SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 47

 

1. Info

To:    1-5: soma;
6-19, 21: indra;
20: devās (a); pṛthivī (b); bṛhaspati(c); indra (d);
22-25: prastoka sārñjaya’s dānastuti;
26-28: ratha;
29, 30: dundubha;
31: dundubha (a); indra (b)
From:   garga bhāradvāja
Metres:   1st set of styles: triṣṭup (6, 7, 10, 15, 16, 18, 20, 29, 30); nicṛttriṣṭup (1, 3, 5, 21, 22, 28); bhurikpaṅkti (2, 9, 12, 13, 26, 31); virāṭtrisṭup (4, 8, 11); svarāṭpaṅkti (14, 17); virāḍgāyatrī (24, 25); bṛhatī (19); āsurīpaṅkti (23); svarāṭtriṣṭup (27)

2nd set of styles: triṣṭubh (1-18, 20-22, 26, 28-31); bṛhatī (19); anuṣṭubh (23); gāyatrī (24); dvipadā (25); jagatī (27)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.047.01   (Mandala. Sukta. Rik)

4.7.30.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायं ।

उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिंद्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥

Samhita Devanagari Nonaccented

स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायं ।

उतो न्वस्य पपिवांसमिंद्रं न कश्चन सहत आहवेषु ॥

Samhita Transcription Accented

svādúṣkílāyám mádhumām̐ utā́yám tīvráḥ kílāyám rásavām̐ utā́yám ǀ

utó nvásyá papivā́ṃsamíndram ná káścaná sahata āhavéṣu ǁ

Samhita Transcription Nonaccented

svāduṣkilāyam madhumām̐ utāyam tīvraḥ kilāyam rasavām̐ utāyam ǀ

uto nvasya papivāṃsamindram na kaścana sahata āhaveṣu ǁ

Padapatha Devanagari Accented

स्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् ।

उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥

Padapatha Devanagari Nonaccented

स्वादुः । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्रः । किल । अयम् । रसऽवान् । उत । अयम् ।

उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । कः । चन । सहते । आऽहवेषु ॥

Padapatha Transcription Accented

svādúḥ ǀ kíla ǀ ayám ǀ mádhu-mān ǀ utá ǀ ayám ǀ tīvráḥ ǀ kíla ǀ ayám ǀ rása-vān ǀ utá ǀ ayám ǀ

utó íti ǀ nú ǀ asyá ǀ papi-vā́ṃsam ǀ índram ǀ ná ǀ káḥ ǀ caná ǀ sahate ǀ ā-havéṣu ǁ

Padapatha Transcription Nonaccented

svāduḥ ǀ kila ǀ ayam ǀ madhu-mān ǀ uta ǀ ayam ǀ tīvraḥ ǀ kila ǀ ayam ǀ rasa-vān ǀ uta ǀ ayam ǀ

uto iti ǀ nu ǀ asya ǀ papi-vāṃsam ǀ indram ǀ na ǀ kaḥ ǀ cana ǀ sahate ǀ ā-haveṣu ǁ

06.047.02   (Mandala. Sukta. Rik)

4.7.30.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येंद्रो॑ वृत्र॒हत्ये॑ म॒माद॑ ।

पु॒रूणि॒ यश्च्यौ॒त्ना शंब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॒॑ हन् ॥

Samhita Devanagari Nonaccented

अयं स्वादुरिह मदिष्ठ आस यस्येंद्रो वृत्रहत्ये ममाद ।

पुरूणि यश्च्यौत्ना शंबरस्य वि नवतिं नव च देह्यो हन् ॥

Samhita Transcription Accented

ayám svādúrihá mádiṣṭha āsa yásyéndro vṛtrahátye mamā́da ǀ

purū́ṇi yáścyautnā́ śámbarasya ví navatím náva ca dehyó hán ǁ

Samhita Transcription Nonaccented

ayam svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda ǀ

purūṇi yaścyautnā śambarasya vi navatim nava ca dehyo han ǁ

Padapatha Devanagari Accented

अ॒यम् । स्वा॒दुः । इ॒ह । मदि॑ष्ठः । आ॒स॒ । यस्य॑ । इन्द्रः॑ । वृ॒त्र॒ऽहत्ये॑ । म॒माद॑ ।

पु॒रूणि॑ । यः । च्यौ॒त्ना । शम्ब॑रस्य । वि । न॒व॒तिम् । नव॑ । च॒ । दे॒ह्यः॑ । हन् ॥

Padapatha Devanagari Nonaccented

अयम् । स्वादुः । इह । मदिष्ठः । आस । यस्य । इन्द्रः । वृत्रऽहत्ये । ममाद ।

पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन् ॥

Padapatha Transcription Accented

ayám ǀ svādúḥ ǀ ihá ǀ mádiṣṭhaḥ ǀ āsa ǀ yásya ǀ índraḥ ǀ vṛtra-hátye ǀ mamā́da ǀ

purū́ṇi ǀ yáḥ ǀ cyautnā́ ǀ śámbarasya ǀ ví ǀ navatím ǀ náva ǀ ca ǀ dehyáḥ ǀ hán ǁ

Padapatha Transcription Nonaccented

ayam ǀ svāduḥ ǀ iha ǀ madiṣṭhaḥ ǀ āsa ǀ yasya ǀ indraḥ ǀ vṛtra-hatye ǀ mamāda ǀ

purūṇi ǀ yaḥ ǀ cyautnā ǀ śambarasya ǀ vi ǀ navatim ǀ nava ǀ ca ǀ dehyaḥ ǀ han ǁ

06.047.03   (Mandala. Sukta. Rik)

4.7.30.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं मे॑ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः ।

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ॥

Samhita Devanagari Nonaccented

अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः ।

अयं षळुर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥

Samhita Transcription Accented

ayám me pītá údiyarti vā́camayám manīṣā́muśatī́majīgaḥ ǀ

ayám ṣáḷurvī́ramimīta dhī́ro ná yā́bhyo bhúvanam káccanā́ré ǁ

Samhita Transcription Nonaccented

ayam me pīta udiyarti vācamayam manīṣāmuśatīmajīgaḥ ǀ

ayam ṣaḷurvīramimīta dhīro na yābhyo bhuvanam kaccanāre ǁ

Padapatha Devanagari Accented

अ॒यम् । मे॒ । पी॒तः । उत् । इ॒य॒र्ति॒ । वाच॑म् । अ॒यम् । म॒नी॒षाम् । उ॒श॒तीम् । अ॒जी॒ग॒रिति॑ ।

अ॒यम् । षट् । उ॒र्वीः । अ॒मि॒मी॒त॒ । धीरः॑ । न । याभ्यः॑ । भुव॑नम् । कत् । च॒न । आ॒रे ॥

Padapatha Devanagari Nonaccented

अयम् । मे । पीतः । उत् । इयर्ति । वाचम् । अयम् । मनीषाम् । उशतीम् । अजीगरिति ।

अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे ॥

Padapatha Transcription Accented

ayám ǀ me ǀ pītáḥ ǀ út ǀ iyarti ǀ vā́cam ǀ ayám ǀ manīṣā́m ǀ uśatī́m ǀ ajīgaríti ǀ

ayám ǀ ṣáṭ ǀ urvī́ḥ ǀ amimīta ǀ dhī́raḥ ǀ ná ǀ yā́bhyaḥ ǀ bhúvanam ǀ kát ǀ caná ǀ āré ǁ

Padapatha Transcription Nonaccented

ayam ǀ me ǀ pītaḥ ǀ ut ǀ iyarti ǀ vācam ǀ ayam ǀ manīṣām ǀ uśatīm ǀ ajīgariti ǀ

ayam ǀ ṣaṭ ǀ urvīḥ ǀ amimīta ǀ dhīraḥ ǀ na ǀ yābhyaḥ ǀ bhuvanam ǀ kat ǀ cana ǀ āre ǁ

06.047.04   (Mandala. Sukta. Rik)

4.7.30.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं स यो व॑रि॒माणं॑ पृथि॒व्या व॒र्ष्माणं॑ दि॒वो अकृ॑णोद॒यं सः ।

अ॒यं पी॒यूषं॑ ति॒सृषु॑ प्र॒वत्सु॒ सोमो॑ दाधारो॒र्वं१॒॑तरि॑क्षं ॥

Samhita Devanagari Nonaccented

अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।

अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वंतरिक्षं ॥

Samhita Transcription Accented

ayám sá yó varimā́ṇam pṛthivyā́ varṣmā́ṇam divó ákṛṇodayám sáḥ ǀ

ayám pīyū́ṣam tisṛ́ṣu pravátsu sómo dādhārorvántárikṣam ǁ

Samhita Transcription Nonaccented

ayam sa yo varimāṇam pṛthivyā varṣmāṇam divo akṛṇodayam saḥ ǀ

ayam pīyūṣam tisṛṣu pravatsu somo dādhārorvantarikṣam ǁ

Padapatha Devanagari Accented

अ॒यम् । सः । यः । व॒रि॒माण॑म् । पृ॒थि॒व्याः । व॒र्ष्माण॑म् । दि॒वः । अकृ॑णोत् । अ॒यम् । सः ।

अ॒यम् । पी॒यूष॑म् । ति॒सृषु॑ । प्र॒वत्ऽसु॑ । सोमः॑ । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् ॥

Padapatha Devanagari Nonaccented

अयम् । सः । यः । वरिमाणम् । पृथिव्याः । वर्ष्माणम् । दिवः । अकृणोत् । अयम् । सः ।

अयम् । पीयूषम् । तिसृषु । प्रवत्ऽसु । सोमः । दाधार । उरु । अन्तरिक्षम् ॥

Padapatha Transcription Accented

ayám ǀ sáḥ ǀ yáḥ ǀ varimā́ṇam ǀ pṛthivyā́ḥ ǀ varṣmā́ṇam ǀ diváḥ ǀ ákṛṇot ǀ ayám ǀ sáḥ ǀ

ayám ǀ pīyū́ṣam ǀ tisṛ́ṣu ǀ pravát-su ǀ sómaḥ ǀ dādhāra ǀ urú ǀ antárikṣam ǁ

Padapatha Transcription Nonaccented

ayam ǀ saḥ ǀ yaḥ ǀ varimāṇam ǀ pṛthivyāḥ ǀ varṣmāṇam ǀ divaḥ ǀ akṛṇot ǀ ayam ǀ saḥ ǀ

ayam ǀ pīyūṣam ǀ tisṛṣu ǀ pravat-su ǀ somaḥ ǀ dādhāra ǀ uru ǀ antarikṣam ǁ

06.047.05   (Mandala. Sukta. Rik)

4.7.30.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वि॑दच्चित्र॒दृशी॑क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी॑के ।

अ॒यं म॒हान्म॑ह॒ता स्कंभ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ॥

Samhita Devanagari Nonaccented

अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके ।

अयं महान्महता स्कंभनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥

Samhita Transcription Accented

ayám vidaccitradṛ́śīkamárṇaḥ śukrásadmanāmuṣásāmánīke ǀ

ayám mahā́nmahatā́ skámbhanenóddyā́mastabhnādvṛṣabhó marútvān ǁ

Samhita Transcription Nonaccented

ayam vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke ǀ

ayam mahānmahatā skambhanenoddyāmastabhnādvṛṣabho marutvān ǁ

Padapatha Devanagari Accented

अ॒यम् । वि॒द॒त् । चि॒त्र॒ऽदृशी॑कम् । अर्णः॑ । शु॒क्रऽस॑द्मनाम् । उ॒षसा॑म् । अनी॑के ।

अ॒यम् । म॒हान् । म॒ह॒ता । स्कम्भ॑नेन । उत् । द्याम् । अ॒स्त॒भ्ना॒त् । वृ॒ष॒भः । म॒रुत्वा॑न् ॥

Padapatha Devanagari Nonaccented

अयम् । विदत् । चित्रऽदृशीकम् । अर्णः । शुक्रऽसद्मनाम् । उषसाम् । अनीके ।

अयम् । महान् । महता । स्कम्भनेन । उत् । द्याम् । अस्तभ्नात् । वृषभः । मरुत्वान् ॥

Padapatha Transcription Accented

ayám ǀ vidat ǀ citra-dṛ́śīkam ǀ árṇaḥ ǀ śukrá-sadmanām ǀ uṣásām ǀ ánīke ǀ

ayám ǀ mahā́n ǀ mahatā́ ǀ skámbhanena ǀ út ǀ dyā́m ǀ astabhnāt ǀ vṛṣabháḥ ǀ marútvān ǁ

Padapatha Transcription Nonaccented

ayam ǀ vidat ǀ citra-dṛśīkam ǀ arṇaḥ ǀ śukra-sadmanām ǀ uṣasām ǀ anīke ǀ

ayam ǀ mahān ǀ mahatā ǀ skambhanena ǀ ut ǀ dyām ǀ astabhnāt ǀ vṛṣabhaḥ ǀ marutvān ǁ

06.047.06   (Mandala. Sukta. Rik)

4.7.31.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिंद्र वृत्र॒हा शू॑र सम॒रे वसू॑नां ।

माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥

Samhita Devanagari Nonaccented

धृषत्पिब कलशे सोममिंद्र वृत्रहा शूर समरे वसूनां ।

माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥

Samhita Transcription Accented

dhṛṣátpiba kaláśe sómamindra vṛtrahā́ śūra samaré vásūnām ǀ

mā́dhyaṃdine sávana ā́ vṛṣasva rayisthā́no rayímasmā́su dhehi ǁ

Samhita Transcription Nonaccented

dhṛṣatpiba kalaśe somamindra vṛtrahā śūra samare vasūnām ǀ

mādhyaṃdine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi ǁ

Padapatha Devanagari Accented

धृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् ।

माध्य॑न्दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थानः॑ । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

धृषत् । पिब । कलशे । सोमम् । इन्द्र । वृत्रऽहा । शूर । सम्ऽअरे । वसूनाम् ।

माध्यन्दिने । सवने । आ । वृषस्व । रयिऽस्थानः । रयिम् । अस्मासु । धेहि ॥

Padapatha Transcription Accented

dhṛṣát ǀ piba ǀ kaláśe ǀ sómam ǀ indra ǀ vṛtra-hā́ ǀ śūra ǀ sam-aré ǀ vásūnām ǀ

mā́dhyandine ǀ sávane ǀ ā́ ǀ vṛṣasva ǀ rayi-sthā́naḥ ǀ rayím ǀ asmā́su ǀ dhehi ǁ

Padapatha Transcription Nonaccented

dhṛṣat ǀ piba ǀ kalaśe ǀ somam ǀ indra ǀ vṛtra-hā ǀ śūra ǀ sam-are ǀ vasūnām ǀ

mādhyandine ǀ savane ǀ ā ǀ vṛṣasva ǀ rayi-sthānaḥ ǀ rayim ǀ asmāsu ǀ dhehi ǁ

06.047.07   (Mandala. Sukta. Rik)

4.7.31.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ ।

भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥

Samhita Devanagari Nonaccented

इंद्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।

भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥

Samhita Transcription Accented

índra prá ṇaḥ puraetéva paśya prá no naya pratarám vásyo áccha ǀ

bhávā supāró atipārayó no bhávā súnītirutá vāmánītiḥ ǁ

Samhita Transcription Nonaccented

indra pra ṇaḥ puraeteva paśya pra no naya prataram vasyo accha ǀ

bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । प्र । नः॒ । पु॒र॒ए॒ताऽइ॑व । पश्य॑ । प्र । नः॒ । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ ।

भव॑ । सु॒ऽपा॒रः । अ॒ति॒ऽपा॒र॒यः । नः॒ । भव॑ । सुऽनी॑तिः । उ॒त । वा॒मऽनी॑तिः ॥

Padapatha Devanagari Nonaccented

इन्द्र । प्र । नः । पुरएताऽइव । पश्य । प्र । नः । नय । प्रऽतरम् । वस्यः । अच्छ ।

भव । सुऽपारः । अतिऽपारयः । नः । भव । सुऽनीतिः । उत । वामऽनीतिः ॥

Padapatha Transcription Accented

índra ǀ prá ǀ naḥ ǀ puraetā́-iva ǀ páśya ǀ prá ǀ naḥ ǀ naya ǀ pra-tarám ǀ vásyaḥ ǀ áccha ǀ

bháva ǀ su-pāráḥ ǀ ati-pārayáḥ ǀ naḥ ǀ bháva ǀ sú-nītiḥ ǀ utá ǀ vāmá-nītiḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ pra ǀ naḥ ǀ puraetā-iva ǀ paśya ǀ pra ǀ naḥ ǀ naya ǀ pra-taram ǀ vasyaḥ ǀ accha ǀ

bhava ǀ su-pāraḥ ǀ ati-pārayaḥ ǀ naḥ ǀ bhava ǀ su-nītiḥ ǀ uta ǀ vāma-nītiḥ ǁ

06.047.08   (Mandala. Sukta. Rik)

4.7.31.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति ।

ऋ॒ष्वा त॑ इंद्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हंता॑ ॥

Samhita Devanagari Nonaccented

उरुं नो लोकमनु नेषि विद्वान्त्स्वर्वज्ज्योतिरभयं स्वस्ति ।

ऋष्वा त इंद्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहंता ॥

Samhita Transcription Accented

urúm no lokámánu neṣi vidvā́ntsvárvajjyótirábhayam svastí ǀ

ṛṣvā́ ta indra sthávirasya bāhū́ úpa stheyāma śaraṇā́ bṛhántā ǁ

Samhita Transcription Nonaccented

urum no lokamanu neṣi vidvāntsvarvajjyotirabhayam svasti ǀ

ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā ǁ

Padapatha Devanagari Accented

उ॒रुम् । नः॒ । लो॒कम् । अनु॑ । ने॒षि॒ । वि॒द्वान् । स्वः॑ऽवत् । ज्योतिः॑ । अभ॑यम् । स्व॒स्ति ।

ऋ॒ष्वा । ते॒ । इ॒न्द्र॒ । स्थवि॑रस्य । बा॒हू इति॑ । उप॑ । स्थे॒या॒म॒ । श॒र॒णा । बृ॒हन्ता॑ ॥

Padapatha Devanagari Nonaccented

उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वःऽवत् । ज्योतिः । अभयम् । स्वस्ति ।

ऋष्वा । ते । इन्द्र । स्थविरस्य । बाहू इति । उप । स्थेयाम । शरणा । बृहन्ता ॥

Padapatha Transcription Accented

urúm ǀ naḥ ǀ lokám ǀ ánu ǀ neṣi ǀ vidvā́n ǀ sváḥ-vat ǀ jyótiḥ ǀ ábhayam ǀ svastí ǀ

ṛṣvā́ ǀ te ǀ indra ǀ sthávirasya ǀ bāhū́ íti ǀ úpa ǀ stheyāma ǀ śaraṇā́ ǀ bṛhántā ǁ

Padapatha Transcription Nonaccented

urum ǀ naḥ ǀ lokam ǀ anu ǀ neṣi ǀ vidvān ǀ svaḥ-vat ǀ jyotiḥ ǀ abhayam ǀ svasti ǀ

ṛṣvā ǀ te ǀ indra ǀ sthavirasya ǀ bāhū iti ǀ upa ǀ stheyāma ǀ śaraṇā ǀ bṛhantā ǁ

06.047.09   (Mandala. Sukta. Rik)

4.7.31.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वरि॑ष्ठे न इंद्र वं॒धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा ।

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥

Samhita Devanagari Nonaccented

वरिष्ठे न इंद्र वंधुरे धा वहिष्ठयोः शतावन्नश्वयोरा ।

इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥

Samhita Transcription Accented

váriṣṭhe na indra vandhúre dhā váhiṣṭhayoḥ śatāvannáśvayorā́ ǀ

íṣamā́ vakṣīṣā́m várṣiṣṭhām mā́ nastārīnmaghavanrā́yo aryáḥ ǁ

Samhita Transcription Nonaccented

variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā ǀ

iṣamā vakṣīṣām varṣiṣṭhām mā nastārīnmaghavanrāyo aryaḥ ǁ

Padapatha Devanagari Accented

वरि॑ष्ठे । नः॒ । इ॒न्द्र॒ । व॒न्धुरे॑ । धाः॒ । वहि॑ष्ठयोः । श॒त॒ऽव॒न् । अश्व॑योः । आ ।

इष॑म् । आ । व॒क्षि॒ । इ॒षाम् । वर्षि॑ष्ठाम् । मा । नः॒ । ता॒री॒त् । म॒घ॒ऽव॒न् । रायः॑ । अ॒र्यः ॥

Padapatha Devanagari Nonaccented

वरिष्ठे । नः । इन्द्र । वन्धुरे । धाः । वहिष्ठयोः । शतऽवन् । अश्वयोः । आ ।

इषम् । आ । वक्षि । इषाम् । वर्षिष्ठाम् । मा । नः । तारीत् । मघऽवन् । रायः । अर्यः ॥

Padapatha Transcription Accented

váriṣṭhe ǀ naḥ ǀ indra ǀ vandhúre ǀ dhāḥ ǀ váhiṣṭhayoḥ ǀ śata-van ǀ áśvayoḥ ǀ ā́ ǀ

íṣam ǀ ā́ ǀ vakṣi ǀ iṣā́m ǀ várṣiṣṭhām ǀ mā́ ǀ naḥ ǀ tārīt ǀ magha-van ǀ rā́yaḥ ǀ aryáḥ ǁ

Padapatha Transcription Nonaccented

variṣṭhe ǀ naḥ ǀ indra ǀ vandhure ǀ dhāḥ ǀ vahiṣṭhayoḥ ǀ śata-van ǀ aśvayoḥ ǀ ā ǀ

iṣam ǀ ā ǀ vakṣi ǀ iṣām ǀ varṣiṣṭhām ǀ mā ǀ naḥ ǀ tārīt ǀ magha-van ǀ rāyaḥ ǀ aryaḥ ǁ

06.047.10   (Mandala. Sukta. Rik)

4.7.31.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारां॑ ।

यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒ववं॑तं ॥

Samhita Devanagari Nonaccented

इंद्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धारां ।

यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववंतं ॥

Samhita Transcription Accented

índra mṛḷá máhyam jīvā́tumiccha codáya dhíyamáyaso ná dhā́rām ǀ

yátkím cāhám tvāyúridám vádāmi tájjuṣasva kṛdhí mā devávantam ǁ

Samhita Transcription Nonaccented

indra mṛḷa mahyam jīvātumiccha codaya dhiyamayaso na dhārām ǀ

yatkim cāham tvāyuridam vadāmi tajjuṣasva kṛdhi mā devavantam ǁ

Padapatha Devanagari Accented

इन्द्र॑ । मृ॒ळ । मह्य॑म् । जी॒वातु॑म् । इ॒च्छ॒ । चो॒दय॑ । धिय॑म् । अय॑सः । न । धारा॑म् ।

यत् । किम् । च॒ । अ॒हम् । त्वा॒ऽयुः । इ॒दम् । वदा॑मि । तत् । जु॒ष॒स्व॒ । कृ॒धि । मा॒ । दे॒वऽव॑न्तम् ॥

Padapatha Devanagari Nonaccented

इन्द्र । मृळ । मह्यम् । जीवातुम् । इच्छ । चोदय । धियम् । अयसः । न । धाराम् ।

यत् । किम् । च । अहम् । त्वाऽयुः । इदम् । वदामि । तत् । जुषस्व । कृधि । मा । देवऽवन्तम् ॥

Padapatha Transcription Accented

índra ǀ mṛḷá ǀ máhyam ǀ jīvā́tum ǀ iccha ǀ codáya ǀ dhíyam ǀ áyasaḥ ǀ ná ǀ dhā́rām ǀ

yát ǀ kím ǀ ca ǀ ahám ǀ tvā-yúḥ ǀ idám ǀ vádāmi ǀ tát ǀ juṣasva ǀ kṛdhí ǀ mā ǀ devá-vantam ǁ

Padapatha Transcription Nonaccented

indra ǀ mṛḷa ǀ mahyam ǀ jīvātum ǀ iccha ǀ codaya ǀ dhiyam ǀ ayasaḥ ǀ na ǀ dhārām ǀ

yat ǀ kim ǀ ca ǀ aham ǀ tvā-yuḥ ǀ idam ǀ vadāmi ǀ tat ǀ juṣasva ǀ kṛdhi ǀ mā ǀ deva-vantam ǁ

06.047.11   (Mandala. Sukta. Rik)

4.7.32.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रा॒तार॒मिंद्र॑मवि॒तार॒मिंद्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिंद्रं॑ ।

ह्वया॑मि श॒क्रं पु॑रुहू॒तमिंद्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विंद्रः॑ ॥

Samhita Devanagari Nonaccented

त्रातारमिंद्रमवितारमिंद्रं हवेहवे सुहवं शूरमिंद्रं ।

ह्वयामि शक्रं पुरुहूतमिंद्रं स्वस्ति नो मघवा धात्विंद्रः ॥

Samhita Transcription Accented

trātā́ramíndramavitā́ramíndram hávehave suhávam śū́ramíndram ǀ

hváyāmi śakrám puruhūtámíndram svastí no maghávā dhātvíndraḥ ǁ

Samhita Transcription Nonaccented

trātāramindramavitāramindram havehave suhavam śūramindram ǀ

hvayāmi śakram puruhūtamindram svasti no maghavā dhātvindraḥ ǁ

Padapatha Devanagari Accented

त्रा॒तार॑म् । इन्द्र॑म् । अ॒वि॒तार॑म् । इन्द्र॑म् । हवे॑ऽहवे । सु॒ऽहव॑म् । शूर॑म् । इन्द्र॑म् ।

ह्वया॑मि । श॒क्रम् । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् । स्व॒स्ति । नः॒ । म॒घऽवा॑ । धा॒तु॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् ।

ह्वयामि । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । नः । मघऽवा । धातु । इन्द्रः ॥

Padapatha Transcription Accented

trātā́ram ǀ índram ǀ avitā́ram ǀ índram ǀ háve-have ǀ su-hávam ǀ śū́ram ǀ índram ǀ

hváyāmi ǀ śakrám ǀ puru-hūtám ǀ índram ǀ svastí ǀ naḥ ǀ maghá-vā ǀ dhātu ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

trātāram ǀ indram ǀ avitāram ǀ indram ǀ have-have ǀ su-havam ǀ śūram ǀ indram ǀ

hvayāmi ǀ śakram ǀ puru-hūtam ǀ indram ǀ svasti ǀ naḥ ǀ magha-vā ǀ dhātu ǀ indraḥ ǁ

06.047.12   (Mandala. Sukta. Rik)

4.7.32.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

Samhita Devanagari Nonaccented

इंद्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।

बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

Samhita Transcription Accented

índraḥ sutrā́mā svávām̐ ávobhiḥ sumṛḷīkó bhavatu viśvávedāḥ ǀ

bā́dhatām dvéṣo ábhayam kṛṇotu suvī́ryasya pátayaḥ syāma ǁ

Samhita Transcription Nonaccented

indraḥ sutrāmā svavām̐ avobhiḥ sumṛḷīko bhavatu viśvavedāḥ ǀ

bādhatām dveṣo abhayam kṛṇotu suvīryasya patayaḥ syāma ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।

बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सुऽत्रामा । स्वऽवान् । अवःऽभिः । सुऽमृळीकः । भवतु । विश्वऽवेदाः ।

बाधताम् । द्वेषः । अभयम् । कृणोतु । सुऽवीर्यस्य । पतयः । स्याम ॥

Padapatha Transcription Accented

índraḥ ǀ su-trā́mā ǀ svá-vān ǀ ávaḥ-bhiḥ ǀ su-mṛḷīkáḥ ǀ bhavatu ǀ viśvá-vedāḥ ǀ

bā́dhatām ǀ dvéṣaḥ ǀ ábhayam ǀ kṛṇotu ǀ su-vī́ryasya ǀ pátayaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ su-trāmā ǀ sva-vān ǀ avaḥ-bhiḥ ǀ su-mṛḷīkaḥ ǀ bhavatu ǀ viśva-vedāḥ ǀ

bādhatām ǀ dveṣaḥ ǀ abhayam ǀ kṛṇotu ǀ su-vīryasya ǀ patayaḥ ǀ syāma ǁ

06.047.13   (Mandala. Sukta. Rik)

4.7.32.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।

स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

Samhita Devanagari Nonaccented

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।

स सुत्रामा स्ववाँ इंद्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥

Samhita Transcription Accented

tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǀ

sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ǁ

Samhita Transcription Nonaccented

tasya vayam sumatau yajñiyasyāpi bhadre saumanase syāma ǀ

sa sutrāmā svavām̐ indro asme ārācciddveṣaḥ sanutaryuyotu ǁ

Padapatha Devanagari Accented

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।

सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

Padapatha Devanagari Nonaccented

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।

सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥

Padapatha Transcription Accented

tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǀ

sáḥ ǀ su-trā́mā ǀ svá-vān ǀ índraḥ ǀ asmé íti ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyotu ǁ

Padapatha Transcription Nonaccented

tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǀ

saḥ ǀ su-trāmā ǀ sva-vān ǀ indraḥ ǀ asme iti ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyotu ǁ

06.047.14   (Mandala. Sukta. Rik)

4.7.32.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ त्वे इं॑द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवंते ।

उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिंदू॑न् ॥

Samhita Devanagari Nonaccented

अव त्वे इंद्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवंते ।

उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिंदून् ॥

Samhita Transcription Accented

áva tvé indra praváto nórmírgíro bráhmāṇi niyúto dhavante ǀ

urū́ ná rā́dhaḥ sávanā purū́ṇyapó gā́ vajrinyuvase sámíndūn ǁ

Samhita Transcription Nonaccented

ava tve indra pravato normirgiro brahmāṇi niyuto dhavante ǀ

urū na rādhaḥ savanā purūṇyapo gā vajrinyuvase samindūn ǁ

Padapatha Devanagari Accented

अव॑ । त्वे इति॑ । इ॒न्द्र॒ । प्र॒ऽवतः॑ । न । ऊ॒र्मिः । गिरः॑ । ब्रह्मा॑णि । नि॒ऽयुतः॑ । ध॒व॒न्ते॒ ।

उ॒रु । न । राधः॑ । सव॑ना । पु॒रूणि॑ । अ॒पः । गाः । व॒ज्रि॒न् । यु॒व॒से॒ । सम् । इन्दू॑न् ॥

Padapatha Devanagari Nonaccented

अव । त्वे इति । इन्द्र । प्रऽवतः । न । ऊर्मिः । गिरः । ब्रह्माणि । निऽयुतः । धवन्ते ।

उरु । न । राधः । सवना । पुरूणि । अपः । गाः । वज्रिन् । युवसे । सम् । इन्दून् ॥

Padapatha Transcription Accented

áva ǀ tvé íti ǀ indra ǀ pra-vátaḥ ǀ ná ǀ ūrmíḥ ǀ gíraḥ ǀ bráhmāṇi ǀ ni-yútaḥ ǀ dhavante ǀ

urú ǀ ná ǀ rā́dhaḥ ǀ sávanā ǀ purū́ṇi ǀ apáḥ ǀ gā́ḥ ǀ vajrin ǀ yuvase ǀ sám ǀ índūn ǁ

Padapatha Transcription Nonaccented

ava ǀ tve iti ǀ indra ǀ pra-vataḥ ǀ na ǀ ūrmiḥ ǀ giraḥ ǀ brahmāṇi ǀ ni-yutaḥ ǀ dhavante ǀ

uru ǀ na ǀ rādhaḥ ǀ savanā ǀ purūṇi ǀ apaḥ ǀ gāḥ ǀ vajrin ǀ yuvase ǀ sam ǀ indūn ǁ

06.047.15   (Mandala. Sukta. Rik)

4.7.32.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् ।

पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् ।

पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥

Samhita Transcription Accented

ká īm stavatkáḥ pṛṇātkó yajāte yádugrámínmaghávā viśváhā́vet ǀ

pā́dāviva prahárannanyámanyam kṛṇóti pū́rvamáparam śácībhiḥ ǁ

Samhita Transcription Nonaccented

ka īm stavatkaḥ pṛṇātko yajāte yadugraminmaghavā viśvahāvet ǀ

pādāviva praharannanyamanyam kṛṇoti pūrvamaparam śacībhiḥ ǁ

Padapatha Devanagari Accented

कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा॑ । अवे॑त् ।

पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥

Padapatha Devanagari Nonaccented

कः । ईम् । स्तवत् । कः । पृणात् । कः । यजाते । यत् । उग्रम् । इत् । मघऽवा । विश्वहा । अवेत् ।

पादौऽइव । प्रऽहरन् । अन्यम्ऽअन्यम् । कृणोति । पूर्वम् । अपरम् । शचीभिः ॥

Padapatha Transcription Accented

káḥ ǀ īm ǀ stavat ǀ káḥ ǀ pṛṇāt ǀ káḥ ǀ yajāte ǀ yát ǀ ugrám ǀ ít ǀ maghá-vā ǀ viśváhā ǀ ávet ǀ

pā́dau-iva ǀ pra-háran ǀ anyám-anyam ǀ kṛṇóti ǀ pū́rvam ǀ áparam ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ īm ǀ stavat ǀ kaḥ ǀ pṛṇāt ǀ kaḥ ǀ yajāte ǀ yat ǀ ugram ǀ it ǀ magha-vā ǀ viśvahā ǀ avet ǀ

pādau-iva ǀ pra-haran ǀ anyam-anyam ǀ kṛṇoti ǀ pūrvam ǀ aparam ǀ śacībhiḥ ǁ

06.047.16   (Mandala. Sukta. Rik)

4.7.33.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम॑न्यमतिनेनी॒यमा॑नः ।

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा॑ चोष्कू॒यते॒ विश॒ इंद्रो॑ मनु॒ष्या॑न् ॥

Samhita Devanagari Nonaccented

शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।

एधमानद्विळुभयस्य राजा चोष्कूयते विश इंद्रो मनुष्यान् ॥

Samhita Transcription Accented

śṛṇvé vīrá ugrámugram damāyánnanyámanyamatinenīyámānaḥ ǀ

edhamānadvíḷubháyasya rā́jā coṣkūyáte víśa índro manuṣyān ǁ

Samhita Transcription Nonaccented

śṛṇve vīra ugramugram damāyannanyamanyamatinenīyamānaḥ ǀ

edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān ǁ

Padapatha Devanagari Accented

शृ॒ण्वे । वी॒रः । उ॒ग्रम्ऽउ॑ग्रम् । द॒म॒ऽयन् । अ॒न्यम्ऽअ॑न्यम् । अ॒ति॒ऽने॒नी॒यमा॑नः ।

ए॒ध॒मा॒न॒ऽद्विट् । उ॒भय॑स्य । राजा॑ । चो॒ष्कू॒यते॑ । विशः॑ । इन्द्रः॑ । म॒नु॒ष्या॑न् ॥

Padapatha Devanagari Nonaccented

शृण्वे । वीरः । उग्रम्ऽउग्रम् । दमऽयन् । अन्यम्ऽअन्यम् । अतिऽनेनीयमानः ।

एधमानऽद्विट् । उभयस्य । राजा । चोष्कूयते । विशः । इन्द्रः । मनुष्यान् ॥

Padapatha Transcription Accented

śṛṇvé ǀ vīráḥ ǀ ugrám-ugram ǀ dama-yán ǀ anyám-anyam ǀ ati-nenīyámānaḥ ǀ

edhamāna-dvíṭ ǀ ubháyasya ǀ rā́jā ǀ coṣkūyáte ǀ víśaḥ ǀ índraḥ ǀ manuṣyā́n ǁ

Padapatha Transcription Nonaccented

śṛṇve ǀ vīraḥ ǀ ugram-ugram ǀ dama-yan ǀ anyam-anyam ǀ ati-nenīyamānaḥ ǀ

edhamāna-dviṭ ǀ ubhayasya ǀ rājā ǀ coṣkūyate ǀ viśaḥ ǀ indraḥ ǀ manuṣyān ǁ

06.047.17   (Mandala. Sukta. Rik)

4.7.33.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परा॒ पूर्वे॑षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति ।

अना॑नुभूतीरवधून्वा॒नः पू॒र्वीरिंद्रः॑ श॒रद॑स्तर्तरीति ॥

Samhita Devanagari Nonaccented

परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।

अनानुभूतीरवधून्वानः पूर्वीरिंद्रः शरदस्तर्तरीति ॥

Samhita Transcription Accented

párā pū́rveṣām sakhyā́ vṛṇakti vitárturāṇo áparebhireti ǀ

ánānubhūtīravadhūnvānáḥ pūrvī́ríndraḥ śarádastartarīti ǁ

Samhita Transcription Nonaccented

parā pūrveṣām sakhyā vṛṇakti vitarturāṇo aparebhireti ǀ

anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti ǁ

Padapatha Devanagari Accented

परा॑ । पूर्वे॑षाम् । स॒ख्या । वृ॒ण॒क्ति॒ । वि॒ऽतर्तु॑राणः । अप॑रेभिः । ए॒ति॒ ।

अन॑नुऽभूतीः । अ॒व॒ऽधू॒न्वा॒नः । पू॒र्वीः । इन्द्रः॑ । श॒रदः॑ । त॒र्त॒री॒ति॒ ॥

Padapatha Devanagari Nonaccented

परा । पूर्वेषाम् । सख्या । वृणक्ति । विऽतर्तुराणः । अपरेभिः । एति ।

अननुऽभूतीः । अवऽधून्वानः । पूर्वीः । इन्द्रः । शरदः । तर्तरीति ॥

Padapatha Transcription Accented

párā ǀ pū́rveṣām ǀ sakhyā́ ǀ vṛṇakti ǀ vi-tárturāṇaḥ ǀ áparebhiḥ ǀ eti ǀ

ánanu-bhūtīḥ ǀ ava-dhūnvānáḥ ǀ pūrvī́ḥ ǀ índraḥ ǀ śarádaḥ ǀ tartarīti ǁ

Padapatha Transcription Nonaccented

parā ǀ pūrveṣām ǀ sakhyā ǀ vṛṇakti ǀ vi-tarturāṇaḥ ǀ aparebhiḥ ǀ eti ǀ

ananu-bhūtīḥ ǀ ava-dhūnvānaḥ ǀ pūrvīḥ ǀ indraḥ ǀ śaradaḥ ǀ tartarīti ǁ

06.047.18   (Mandala. Sukta. Rik)

4.7.33.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय ।

इंद्रो॑ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥

Samhita Devanagari Nonaccented

रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।

इंद्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥

Samhita Transcription Accented

rūpáṃrūpam prátirūpo babhūva tádasya rūpám praticákṣaṇāya ǀ

índro māyā́bhiḥ pururū́pa īyate yuktā́ hyásya hárayaḥ śatā́ dáśa ǁ

Samhita Transcription Nonaccented

rūpaṃrūpam pratirūpo babhūva tadasya rūpam praticakṣaṇāya ǀ

indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ śatā daśa ǁ

Padapatha Devanagari Accented

रू॒पम्ऽरू॑पम् । प्रति॑ऽरूपः । ब॒भू॒व॒ । तत् । अ॒स्य॒ । रू॒पम् । प्र॒ति॒ऽचक्ष॑णाय ।

इन्द्रः॑ । मा॒याभिः॑ । पु॒रु॒ऽरूपः॑ । ई॒य॒ते॒ । यु॒क्ताः । हि । अ॒स्य॒ । हर॑यः । श॒ता । दश॑ ॥

Padapatha Devanagari Nonaccented

रूपम्ऽरूपम् । प्रतिऽरूपः । बभूव । तत् । अस्य । रूपम् । प्रतिऽचक्षणाय ।

इन्द्रः । मायाभिः । पुरुऽरूपः । ईयते । युक्ताः । हि । अस्य । हरयः । शता । दश ॥

Padapatha Transcription Accented

rūpám-rūpam ǀ práti-rūpaḥ ǀ babhūva ǀ tát ǀ asya ǀ rūpám ǀ prati-cákṣaṇāya ǀ

índraḥ ǀ māyā́bhiḥ ǀ puru-rū́paḥ ǀ īyate ǀ yuktā́ḥ ǀ hí ǀ asya ǀ hárayaḥ ǀ śatā́ ǀ dáśa ǁ

Padapatha Transcription Nonaccented

rūpam-rūpam ǀ prati-rūpaḥ ǀ babhūva ǀ tat ǀ asya ǀ rūpam ǀ prati-cakṣaṇāya ǀ

indraḥ ǀ māyābhiḥ ǀ puru-rūpaḥ ǀ īyate ǀ yuktāḥ ǀ hi ǀ asya ǀ harayaḥ ǀ śatā ǀ daśa ǁ

06.047.19   (Mandala. Sukta. Rik)

4.7.33.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा॑जति ।

को वि॒श्वाहा॑ द्विष॒तः पक्ष॑ आसत उ॒तासी॑नेषु सू॒रिषु॑ ॥

Samhita Devanagari Nonaccented

युजानो हरिता रथे भूरि त्वष्टेह राजति ।

को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥

Samhita Transcription Accented

yujānó harítā ráthe bhū́ri tváṣṭehá rājati ǀ

kó viśvā́hā dviṣatáḥ pákṣa āsata utā́sīneṣu sūríṣu ǁ

Samhita Transcription Nonaccented

yujāno haritā rathe bhūri tvaṣṭeha rājati ǀ

ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu ǁ

Padapatha Devanagari Accented

यु॒जा॒नः । ह॒रिता॑ । रथे॑ । भूरि॑ । त्वष्टा॑ । इ॒ह । रा॒ज॒ति॒ ।

कः । वि॒श्वाहा॑ । द्वि॒ष॒तः । पक्षः॑ । आ॒स॒ते॒ । उ॒त । आसी॑नेषु । सू॒रिषु॑ ॥

Padapatha Devanagari Nonaccented

युजानः । हरिता । रथे । भूरि । त्वष्टा । इह । राजति ।

कः । विश्वाहा । द्विषतः । पक्षः । आसते । उत । आसीनेषु । सूरिषु ॥

Padapatha Transcription Accented

yujānáḥ ǀ harítā ǀ ráthe ǀ bhū́ri ǀ tváṣṭā ǀ ihá ǀ rājati ǀ

káḥ ǀ viśvā́hā ǀ dviṣatáḥ ǀ pákṣaḥ ǀ āsate ǀ utá ǀ ā́sīneṣu ǀ sūríṣu ǁ

Padapatha Transcription Nonaccented

yujānaḥ ǀ haritā ǀ rathe ǀ bhūri ǀ tvaṣṭā ǀ iha ǀ rājati ǀ

kaḥ ǀ viśvāhā ǀ dviṣataḥ ǀ pakṣaḥ ǀ āsate ǀ uta ǀ āsīneṣu ǀ sūriṣu ǁ

06.047.20   (Mandala. Sukta. Rik)

4.7.33.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग॒व्यू॒ति क्षेत्र॒माग॑न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू॑त् ।

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इं॑द्र॒ पंथां॑ ॥

Samhita Devanagari Nonaccented

अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् ।

बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इंद्र पंथां ॥

Samhita Transcription Accented

agavyūtí kṣétramā́ganma devā urvī́ satī́ bhū́miraṃhūraṇā́bhūt ǀ

bṛ́haspate prá cikitsā gáviṣṭāvitthā́ saté jaritrá indra pánthām ǁ

Samhita Transcription Nonaccented

agavyūti kṣetramāganma devā urvī satī bhūmiraṃhūraṇābhūt ǀ

bṛhaspate pra cikitsā gaviṣṭāvitthā sate jaritra indra panthām ǁ

Padapatha Devanagari Accented

अ॒ग॒व्यू॒ति । क्षेत्र॑म् । आ । अ॒ग॒न्म॒ । दे॒वाः॒ । उ॒र्वी । स॒ती । भूमिः॑ । अं॒हू॒र॒णा । अ॒भू॒त् ।

बृह॑स्पते । प्र । चि॒कि॒त्स॒ । गोऽइ॑ष्टौ । इ॒त्था । स॒ते । ज॒रि॒त्रे । इ॒न्द्र॒ । पन्था॑म् ॥

Padapatha Devanagari Nonaccented

अगव्यूति । क्षेत्रम् । आ । अगन्म । देवाः । उर्वी । सती । भूमिः । अंहूरणा । अभूत् ।

बृहस्पते । प्र । चिकित्स । गोऽइष्टौ । इत्था । सते । जरित्रे । इन्द्र । पन्थाम् ॥

Padapatha Transcription Accented

agavyūtí ǀ kṣétram ǀ ā́ ǀ aganma ǀ devāḥ ǀ urvī́ ǀ satī́ ǀ bhū́miḥ ǀ aṃhūraṇā́ ǀ abhūt ǀ

bṛ́haspate ǀ prá ǀ cikitsa ǀ gó-iṣṭau ǀ itthā́ ǀ saté ǀ jaritré ǀ indra ǀ pánthām ǁ

Padapatha Transcription Nonaccented

agavyūti ǀ kṣetram ǀ ā ǀ aganma ǀ devāḥ ǀ urvī ǀ satī ǀ bhūmiḥ ǀ aṃhūraṇā ǀ abhūt ǀ

bṛhaspate ǀ pra ǀ cikitsa ǀ go-iṣṭau ǀ itthā ǀ sate ǀ jaritre ǀ indra ǀ panthām ǁ

06.047.21   (Mandala. Sukta. Rik)

4.7.34.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वेदि॑वे स॒दृशी॑र॒न्यमर्धं॑ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः ।

अहं॑दा॒सा वृ॑ष॒भो व॑स्न॒यंतो॒दव्र॑जे व॒र्चिनं॒ शंब॑रं च ॥

Samhita Devanagari Nonaccented

दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।

अहंदासा वृषभो वस्नयंतोदव्रजे वर्चिनं शंबरं च ॥

Samhita Transcription Accented

divédive sadṛ́śīranyámárdham kṛṣṇā́ asedhadápa sádmano jā́ḥ ǀ

áhandāsā́ vṛṣabhó vasnayántodávraje varcínam śámbaram ca ǁ

Samhita Transcription Nonaccented

divedive sadṛśīranyamardham kṛṣṇā asedhadapa sadmano jāḥ ǀ

ahandāsā vṛṣabho vasnayantodavraje varcinam śambaram ca ǁ

Padapatha Devanagari Accented

दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒न्यम् । अर्ध॑म् । कृ॒ष्णाः । अ॒से॒ध॒त् । अप॑ । सद्म॑नः । जाः ।

अह॑न् । दा॒सा । वृ॒ष॒भः । व॒स्न॒यन्ता॑ । उ॒दऽव्र॑जे । व॒र्चिन॑म् । शम्ब॑रम् । च॒ ॥

Padapatha Devanagari Nonaccented

दिवेऽदिवे । सऽदृशीः । अन्यम् । अर्धम् । कृष्णाः । असेधत् । अप । सद्मनः । जाः ।

अहन् । दासा । वृषभः । वस्नयन्ता । उदऽव्रजे । वर्चिनम् । शम्बरम् । च ॥

Padapatha Transcription Accented

divé-dive ǀ sa-dṛ́śīḥ ǀ anyám ǀ árdham ǀ kṛṣṇā́ḥ ǀ asedhat ǀ ápa ǀ sádmanaḥ ǀ jā́ḥ ǀ

áhan ǀ dāsā́ ǀ vṛṣabháḥ ǀ vasnayántā ǀ udá-vraje ǀ varcínam ǀ śámbaram ǀ ca ǁ

Padapatha Transcription Nonaccented

dive-dive ǀ sa-dṛśīḥ ǀ anyam ǀ ardham ǀ kṛṣṇāḥ ǀ asedhat ǀ apa ǀ sadmanaḥ ǀ jāḥ ǀ

ahan ǀ dāsā ǀ vṛṣabhaḥ ǀ vasnayantā ǀ uda-vraje ǀ varcinam ǀ śambaram ǀ ca ǁ

06.047.22   (Mandala. Sukta. Rik)

4.7.34.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒स्तो॒क इन्नु राध॑सस्त इंद्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् ।

दिवो॑दासादतिथि॒ग्वस्य॒ राधः॑ शांब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥

Samhita Devanagari Nonaccented

प्रस्तोक इन्नु राधसस्त इंद्र दश कोशयीर्दश वाजिनोऽदात् ।

दिवोदासादतिथिग्वस्य राधः शांबरं वसु प्रत्यग्रभीष्म ॥

Samhita Transcription Accented

prastoká ínnú rā́dhasasta indra dáśa kóśayīrdáśa vājíno’dāt ǀ

dívodāsādatithigvásya rā́dhaḥ śāmbarám vásu prátyagrabhīṣma ǁ

Samhita Transcription Nonaccented

prastoka innu rādhasasta indra daśa kośayīrdaśa vājino’dāt ǀ

divodāsādatithigvasya rādhaḥ śāmbaram vasu pratyagrabhīṣma ǁ

Padapatha Devanagari Accented

प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् ।

दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥

Padapatha Devanagari Nonaccented

प्रस्तोकः । इत् । नु । राधसः । ते । इन्द्र । दश । कोशयीः । दश । वाजिनः । अदात् ।

दिवःऽदासात् । अतिथिऽग्वस्य । राधः । शाम्बरम् । वसु । प्रति । अग्रभीष्म ॥

Padapatha Transcription Accented

prastokáḥ ǀ ít ǀ nú ǀ rā́dhasaḥ ǀ te ǀ indra ǀ dáśa ǀ kóśayīḥ ǀ dáśa ǀ vājínaḥ ǀ adāt ǀ

dívaḥ-dāsāt ǀ atithi-gvásya ǀ rā́dhaḥ ǀ śāmbarám ǀ vásu ǀ práti ǀ agrabhīṣma ǁ

Padapatha Transcription Nonaccented

prastokaḥ ǀ it ǀ nu ǀ rādhasaḥ ǀ te ǀ indra ǀ daśa ǀ kośayīḥ ǀ daśa ǀ vājinaḥ ǀ adāt ǀ

divaḥ-dāsāt ǀ atithi-gvasya ǀ rādhaḥ ǀ śāmbaram ǀ vasu ǀ prati ǀ agrabhīṣma ǁ

06.047.23   (Mandala. Sukta. Rik)

4.7.34.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दशाश्वां॒दश॒ कोशां॒दश॒ वस्त्राधि॑भोजना ।

दशो॑ हिरण्यपिं॒डांदिवो॑दासादसानिषं ॥

Samhita Devanagari Nonaccented

दशाश्वांदश कोशांदश वस्त्राधिभोजना ।

दशो हिरण्यपिंडांदिवोदासादसानिषं ॥

Samhita Transcription Accented

dáśā́śvāndáśa kóśāndáśa vástrā́dhibhojanā ǀ

dáśo hiraṇyapiṇḍā́ndívodāsādasāniṣam ǁ

Samhita Transcription Nonaccented

daśāśvāndaśa kośāndaśa vastrādhibhojanā ǀ

daśo hiraṇyapiṇḍāndivodāsādasāniṣam ǁ

Padapatha Devanagari Accented

दश॑ । अश्वा॑न् । दश॑ । कोशा॑न् । दश॑ । वस्त्रा॑ । अधि॑ऽभोजना ।

दशो॒ इति॑ । हि॒र॒ण्य॒ऽपि॒ण्डान् । दिवः॑ऽदासात् । अ॒सा॒नि॒ष॒म् ॥

Padapatha Devanagari Nonaccented

दश । अश्वान् । दश । कोशान् । दश । वस्त्रा । अधिऽभोजना ।

दशो इति । हिरण्यऽपिण्डान् । दिवःऽदासात् । असानिषम् ॥

Padapatha Transcription Accented

dáśa ǀ áśvān ǀ dáśa ǀ kóśān ǀ dáśa ǀ vástrā ǀ ádhi-bhojanā ǀ

dáśo íti ǀ hiraṇya-piṇḍā́n ǀ dívaḥ-dāsāt ǀ asāniṣam ǁ

Padapatha Transcription Nonaccented

daśa ǀ aśvān ǀ daśa ǀ kośān ǀ daśa ǀ vastrā ǀ adhi-bhojanā ǀ

daśo iti ǀ hiraṇya-piṇḍān ǀ divaḥ-dāsāt ǀ asāniṣam ǁ

06.047.24   (Mandala. Sukta. Rik)

4.7.34.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ॑र्वभ्यः ।

अ॒श्व॒थः पा॒यवे॑ऽदात् ॥

Samhita Devanagari Nonaccented

दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः ।

अश्वथः पायवेऽदात् ॥

Samhita Transcription Accented

dáśa ráthānpráṣṭimataḥ śatám gā́ átharvabhyaḥ ǀ

aśvatháḥ pāyáve’dāt ǁ

Samhita Transcription Nonaccented

daśa rathānpraṣṭimataḥ śatam gā atharvabhyaḥ ǀ

aśvathaḥ pāyave’dāt ǁ

Padapatha Devanagari Accented

दश॑ । रथा॑न् । प्रष्टि॑ऽमतः । श॒तम् । गाः । अथ॑र्वऽभ्यः ।

अ॒श्व॒थः । पा॒यवे॑ । अ॒दा॒त् ॥

Padapatha Devanagari Nonaccented

दश । रथान् । प्रष्टिऽमतः । शतम् । गाः । अथर्वऽभ्यः ।

अश्वथः । पायवे । अदात् ॥

Padapatha Transcription Accented

dáśa ǀ ráthān ǀ práṣṭi-mataḥ ǀ śatám ǀ gā́ḥ ǀ átharva-bhyaḥ ǀ

aśvatháḥ ǀ pāyáve ǀ adāt ǁ

Padapatha Transcription Nonaccented

daśa ǀ rathān ǀ praṣṭi-mataḥ ǀ śatam ǀ gāḥ ǀ atharva-bhyaḥ ǀ

aśvathaḥ ǀ pāyave ǀ adāt ǁ

06.047.25   (Mandala. Sukta. Rik)

4.7.34.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॒ राधो॑ वि॒श्वज॑न्यं॒ दधा॑नान्भ॒रद्वा॑जान्त्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ॥

Samhita Devanagari Nonaccented

महि राधो विश्वजन्यं दधानान्भरद्वाजान्त्सार्ञ्जयो अभ्ययष्ट ॥

Samhita Transcription Accented

máhi rā́dho viśvájanyam dádhānānbharádvājāntsārñjayó abhyáyaṣṭa ǁ

Samhita Transcription Nonaccented

mahi rādho viśvajanyam dadhānānbharadvājāntsārñjayo abhyayaṣṭa ǁ

Padapatha Devanagari Accented

महि॑ । राधः॑ । वि॒श्वऽज॑न्यम् । दधा॑नान् । भ॒रत्ऽवा॑जान् । सा॒र्ञ्ज॒यः । अ॒भि । अ॒य॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

महि । राधः । विश्वऽजन्यम् । दधानान् । भरत्ऽवाजान् । सार्ञ्जयः । अभि । अयष्ट ॥

Padapatha Transcription Accented

máhi ǀ rā́dhaḥ ǀ viśvá-janyam ǀ dádhānān ǀ bharát-vājān ǀ sārñjayáḥ ǀ abhí ǀ ayaṣṭa ǁ

Padapatha Transcription Nonaccented

mahi ǀ rādhaḥ ǀ viśva-janyam ǀ dadhānān ǀ bharat-vājān ǀ sārñjayaḥ ǀ abhi ǀ ayaṣṭa ǁ

06.047.26   (Mandala. Sukta. Rik)

4.7.35.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॑स्पते वी॒ड्वं॑गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ ।

गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥

Samhita Devanagari Nonaccented

वनस्पते वीड्वंगो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।

गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥

Samhita Transcription Accented

vánaspate vīḍváṅgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ ǀ

góbhiḥ sáṃnaddho asi vīḷáyasvāsthātā́ te jayatu jétvāni ǁ

Samhita Transcription Nonaccented

vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ ǀ

gobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni ǁ

Padapatha Devanagari Accented

वन॑स्पते । वी॒ळुऽअ॑ङ्गः । हि । भू॒याः । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ ।

गोभिः॑ । सम्ऽन॑द्धः । अ॒सि॒ । वी॒ळय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥

Padapatha Devanagari Nonaccented

वनस्पते । वीळुऽअङ्गः । हि । भूयाः । अस्मत्ऽसखा । प्रऽतरणः । सुऽवीरः ।

गोभिः । सम्ऽनद्धः । असि । वीळयस्व । आऽस्थाता । ते । जयतु । जेत्वानि ॥

Padapatha Transcription Accented

vánaspate ǀ vīḷú-aṅgaḥ ǀ hí ǀ bhūyā́ḥ ǀ asmát-sakhā ǀ pra-táraṇaḥ ǀ su-vī́raḥ ǀ

góbhiḥ ǀ sám-naddhaḥ ǀ asi ǀ vīḷáyasva ǀ ā-sthātā́ ǀ te ǀ jayatu ǀ jétvāni ǁ

Padapatha Transcription Nonaccented

vanaspate ǀ vīḷu-aṅgaḥ ǀ hi ǀ bhūyāḥ ǀ asmat-sakhā ǀ pra-taraṇaḥ ǀ su-vīraḥ ǀ

gobhiḥ ǀ sam-naddhaḥ ǀ asi ǀ vīḷayasva ǀ ā-sthātā ǀ te ǀ jayatu ǀ jetvāni ǁ

06.047.27   (Mandala. Sukta. Rik)

4.7.35.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ ।

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिंद्र॑स्य॒ वज्रं॑ ह॒विषा॒ रथं॑ यज ॥

Samhita Devanagari Nonaccented

दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।

अपामोज्मानं परि गोभिरावृतमिंद्रस्य वज्रं हविषा रथं यज ॥

Samhita Transcription Accented

diváspṛthivyā́ḥ páryója údbhṛtam vánaspátibhyaḥ páryā́bhṛtam sáhaḥ ǀ

apā́mojmā́nam pári góbhirā́vṛtamíndrasya vájram havíṣā rátham yaja ǁ

Samhita Transcription Nonaccented

divaspṛthivyāḥ paryoja udbhṛtam vanaspatibhyaḥ paryābhṛtam sahaḥ ǀ

apāmojmānam pari gobhirāvṛtamindrasya vajram haviṣā ratham yaja ǁ

Padapatha Devanagari Accented

दि॒वः । पृ॒थि॒व्याः । परि॑ । ओजः॑ । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्यः । परि॑ । आऽभृ॑तम् । सहः॑ ।

अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभिः॑ । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥

Padapatha Devanagari Nonaccented

दिवः । पृथिव्याः । परि । ओजः । उत्ऽभृतम् । वनस्पतिऽभ्यः । परि । आऽभृतम् । सहः ।

अपाम् । ओज्मानम् । परि । गोभिः । आऽवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥

Padapatha Transcription Accented

diváḥ ǀ pṛthivyā́ḥ ǀ pári ǀ ójaḥ ǀ út-bhṛtam ǀ vánaspáti-bhyaḥ ǀ pári ǀ ā́-bhṛtam ǀ sáhaḥ ǀ

apā́m ǀ ojmā́nam ǀ pári ǀ góbhiḥ ǀ ā́-vṛtam ǀ índrasya ǀ vájram ǀ havíṣā ǀ rátham ǀ yaja ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ pṛthivyāḥ ǀ pari ǀ ojaḥ ǀ ut-bhṛtam ǀ vanaspati-bhyaḥ ǀ pari ǀ ā-bhṛtam ǀ sahaḥ ǀ

apām ǀ ojmānam ǀ pari ǀ gobhiḥ ǀ ā-vṛtam ǀ indrasya ǀ vajram ǀ haviṣā ǀ ratham ǀ yaja ǁ

06.047.28   (Mandala. Sukta. Rik)

4.7.35.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।

सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

Samhita Devanagari Nonaccented

इंद्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।

सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

Samhita Transcription Accented

índrasya vájro marútāmánīkam mitrásya gárbho váruṇasya nā́bhiḥ ǀ

sémā́m no havyádātim juṣāṇó déva ratha práti havyā́ gṛbhāya ǁ

Samhita Transcription Nonaccented

indrasya vajro marutāmanīkam mitrasya garbho varuṇasya nābhiḥ ǀ

semām no havyadātim juṣāṇo deva ratha prati havyā gṛbhāya ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । वज्रः॑ । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भः॑ । वरु॑णस्य । नाभिः॑ ।

सः । इ॒माम् । नः॒ । ह॒व्यऽदा॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । वज्रः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः ।

सः । इमाम् । नः । हव्यऽदातिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय ॥

Padapatha Transcription Accented

índrasya ǀ vájraḥ ǀ marútām ǀ ánīkam ǀ mitrásya ǀ gárbhaḥ ǀ váruṇasya ǀ nā́bhiḥ ǀ

sáḥ ǀ imā́m ǀ naḥ ǀ havyá-dātim ǀ juṣāṇáḥ ǀ déva ǀ ratha ǀ práti ǀ havyā́ ǀ gṛbhāya ǁ

Padapatha Transcription Nonaccented

indrasya ǀ vajraḥ ǀ marutām ǀ anīkam ǀ mitrasya ǀ garbhaḥ ǀ varuṇasya ǀ nābhiḥ ǀ

saḥ ǀ imām ǀ naḥ ǀ havya-dātim ǀ juṣāṇaḥ ǀ deva ǀ ratha ǀ prati ǀ havyā ǀ gṛbhāya ǁ

06.047.29   (Mandala. Sukta. Rik)

4.7.35.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।

स दुं॑दुभे स॒जूरिंद्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।

स दुंदुभे सजूरिंद्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥

Samhita Transcription Accented

úpa śvāsaya pṛthivī́mutá dyā́m purutrā́ te manutām víṣṭhitam jágat ǀ

sá dundubhe sajū́ríndreṇa deváirdūrā́ddávīyo ápa sedha śátrūn ǁ

Samhita Transcription Nonaccented

upa śvāsaya pṛthivīmuta dyām purutrā te manutām viṣṭhitam jagat ǀ

sa dundubhe sajūrindreṇa devairdūrāddavīyo apa sedha śatrūn ǁ

Padapatha Devanagari Accented

उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । म॒नु॒ता॒म् । विऽस्थि॑तम् । जग॑त् ।

सः । दु॒न्दु॒भे॒ । स॒ऽजूः । इन्द्रे॑ण । दे॒वैः । दू॒रात् । दवी॑यः । अप॑ । से॒ध॒ । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । मनुताम् । विऽस्थितम् । जगत् ।

सः । दुन्दुभे । सऽजूः । इन्द्रेण । देवैः । दूरात् । दवीयः । अप । सेध । शत्रून् ॥

Padapatha Transcription Accented

úpa ǀ śvāsaya ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ puru-trā́ ǀ te ǀ manutām ǀ ví-sthitam ǀ jágat ǀ

sáḥ ǀ dundubhe ǀ sa-jū́ḥ ǀ índreṇa ǀ deváiḥ ǀ dūrā́t ǀ dávīyaḥ ǀ ápa ǀ sedha ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

upa ǀ śvāsaya ǀ pṛthivīm ǀ uta ǀ dyām ǀ puru-trā ǀ te ǀ manutām ǀ vi-sthitam ǀ jagat ǀ

saḥ ǀ dundubhe ǀ sa-jūḥ ǀ indreṇa ǀ devaiḥ ǀ dūrāt ǀ davīyaḥ ǀ apa ǀ sedha ǀ śatrūn ǁ

06.047.30   (Mandala. Sukta. Rik)

4.7.35.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ क्रं॑दय॒ बल॒मोजो॑ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः ।

अप॑ प्रोथ दुंदुभे दु॒च्छुना॑ इ॒त इंद्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ॥

Samhita Devanagari Nonaccented

आ क्रंदय बलमोजो न आ धा निः ष्टनिहि दुरिता बाधमानः ।

अप प्रोथ दुंदुभे दुच्छुना इत इंद्रस्य मुष्टिरसि वीळयस्व ॥

Samhita Transcription Accented

ā́ krandaya bálamójo na ā́ dhā níḥ ṣṭanihi duritā́ bā́dhamānaḥ ǀ

ápa protha dundubhe ducchúnā itá índrasya muṣṭírasi vīḷáyasva ǁ

Samhita Transcription Nonaccented

ā krandaya balamojo na ā dhā niḥ ṣṭanihi duritā bādhamānaḥ ǀ

apa protha dundubhe ducchunā ita indrasya muṣṭirasi vīḷayasva ǁ

Padapatha Devanagari Accented

आ । क्र॒न्द॒य॒ । बल॑म् । ओजः॑ । नः॒ । आ । धाः॒ । निः । स्त॒नि॒हि॒ । दुः॒ऽइ॒ता । बाध॑मानः ।

अप॑ । प्रो॒थ॒ । दु॒न्दु॒भे॒ । दु॒च्छुनाः॑ । इ॒तः । इन्द्र॑स्य । मु॒ष्टिः । अ॒सि॒ । वी॒ळय॑स्व ॥

Padapatha Devanagari Nonaccented

आ । क्रन्दय । बलम् । ओजः । नः । आ । धाः । निः । स्तनिहि । दुःऽइता । बाधमानः ।

अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व ॥

Padapatha Transcription Accented

ā́ ǀ krandaya ǀ bálam ǀ ójaḥ ǀ naḥ ǀ ā́ ǀ dhāḥ ǀ níḥ ǀ stanihi ǀ duḥ-itā́ ǀ bā́dhamānaḥ ǀ

ápa ǀ protha ǀ dundubhe ǀ ducchúnāḥ ǀ itáḥ ǀ índrasya ǀ muṣṭíḥ ǀ asi ǀ vīḷáyasva ǁ

Padapatha Transcription Nonaccented

ā ǀ krandaya ǀ balam ǀ ojaḥ ǀ naḥ ǀ ā ǀ dhāḥ ǀ niḥ ǀ stanihi ǀ duḥ-itā ǀ bādhamānaḥ ǀ

apa ǀ protha ǀ dundubhe ǀ ducchunāḥ ǀ itaḥ ǀ indrasya ǀ muṣṭiḥ ǀ asi ǀ vīḷayasva ǁ

06.047.31   (Mandala. Sukta. Rik)

4.7.35.06    (Ashtaka. Adhyaya. Varga. Rik)

06.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दुं॑दु॒भिर्वा॑वदीति ।

समश्व॑पर्णा॒श्चरं॑ति नो॒ नरो॒ऽस्माक॑मिंद्र र॒थिनो॑ जयंतु ॥

Samhita Devanagari Nonaccented

आमूरज प्रत्यावर्तयेमाः केतुमद्दुंदुभिर्वावदीति ।

समश्वपर्णाश्चरंति नो नरोऽस्माकमिंद्र रथिनो जयंतु ॥

Samhita Transcription Accented

ā́mū́raja pratyā́vartayemā́ḥ ketumáddundubhírvāvadīti ǀ

sámáśvaparṇāścáranti no náro’smā́kamindra rathíno jayantu ǁ

Samhita Transcription Nonaccented

āmūraja pratyāvartayemāḥ ketumaddundubhirvāvadīti ǀ

samaśvaparṇāścaranti no naro’smākamindra rathino jayantu ǁ

Padapatha Devanagari Accented

आ । अ॒मूः । अ॒ज॒ । प्र॒ति॒ऽआव॑र्तय । इ॒माः । के॒तु॒ऽमत् । दु॒न्दु॒भिः । वा॒व॒दी॒ति॒ ।

सम् । अश्व॑ऽपर्णाः । चर॑न्ति । नः॒ । नरः॑ । अ॒स्माक॑म् । इ॒न्द्र॒ । र॒थिनः॑ । ज॒य॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । अमूः । अज । प्रतिऽआवर्तय । इमाः । केतुऽमत् । दुन्दुभिः । वावदीति ।

सम् । अश्वऽपर्णाः । चरन्ति । नः । नरः । अस्माकम् । इन्द्र । रथिनः । जयन्तु ॥

Padapatha Transcription Accented

ā́ ǀ amū́ḥ ǀ aja ǀ prati-ā́vartaya ǀ imā́ḥ ǀ ketu-mát ǀ dundubhíḥ ǀ vāvadīti ǀ

sám ǀ áśva-parṇāḥ ǀ cáranti ǀ naḥ ǀ náraḥ ǀ asmā́kam ǀ indra ǀ rathínaḥ ǀ jayantu ǁ

Padapatha Transcription Nonaccented

ā ǀ amūḥ ǀ aja ǀ prati-āvartaya ǀ imāḥ ǀ ketu-mat ǀ dundubhiḥ ǀ vāvadīti ǀ

sam ǀ aśva-parṇāḥ ǀ caranti ǀ naḥ ǀ naraḥ ǀ asmākam ǀ indra ǀ rathinaḥ ǀ jayantu ǁ