǀ sūrím ǀ sahasra-sā́tamam ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ viśve ǀ aryaḥ ǀ ā ǀ sadā ǀ gṛṇanti ǀ kāravaḥ ǀ

bṛbum ǀ sahasra-dātamam ǀ sūrim ǀ sahasra-sātamam ǁ