SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 46

 

1. Info

To:    indra
From:   śaṃyu bārhaspatya
Metres:   1st set of styles: bhurigbṛhatī (3, 4); svarāḍanuṣṭup (5, 7); virāḍabṛhatī (8, 9); virāḍpaṅkti (12, 14); nicṛdanuṣṭup (1); svarāḍbṛhatī (2); brāhmīgāyatrī (6); paṅktiḥ (10); nicṛdbṛhatī (11); bṛhatī (13)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12, 14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.046.01   (Mandala. Sukta. Rik)

4.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।

त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥

Samhita Devanagari Nonaccented

त्वामिद्धि हवामहे साता वाजस्य कारवः ।

त्वां वृत्रेष्विंद्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

Samhita Transcription Accented

tvā́míddhí hávāmahe sātā́ vā́jasya kārávaḥ ǀ

tvā́m vṛtréṣvindra sátpatim nárastvā́m kā́ṣṭhāsvárvataḥ ǁ

Samhita Transcription Nonaccented

tvāmiddhi havāmahe sātā vājasya kāravaḥ ǀ

tvām vṛtreṣvindra satpatim narastvām kāṣṭhāsvarvataḥ ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ ।

त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः ।

त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ hí ǀ hávāmahe ǀ sātā́ ǀ vā́jasya ǀ kārávaḥ ǀ

tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ náraḥ ǀ tvā́m ǀ kā́ṣṭhāsu ǀ árvataḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ hi ǀ havāmahe ǀ sātā ǀ vājasya ǀ kāravaḥ ǀ

tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ naraḥ ǀ tvām ǀ kāṣṭhāsu ǀ arvataḥ ǁ

06.046.02   (Mandala. Sukta. Rik)

4.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।

गामश्वं॑ र॒थ्य॑मिंद्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥

Samhita Devanagari Nonaccented

स त्वं नश्चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।

गामश्वं रथ्यमिंद्र सं किर सत्रा वाजं न जिग्युषे ॥

Samhita Transcription Accented

sá tvám naścitra vajrahasta dhṛṣṇuyā́ maháḥ stavānó adrivaḥ ǀ

gā́máśvam rathyámindra sám kira satrā́ vā́jam ná jigyúṣe ǁ

Samhita Transcription Nonaccented

sa tvam naścitra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ ǀ

gāmaśvam rathyamindra sam kira satrā vājam na jigyuṣe ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ ।

गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । चित्र । वज्रऽहस्त । धृष्णुऽया । महः । स्तवानः । अद्रिऽवः ।

गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ citra ǀ vajra-hasta ǀ dhṛṣṇu-yā́ ǀ maháḥ ǀ stavānáḥ ǀ adri-vaḥ ǀ

gā́m ǀ áśvam ǀ rathyám ǀ indra ǀ sám ǀ kira ǀ satrā́ ǀ vā́jam ǀ ná ǀ jigyúṣe ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ citra ǀ vajra-hasta ǀ dhṛṣṇu-yā ǀ mahaḥ ǀ stavānaḥ ǀ adri-vaḥ ǀ

gām ǀ aśvam ǀ rathyam ǀ indra ǀ sam ǀ kira ǀ satrā ǀ vājam ǀ na ǀ jigyuṣe ǁ

06.046.03   (Mandala. Sukta. Rik)

4.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः स॑त्रा॒हा विच॑र्षणि॒रिंद्रं॒ तं हू॑महे व॒यं ।

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥

Samhita Devanagari Nonaccented

यः सत्राहा विचर्षणिरिंद्रं तं हूमहे वयं ।

सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥

Samhita Transcription Accented

yáḥ satrāhā́ vícarṣaṇiríndram tám hūmahe vayám ǀ

sáhasramuṣka túvinṛmṇa sátpate bhávā samátsu no vṛdhé ǁ

Samhita Transcription Nonaccented

yaḥ satrāhā vicarṣaṇirindram tam hūmahe vayam ǀ

sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe ǁ

Padapatha Devanagari Accented

यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।

सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

यः । सत्राऽहा । विऽचर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् ।

सहस्रऽमुष्क । तुविऽनृम्ण । सत्ऽपते । भव । समत्ऽसु । नः । वृधे ॥

Padapatha Transcription Accented

yáḥ ǀ satrā-hā́ ǀ ví-carṣaṇiḥ ǀ índram ǀ tám ǀ hūmahe ǀ vayám ǀ

sáhasra-muṣka ǀ túvi-nṛmṇa ǀ sát-pate ǀ bháva ǀ samát-su ǀ naḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ satrā-hā ǀ vi-carṣaṇiḥ ǀ indram ǀ tam ǀ hūmahe ǀ vayam ǀ

sahasra-muṣka ǀ tuvi-nṛmṇa ǀ sat-pate ǀ bhava ǀ samat-su ǀ naḥ ǀ vṛdhe ǁ

06.046.04   (Mandala. Sukta. Rik)

4.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।

अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥

Samhita Devanagari Nonaccented

बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।

अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥

Samhita Transcription Accented

bā́dhase jánānvṛṣabhéva manyúnā ghṛ́ṣau mīḷhá ṛcīṣama ǀ

asmā́kam bodhyavitā́ mahādhané tanū́ṣvapsú sū́rye ǁ

Samhita Transcription Nonaccented

bādhase janānvṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama ǀ

asmākam bodhyavitā mahādhane tanūṣvapsu sūrye ǁ

Padapatha Devanagari Accented

बाध॑से । जना॑न् । वृ॒ष॒भाऽइ॑व । म॒न्युना॑ । घृषौ॑ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । त॒नूषु॑ । अ॒प्ऽसु । सूर्ये॑ ॥

Padapatha Devanagari Nonaccented

बाधसे । जनान् । वृषभाऽइव । मन्युना । घृषौ । मीळ्हे । ऋचीषम ।

अस्माकम् । बोधि । अविता । महाऽधने । तनूषु । अप्ऽसु । सूर्ये ॥

Padapatha Transcription Accented

bā́dhase ǀ jánān ǀ vṛṣabhā́-iva ǀ manyúnā ǀ ghṛ́ṣau ǀ mīḷhé ǀ ṛcīṣama ǀ

asmā́kam ǀ bodhi ǀ avitā́ ǀ mahā-dhané ǀ tanū́ṣu ǀ ap-sú ǀ sū́rye ǁ

Padapatha Transcription Nonaccented

bādhase ǀ janān ǀ vṛṣabhā-iva ǀ manyunā ǀ ghṛṣau ǀ mīḷhe ǀ ṛcīṣama ǀ

asmākam ǀ bodhi ǀ avitā ǀ mahā-dhane ǀ tanūṣu ǀ ap-su ǀ sūrye ǁ

06.046.05   (Mandala. Sukta. Rik)

4.7.27.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥

Samhita Devanagari Nonaccented

इंद्र ज्येष्ठं न आ भरँ ओजिष्ठं पपुरि श्रवः ।

येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥

Samhita Transcription Accented

índra jyéṣṭham na ā́ bharam̐ ójiṣṭham pápuri śrávaḥ ǀ

yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ǁ

Samhita Transcription Nonaccented

indra jyeṣṭham na ā bharam̐ ojiṣṭham papuri śravaḥ ǀ

yeneme citra vajrahasta rodasī obhe suśipra prāḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।

येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । प्राः ॥

Padapatha Devanagari Nonaccented

इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः ।

येन । इमे इति । चित्र । वज्रऽहस्त । रोदसी इति । आ । उभे इति । सुऽशिप्र । प्राः ॥

Padapatha Transcription Accented

índra ǀ jyéṣṭham ǀ naḥ ǀ ā́ ǀ bhara ǀ ójiṣṭham ǀ pápuri ǀ śrávaḥ ǀ

yéna ǀ imé íti ǀ citra ǀ vajra-hasta ǀ ródasī íti ǀ ā́ ǀ ubhé íti ǀ su-śipra ǀ prā́ḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ jyeṣṭham ǀ naḥ ǀ ā ǀ bhara ǀ ojiṣṭham ǀ papuri ǀ śravaḥ ǀ

yena ǀ ime iti ǀ citra ǀ vajra-hasta ǀ rodasī iti ǀ ā ǀ ubhe iti ǀ su-śipra ǀ prāḥ ǁ

06.046.06   (Mandala. Sukta. Rik)

4.7.28.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राजं॑दे॒वेषु॑ हूमहे ।

विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥

Samhita Devanagari Nonaccented

त्वामुग्रमवसे चर्षणीसहं राजंदेवेषु हूमहे ।

विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्त्सुषहान्कृधि ॥

Samhita Transcription Accented

tvā́mugrámávase carṣaṇīsáham rā́jandevéṣu hūmahe ǀ

víśvā sú no vithurā́ pibdanā́ vaso’mítrāntsuṣáhānkṛdhi ǁ

Samhita Transcription Nonaccented

tvāmugramavase carṣaṇīsaham rājandeveṣu hūmahe ǀ

viśvā su no vithurā pibdanā vaso’mitrāntsuṣahānkṛdhi ǁ

Padapatha Devanagari Accented

त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ।

विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । उग्रम् । अवसे । चर्षणिऽसहम् । राजन् । देवेषु । हूमहे ।

विश्वा । सु । नः । विथुरा । पिब्दना । वसो इति । अमित्रान् । सुऽसहान् । कृधि ॥

Padapatha Transcription Accented

tvā́m ǀ ugrám ǀ ávase ǀ carṣaṇi-sáham ǀ rā́jan ǀ devéṣu ǀ hūmahe ǀ

víśvā ǀ sú ǀ naḥ ǀ vithurā́ ǀ pibdanā́ ǀ vaso íti ǀ amítrān ǀ su-sáhān ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

tvām ǀ ugram ǀ avase ǀ carṣaṇi-saham ǀ rājan ǀ deveṣu ǀ hūmahe ǀ

viśvā ǀ su ǀ naḥ ǀ vithurā ǀ pibdanā ǀ vaso iti ǀ amitrān ǀ su-sahān ǀ kṛdhi ǁ

06.046.07   (Mandala. Sukta. Rik)

4.7.28.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।

यद्वा॒ पंच॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥

Samhita Devanagari Nonaccented

यदिंद्र नाहुषीष्वाँ ओजो नृम्णं च कृष्टिषु ।

यद्वा पंच क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥

Samhita Transcription Accented

yádindra nā́huṣīṣvā́m̐ ójo nṛmṇám ca kṛṣṭíṣu ǀ

yádvā páñca kṣitīnā́m dyumnámā́ bhara satrā́ víśvāni páuṃsyā ǁ

Samhita Transcription Nonaccented

yadindra nāhuṣīṣvām̐ ojo nṛmṇam ca kṛṣṭiṣu ǀ

yadvā pañca kṣitīnām dyumnamā bhara satrā viśvāni pauṃsyā ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ ।

यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु ।

यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौंस्या ॥

Padapatha Transcription Accented

yát ǀ indra ǀ nā́huṣīṣu ǀ ā́ ǀ ójaḥ ǀ nṛmṇám ǀ ca ǀ kṛṣṭíṣu ǀ

yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ dyumnám ǀ ā́ ǀ bhara ǀ satrā́ ǀ víśvāni ǀ páuṃsyā ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ nāhuṣīṣu ǀ ā ǀ ojaḥ ǀ nṛmṇam ǀ ca ǀ kṛṣṭiṣu ǀ

yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ dyumnam ǀ ā ǀ bhara ǀ satrā ǀ viśvāni ǀ pauṃsyā ǁ

06.046.08   (Mandala. Sukta. Rik)

4.7.28.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ तृ॒क्षौ म॑घवंद्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्यं॑ ।

अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥

Samhita Devanagari Nonaccented

यद्वा तृक्षौ मघवंद्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यं ।

अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥

Samhita Transcription Accented

yádvā tṛkṣáu maghavandruhyā́vā́ jáne yátpūráu kácca vṛ́ṣṇyam ǀ

asmábhyam tádrirīhi sám nṛṣā́hye’mítrānpṛtsú turváṇe ǁ

Samhita Transcription Nonaccented

yadvā tṛkṣau maghavandruhyāvā jane yatpūrau kacca vṛṣṇyam ǀ

asmabhyam tadrirīhi sam nṛṣāhye’mitrānpṛtsu turvaṇe ǁ

Padapatha Devanagari Accented

यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् ।

अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥

Padapatha Devanagari Nonaccented

यत् । वा । तृक्षौ । मघऽवन् । द्रुह्यौ । आ । जने । यत् । पूरौ । कत् । च । वृष्ण्यम् ।

अस्मभ्यम् । तत् । रिरीहि । सम् । नृऽसह्ये । अमित्रान् । पृत्ऽसु । तुर्वणे ॥

Padapatha Transcription Accented

yát ǀ vā ǀ tṛkṣáu ǀ magha-van ǀ druhyáu ǀ ā́ ǀ jáne ǀ yát ǀ pūráu ǀ kát ǀ ca ǀ vṛ́ṣṇyam ǀ

asmábhyam ǀ tát ǀ rirīhi ǀ sám ǀ nṛ-sáhye ǀ amítrān ǀ pṛt-sú ǀ turváṇe ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ tṛkṣau ǀ magha-van ǀ druhyau ǀ ā ǀ jane ǀ yat ǀ pūrau ǀ kat ǀ ca ǀ vṛṣṇyam ǀ

asmabhyam ǀ tat ǀ rirīhi ǀ sam ǀ nṛ-sahye ǀ amitrān ǀ pṛt-su ǀ turvaṇe ǁ

06.046.09   (Mandala. Sukta. Rik)

4.7.28.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥

Samhita Devanagari Nonaccented

इंद्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।

छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥

Samhita Transcription Accented

índra tridhā́tu śaraṇám trivárūtham svastimát ǀ

chardíryaccha maghávadbhyaśca máhyam ca yāváyā didyúmebhyaḥ ǁ

Samhita Transcription Nonaccented

indra tridhātu śaraṇam trivarūtham svastimat ǀ

chardiryaccha maghavadbhyaśca mahyam ca yāvayā didyumebhyaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् ।

छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । त्रिऽधातु । शरणम् । त्रिऽवरूथम् । स्वस्तिऽमत् ।

छर्दिः । यच्छ । मघवत्ऽभ्यः । च । मह्यम् । च । यवय । दिद्युम् । एभ्यः ॥

Padapatha Transcription Accented

índra ǀ tri-dhā́tu ǀ śaraṇám ǀ tri-várūtham ǀ svasti-mát ǀ

chardíḥ ǀ yaccha ǀ maghávat-bhyaḥ ǀ ca ǀ máhyam ǀ ca ǀ yaváya ǀ didyúm ǀ ebhyaḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ tri-dhātu ǀ śaraṇam ǀ tri-varūtham ǀ svasti-mat ǀ

chardiḥ ǀ yaccha ǀ maghavat-bhyaḥ ǀ ca ǀ mahyam ǀ ca ǀ yavaya ǀ didyum ǀ ebhyaḥ ǁ

06.046.10   (Mandala. Sukta. Rik)

4.7.28.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नंति॑ धृष्णु॒या ।

अध॑ स्मा नो मघवन्निंद्र गिर्वणस्तनू॒पा अंत॑मो भव ॥

Samhita Devanagari Nonaccented

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नंति धृष्णुया ।

अध स्मा नो मघवन्निंद्र गिर्वणस्तनूपा अंतमो भव ॥

Samhita Transcription Accented

yé gavyatā́ mánasā śátrumādabhúrabhipraghnánti dhṛṣṇuyā́ ǀ

ádha smā no maghavannindra girvaṇastanūpā́ ántamo bhava ǁ

Samhita Transcription Nonaccented

ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā ǀ

adha smā no maghavannindra girvaṇastanūpā antamo bhava ǁ

Padapatha Devanagari Accented

ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ।

अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

ये । गव्यता । मनसा । शत्रुम् । आऽदभुः । अभिऽप्रघ्नन्ति । धृष्णुऽया ।

अध । स्म । नः । मघऽवन् । इन्द्र । गिर्वणः । तनूऽपाः । अन्तमः । भव ॥

Padapatha Transcription Accented

yé ǀ gavyatā́ ǀ mánasā ǀ śátrum ǀ ā-dabhúḥ ǀ abhi-praghnánti ǀ dhṛṣṇu-yā́ ǀ

ádha ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ tanū-pā́ḥ ǀ ántamaḥ ǀ bhava ǁ

Padapatha Transcription Nonaccented

ye ǀ gavyatā ǀ manasā ǀ śatrum ǀ ā-dabhuḥ ǀ abhi-praghnanti ǀ dhṛṣṇu-yā ǀ

adha ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ tanū-pāḥ ǀ antamaḥ ǀ bhava ǁ

06.046.11   (Mandala. Sukta. Rik)

4.7.29.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ स्मा नो वृ॒धे भ॒वेंद्र॑ ना॒यम॑वा यु॒धि ।

यदं॒तरि॑क्षे प॒तयं॑ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥

Samhita Devanagari Nonaccented

अध स्मा नो वृधे भवेंद्र नायमवा युधि ।

यदंतरिक्षे पतयंति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥

Samhita Transcription Accented

ádha smā no vṛdhé bhavéndra nāyámavā yudhí ǀ

yádantárikṣe patáyanti parṇíno didyávastigmámūrdhānaḥ ǁ

Samhita Transcription Nonaccented

adha smā no vṛdhe bhavendra nāyamavā yudhi ǀ

yadantarikṣe patayanti parṇino didyavastigmamūrdhānaḥ ǁ

Padapatha Devanagari Accented

अध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । ना॒यम् । अ॒व॒ । यु॒धि ।

यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥

Padapatha Devanagari Nonaccented

अध । स्म । नः । वृधे । भव । इन्द्र । नायम् । अव । युधि ।

यत् । अन्तरिक्षे । पतयन्ति । पर्णिनः । दिद्यवः । तिग्मऽमूर्धानः ॥

Padapatha Transcription Accented

ádha ǀ sma ǀ naḥ ǀ vṛdhé ǀ bhava ǀ índra ǀ nāyám ǀ ava ǀ yudhí ǀ

yát ǀ antárikṣe ǀ patáyanti ǀ parṇínaḥ ǀ didyávaḥ ǀ tigmá-mūrdhānaḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ sma ǀ naḥ ǀ vṛdhe ǀ bhava ǀ indra ǀ nāyam ǀ ava ǀ yudhi ǀ

yat ǀ antarikṣe ǀ patayanti ǀ parṇinaḥ ǀ didyavaḥ ǀ tigma-mūrdhānaḥ ǁ

06.046.12   (Mandala. Sukta. Rik)

4.7.29.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णां ।

अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥

Samhita Devanagari Nonaccented

यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणां ।

अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥

Samhita Transcription Accented

yátra śū́rāsastanvó vitanvaté priyā́ śárma pitṝṇā́m ǀ

ádha smā yaccha tanvé táne ca chardíracíttam yāváya dvéṣaḥ ǁ

Samhita Transcription Nonaccented

yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām ǀ

adha smā yaccha tanve tane ca chardiracittam yāvaya dveṣaḥ ǁ

Padapatha Devanagari Accented

यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् ।

अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्दिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥

Padapatha Devanagari Nonaccented

यत्र । शूरासः । तन्वः । विऽतन्वते । प्रिया । शर्म । पितॄणाम् ।

अध । स्म । यच्छ । तन्वे । तने । च । छर्दिः । अचित्तम् । यवय । द्वेषः ॥

Padapatha Transcription Accented

yátra ǀ śū́rāsaḥ ǀ tanváḥ ǀ vi-tanvaté ǀ priyā́ ǀ śárma ǀ pitṝṇā́m ǀ

ádha ǀ sma ǀ yaccha ǀ tanvé ǀ táne ǀ ca ǀ chardíḥ ǀ acíttam ǀ yaváya ǀ dvéṣaḥ ǁ

Padapatha Transcription Nonaccented

yatra ǀ śūrāsaḥ ǀ tanvaḥ ǀ vi-tanvate ǀ priyā ǀ śarma ǀ pitṝṇām ǀ

adha ǀ sma ǀ yaccha ǀ tanve ǀ tane ǀ ca ǀ chardiḥ ǀ acittam ǀ yavaya ǀ dveṣaḥ ǁ

06.046.13   (Mandala. Sukta. Rik)

4.7.29.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।

अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥

Samhita Devanagari Nonaccented

यदिंद्र सर्गे अर्वतश्चोदयासे महाधने ।

असमने अध्वनि वृजिने पथि श्येनाँ इव श्रवस्यतः ॥

Samhita Transcription Accented

yádindra sárge árvataścodáyāse mahādhané ǀ

asamané ádhvani vṛjiné pathí śyenā́m̐ iva śravasyatáḥ ǁ

Samhita Transcription Nonaccented

yadindra sarge arvataścodayāse mahādhane ǀ

asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने ।

अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । सर्गे । अर्वतः । चोदयासे । महाऽधने ।

असमने । अध्वनि । वृजिने । पथि । श्येनान्ऽइव । श्रवस्यतः ॥

Padapatha Transcription Accented

yát ǀ indra ǀ sárge ǀ árvataḥ ǀ codáyāse ǀ mahā-dhané ǀ

asamané ǀ ádhvani ǀ vṛjiné ǀ pathí ǀ śyenā́n-iva ǀ śravasyatáḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ sarge ǀ arvataḥ ǀ codayāse ǀ mahā-dhane ǀ

asamane ǀ adhvani ǀ vṛjine ǀ pathi ǀ śyenān-iva ǀ śravasyataḥ ǁ

06.046.14   (Mandala. Sukta. Rik)

4.7.29.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिंधूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥

Samhita Devanagari Nonaccented

सिंधूँरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि ।

आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥

Samhita Transcription Accented

síndhūm̐riva pravaṇá āśuyā́ yató yádi klóśamánu ṣváṇi ǀ

ā́ yé váyo ná várvṛtatyā́miṣi gṛbhītā́ bāhvórgávi ǁ

Samhita Transcription Nonaccented

sindhūm̐riva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi ǀ

ā ye vayo na varvṛtatyāmiṣi gṛbhītā bāhvorgavi ǁ

Padapatha Devanagari Accented

सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ ।

आ । ये । वयः॑ । न । वर्वृ॑तति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥

Padapatha Devanagari Nonaccented

सिन्धून्ऽइव । प्रवणे । आशुऽया । यतः । यदि । क्लोशम् । अनु । स्वनि ।

आ । ये । वयः । न । वर्वृतति । आमिषि । गृभीताः । बाह्वोः । गवि ॥

Padapatha Transcription Accented

síndhūn-iva ǀ pravaṇé ǀ āśu-yā́ ǀ yatáḥ ǀ yádi ǀ klóśam ǀ ánu ǀ sváni ǀ

ā́ ǀ yé ǀ váyaḥ ǀ ná ǀ várvṛtati ǀ ā́miṣi ǀ gṛbhītā́ḥ ǀ bāhvóḥ ǀ gávi ǁ

Padapatha Transcription Nonaccented

sindhūn-iva ǀ pravaṇe ǀ āśu-yā ǀ yataḥ ǀ yadi ǀ klośam ǀ anu ǀ svani ǀ

ā ǀ ye ǀ vayaḥ ǀ na ǀ varvṛtati ǀ āmiṣi ǀ gṛbhītāḥ ǀ bāhvoḥ ǀ gavi ǁ