SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 48

 

1. Info

To:    1-10: agni;
11, 12, 20, 21: maruts;
13-15: maruts or liṅgoktadevatās;
16-19: pūṣan;
22: maruts or heaven and earth or pṛśni
From:   śaṃyu bārhaspatya
Metres:   1st set of styles: bṛhatī (1, 4, 5, 14); bhurigbṛhatī (10, 12, 17); virāḍabṛhatī (3, 19); triṣṭup (6, 21); uṣṇik (11, 16); nicṛduṣṇik (13, 18); ārcījagatī (2); nicṛttriṣṭup (7); bhuriktriṣṭup (8); bhuriganuṣṭup (9); nicṛdatijagatī (15); svarāḍanuṣṭup (20); anuṣṭup (22)

2nd set of styles: bṛhatī (1, 3, 5, 9, 14, 19, 20); satobṛhatī (2, 4, 10, 12, 17); triṣṭubh (6, 7); kakubh (11, 16); pura-uṣṇih (13, 18); mahāsatobṛhatī (8); atijagatī (15); yavamadhyā mahābṛhatī (21); anuṣṭubh (22)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.048.01   (Mandala. Sukta. Rik)

4.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।

प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषं ॥

Samhita Devanagari Nonaccented

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।

प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥

Samhita Transcription Accented

yajñā́yajñā vo agnáye girā́girā ca dákṣase ǀ

prápra vayámamṛ́tam jātávedasam priyám mitrám ná śaṃsiṣam ǁ

Samhita Transcription Nonaccented

yajñāyajñā vo agnaye girāgirā ca dakṣase ǀ

prapra vayamamṛtam jātavedasam priyam mitram na śaṃsiṣam ǁ

Padapatha Devanagari Accented

य॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से ।

प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥

Padapatha Devanagari Nonaccented

यज्ञाऽयज्ञा । वः । अग्नये । गिराऽगिरा । च । दक्षसे ।

प्रऽप्र । वयम् । अमृतम् । जातऽवेदसम् । प्रियम् । मित्रम् । न । शंसिषम् ॥

Padapatha Transcription Accented

yajñā́-yajñā ǀ vaḥ ǀ agnáye ǀ girā́-girā ǀ ca ǀ dákṣase ǀ

prá-pra ǀ vayám ǀ amṛ́tam ǀ jātá-vedasam ǀ priyám ǀ mitrám ǀ ná ǀ śaṃsiṣam ǁ

Padapatha Transcription Nonaccented

yajñā-yajñā ǀ vaḥ ǀ agnaye ǀ girā-girā ǀ ca ǀ dakṣase ǀ

pra-pra ǀ vayam ǀ amṛtam ǀ jāta-vedasam ǀ priyam ǀ mitram ǀ na ǀ śaṃsiṣam ǁ

06.048.02   (Mandala. Sukta. Rik)

4.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।

भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूनां॑ ॥

Samhita Devanagari Nonaccented

ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।

भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥

Samhita Transcription Accented

ūrjó nápātam sá hinā́yámasmayúrdā́śema havyádātaye ǀ

bhúvadvā́jeṣvavitā́ bhúvadvṛdhá utá trātā́ tanū́nām ǁ

Samhita Transcription Nonaccented

ūrjo napātam sa hināyamasmayurdāśema havyadātaye ǀ

bhuvadvājeṣvavitā bhuvadvṛdha uta trātā tanūnām ǁ

Padapatha Devanagari Accented

ऊ॒र्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये ।

भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मऽयुः । दाशेम । हव्यऽदातये ।

भुवत् । वाजेषु । अविता । भुवत् । वृधः । उत । त्राता । तनूनाम् ॥

Padapatha Transcription Accented

ūrjáḥ ǀ nápātam ǀ sáḥ ǀ hiná ǀ ayám ǀ asma-yúḥ ǀ dā́śema ǀ havyá-dātaye ǀ

bhúvat ǀ vā́jeṣu ǀ avitā́ ǀ bhúvat ǀ vṛdháḥ ǀ utá ǀ trātā́ ǀ tanū́nām ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napātam ǀ saḥ ǀ hina ǀ ayam ǀ asma-yuḥ ǀ dāśema ǀ havya-dātaye ǀ

bhuvat ǀ vājeṣu ǀ avitā ǀ bhuvat ǀ vṛdhaḥ ǀ uta ǀ trātā ǀ tanūnām ǁ

06.048.03   (Mandala. Sukta. Rik)

4.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ ।

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥

Samhita Devanagari Nonaccented

वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा ।

अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥

Samhita Transcription Accented

vṛ́ṣā hyágne ajáro mahā́nvibhā́syarcíṣā ǀ

ájasreṇa śocíṣā śóśucacchuce sudītíbhiḥ sú dīdihi ǁ

Samhita Transcription Nonaccented

vṛṣā hyagne ajaro mahānvibhāsyarciṣā ǀ

ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi ǁ

Padapatha Devanagari Accented

वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ ।

अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥

Padapatha Devanagari Nonaccented

वृषा । हि । अग्ने । अजरः । महान् । विऽभासि । अर्चिषा ।

अजस्रेण । शोचिषा । शोशुचत् । शुचे । सुदीतिऽभिः । सु । दीदिहि ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ hí ǀ agne ǀ ajáraḥ ǀ mahā́n ǀ vi-bhā́si ǀ arcíṣā ǀ

ájasreṇa ǀ śocíṣā ǀ śóśucat ǀ śuce ǀ sudītí-bhiḥ ǀ sú ǀ dīdihi ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ hi ǀ agne ǀ ajaraḥ ǀ mahān ǀ vi-bhāsi ǀ arciṣā ǀ

ajasreṇa ǀ śociṣā ǀ śośucat ǀ śuce ǀ sudīti-bhiḥ ǀ su ǀ dīdihi ǁ

06.048.04   (Mandala. Sukta. Rik)

4.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ ।

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥

Samhita Devanagari Nonaccented

महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना ।

अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व ॥

Samhita Transcription Accented

mahó devā́nyájasi yákṣyānuṣáktáva krátvotá daṃsánā ǀ

arvā́caḥ sīm kṛṇuhyagné’vase rā́sva vā́jotá vaṃsva ǁ

Samhita Transcription Nonaccented

maho devānyajasi yakṣyānuṣaktava kratvota daṃsanā ǀ

arvācaḥ sīm kṛṇuhyagne’vase rāsva vājota vaṃsva ǁ

Padapatha Devanagari Accented

म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नु॒षक् । तव॑ । क्रत्वा॑ । उ॒त । दं॒सना॑ ।

अ॒र्वाचः॑ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव॑से । रास्व॑ । वाजा॑ । उ॒त । वं॒स्व॒ ॥

Padapatha Devanagari Nonaccented

महः । देवान् । यजसि । यक्षि । आनुषक् । तव । क्रत्वा । उत । दंसना ।

अर्वाचः । सीम् । कृणुहि । अग्ने । अवसे । रास्व । वाजा । उत । वंस्व ॥

Padapatha Transcription Accented

maháḥ ǀ devā́n ǀ yájasi ǀ yákṣi ǀ ānuṣák ǀ táva ǀ krátvā ǀ utá ǀ daṃsánā ǀ

arvā́caḥ ǀ sīm ǀ kṛṇuhi ǀ agne ǀ ávase ǀ rā́sva ǀ vā́jā ǀ utá ǀ vaṃsva ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ devān ǀ yajasi ǀ yakṣi ǀ ānuṣak ǀ tava ǀ kratvā ǀ uta ǀ daṃsanā ǀ

arvācaḥ ǀ sīm ǀ kṛṇuhi ǀ agne ǀ avase ǀ rāsva ǀ vājā ǀ uta ǀ vaṃsva ǁ

06.048.05   (Mandala. Sukta. Rik)

4.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति ।

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥

Samhita Devanagari Nonaccented

यमापो अद्रयो वना गर्भमृतस्य पिप्रति ।

सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥

Samhita Transcription Accented

yámā́po ádrayo vánā gárbhamṛtásya píprati ǀ

sáhasā yó mathitó jā́yate nṛ́bhiḥ pṛthivyā́ ádhi sā́navi ǁ

Samhita Transcription Nonaccented

yamāpo adrayo vanā garbhamṛtasya piprati ǀ

sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ǁ

Padapatha Devanagari Accented

यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति ।

सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

Padapatha Devanagari Nonaccented

यम् । आपः । अद्रयः । वना । गर्भम् । ऋतस्य । पिप्रति ।

सहसा । यः । मथितः । जायते । नृऽभिः । पृथिव्याः । अधि । सानवि ॥

Padapatha Transcription Accented

yám ǀ ā́paḥ ǀ ádrayaḥ ǀ vánā ǀ gárbham ǀ ṛtásya ǀ píprati ǀ

sáhasā ǀ yáḥ ǀ mathitáḥ ǀ jā́yate ǀ nṛ́-bhiḥ ǀ pṛthivyā́ḥ ǀ ádhi ǀ sā́navi ǁ

Padapatha Transcription Nonaccented

yam ǀ āpaḥ ǀ adrayaḥ ǀ vanā ǀ garbham ǀ ṛtasya ǀ piprati ǀ

sahasā ǀ yaḥ ǀ mathitaḥ ǀ jāyate ǀ nṛ-bhiḥ ǀ pṛthivyāḥ ǀ adhi ǀ sānavi ǁ

06.048.06   (Mandala. Sukta. Rik)

4.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि ।

ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥

Samhita Devanagari Nonaccented

आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।

तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥

Samhita Transcription Accented

ā́ yáḥ papráu bhānúnā ródasī ubhé dhūména dhāvate diví ǀ

tirástámo dadṛśa ū́rmyāsvā́ śyāvā́svaruṣó vṛ́ṣā́ śyāvā́ aruṣó vṛ́ṣā ǁ

Samhita Transcription Nonaccented

ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi ǀ

tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā ǁ

Padapatha Devanagari Accented

आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि ।

ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥

Padapatha Devanagari Nonaccented

आ । यः । पप्रौ । भानुना । रोदसी इति । उभे इति । धूमेन । धावते । दिवि ।

तिरः । तमः । ददृशे । ऊर्म्यासु । आ । श्यावासु । अरुषः । वृषा । आ । श्यावाः । अरुषः । वृषा ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ papráu ǀ bhānúnā ǀ ródasī íti ǀ ubhé íti ǀ dhūména ǀ dhāvate ǀ diví ǀ

tiráḥ ǀ támaḥ ǀ dadṛśe ǀ ū́rmyāsu ǀ ā́ ǀ śyāvā́su ǀ aruṣáḥ ǀ vṛ́ṣā ǀ ā́ ǀ śyāvā́ḥ ǀ aruṣáḥ ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ paprau ǀ bhānunā ǀ rodasī iti ǀ ubhe iti ǀ dhūmena ǀ dhāvate ǀ divi ǀ

tiraḥ ǀ tamaḥ ǀ dadṛśe ǀ ūrmyāsu ǀ ā ǀ śyāvāsu ǀ aruṣaḥ ǀ vṛṣā ǀ ā ǀ śyāvāḥ ǀ aruṣaḥ ǀ vṛṣā ǁ

06.048.07   (Mandala. Sukta. Rik)

4.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ ।

भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥

Samhita Devanagari Nonaccented

बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा ।

भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥

Samhita Transcription Accented

bṛhádbhiragne arcíbhiḥ śukréṇa deva śocíṣā ǀ

bharádvāje samidhānó yaviṣṭhya revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ǁ

Samhita Transcription Nonaccented

bṛhadbhiragne arcibhiḥ śukreṇa deva śociṣā ǀ

bharadvāje samidhāno yaviṣṭhya revannaḥ śukra dīdihi dyumatpāvaka dīdihi ǁ

Padapatha Devanagari Accented

बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ ।

भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥

Padapatha Devanagari Nonaccented

बृहत्ऽभिः । अग्ने । अर्चिऽभिः । शुक्रेण । देव । शोचिषा ।

भरत्ऽवाजे । सम्ऽइधानः । यविष्ठ्य । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥

Padapatha Transcription Accented

bṛhát-bhiḥ ǀ agne ǀ arcí-bhiḥ ǀ śukréṇa ǀ deva ǀ śocíṣā ǀ

bharát-vāje ǀ sam-idhānáḥ ǀ yaviṣṭhya ǀ revát ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mát ǀ pāvaka ǀ dīdihi ǁ

Padapatha Transcription Nonaccented

bṛhat-bhiḥ ǀ agne ǀ arci-bhiḥ ǀ śukreṇa ǀ deva ǀ śociṣā ǀ

bharat-vāje ǀ sam-idhānaḥ ǀ yaviṣṭhya ǀ revat ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mat ǀ pāvaka ǀ dīdihi ǁ

06.048.08   (Mandala. Sukta. Rik)

4.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणां ।

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥

Samhita Devanagari Nonaccented

विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणां ।

शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमाः स्तोतृभ्यो ये च ददति ॥

Samhita Transcription Accented

víśvāsām gṛhápatirviśā́masi tvámagne mā́nuṣīṇām ǀ

śatám pūrbhíryaviṣṭha pāhyáṃhasaḥ sameddhā́ram śatám hímāḥ stotṛ́bhyo yé ca dádati ǁ

Samhita Transcription Nonaccented

viśvāsām gṛhapatirviśāmasi tvamagne mānuṣīṇām ǀ

śatam pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāram śatam himāḥ stotṛbhyo ye ca dadati ǁ

Padapatha Devanagari Accented

विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । असि॑ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् ।

श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥

Padapatha Devanagari Nonaccented

विश्वासाम् । गृहऽपतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् ।

शतम् । पूःऽभिः । यविष्ठ । पाहि । अंहसः । सम्ऽएद्धारम् । शतम् । हिमाः । स्तोतृऽभ्यः । ये । च । ददति ॥

Padapatha Transcription Accented

víśvāsām ǀ gṛhá-patiḥ ǀ viśā́m ǀ ási ǀ tvám ǀ agne ǀ mā́nuṣīṇām ǀ

śatám ǀ pūḥ-bhíḥ ǀ yaviṣṭha ǀ pāhi ǀ áṃhasaḥ ǀ sam-eddhā́ram ǀ śatám ǀ hímāḥ ǀ stotṛ́-bhyaḥ ǀ yé ǀ ca ǀ dádati ǁ

Padapatha Transcription Nonaccented

viśvāsām ǀ gṛha-patiḥ ǀ viśām ǀ asi ǀ tvam ǀ agne ǀ mānuṣīṇām ǀ

śatam ǀ pūḥ-bhiḥ ǀ yaviṣṭha ǀ pāhi ǀ aṃhasaḥ ǀ sam-eddhāram ǀ śatam ǀ himāḥ ǀ stotṛ-bhyaḥ ǀ ye ǀ ca ǀ dadati ǁ

06.048.09   (Mandala. Sukta. Rik)

4.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय ।

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥

Samhita Devanagari Nonaccented

त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।

अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥

Samhita Transcription Accented

tvám naścitrá ūtyā́ váso rā́dhāṃsi codaya ǀ

asyá rāyástvámagne rathī́rasi vidā́ gādhám tucé tú naḥ ǁ

Samhita Transcription Nonaccented

tvam naścitra ūtyā vaso rādhāṃsi codaya ǀ

asya rāyastvamagne rathīrasi vidā gādham tuce tu naḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ ।

अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । चित्रः । ऊत्या । वसो इति । राधांसि । चोदय ।

अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ citráḥ ǀ ūtyā́ ǀ váso íti ǀ rā́dhāṃsi ǀ codaya ǀ

asyá ǀ rāyáḥ ǀ tvám ǀ agne ǀ rathī́ḥ ǀ asi ǀ vidā́ḥ ǀ gādhám ǀ tucé ǀ tú ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ citraḥ ǀ ūtyā ǀ vaso iti ǀ rādhāṃsi ǀ codaya ǀ

asya ǀ rāyaḥ ǀ tvam ǀ agne ǀ rathīḥ ǀ asi ǀ vidāḥ ǀ gādham ǀ tuce ǀ tu ǀ naḥ ǁ

06.048.10   (Mandala. Sukta. Rik)

4.8.02.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः ।

अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥

Samhita Devanagari Nonaccented

पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।

अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥

Samhita Transcription Accented

párṣi tokám tánayam partṛ́bhiṣṭvámádabdhairáprayutvabhiḥ ǀ

ágne héḷāṃsi dáivyā yuyodhi nó’devāni hvárāṃsi ca ǁ

Samhita Transcription Nonaccented

parṣi tokam tanayam partṛbhiṣṭvamadabdhairaprayutvabhiḥ ǀ

agne heḷāṃsi daivyā yuyodhi no’devāni hvarāṃsi ca ǁ

Padapatha Devanagari Accented

पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः ।

अग्ने॑ । हेळां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥

Padapatha Devanagari Nonaccented

पर्षि । तोकम् । तनयम् । पर्तृऽभिः । त्वम् । अदब्धैः । अप्रयुत्वऽभिः ।

अग्ने । हेळांसि । दैव्या । युयोधि । नः । अदेवानि । ह्वरांसि । च ॥

Padapatha Transcription Accented

párṣi ǀ tokám ǀ tánayam ǀ partṛ́-bhiḥ ǀ tvám ǀ ádabdhaiḥ ǀ áprayutva-bhiḥ ǀ

ágne ǀ héḷāṃsi ǀ dáivyā ǀ yuyodhi ǀ naḥ ǀ ádevāni ǀ hvárāṃsi ǀ ca ǁ

Padapatha Transcription Nonaccented

parṣi ǀ tokam ǀ tanayam ǀ partṛ-bhiḥ ǀ tvam ǀ adabdhaiḥ ǀ aprayutva-bhiḥ ǀ

agne ǀ heḷāṃsi ǀ daivyā ǀ yuyodhi ǀ naḥ ǀ adevāni ǀ hvarāṃsi ǀ ca ǁ

06.048.11   (Mandala. Sukta. Rik)

4.8.03.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ ।

सृ॒जध्व॒मन॑पस्फुरां ॥

Samhita Devanagari Nonaccented

आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः ।

सृजध्वमनपस्फुरां ॥

Samhita Transcription Accented

ā́ sakhāyaḥ sabardúghām dhenúmajadhvamúpa návyasā vácaḥ ǀ

sṛjádhvamánapasphurām ǁ

Samhita Transcription Nonaccented

ā sakhāyaḥ sabardughām dhenumajadhvamupa navyasā vacaḥ ǀ

sṛjadhvamanapasphurām ǁ

Padapatha Devanagari Accented

आ । स॒खा॒यः॒ । स॒बः॒ऽदुघा॑म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप॑ । नव्य॑सा । वचः॑ ।

सृ॒जध्व॑म् । अन॑पऽस्फुराम् ॥

Padapatha Devanagari Nonaccented

आ । सखायः । सबःऽदुघाम् । धेनुम् । अजध्वम् । उप । नव्यसा । वचः ।

सृजध्वम् । अनपऽस्फुराम् ॥

Padapatha Transcription Accented

ā́ ǀ sakhāyaḥ ǀ sabaḥ-dúghām ǀ dhenúm ǀ ajadhvam ǀ úpa ǀ návyasā ǀ vácaḥ ǀ

sṛjádhvam ǀ ánapa-sphurām ǁ

Padapatha Transcription Nonaccented

ā ǀ sakhāyaḥ ǀ sabaḥ-dughām ǀ dhenum ǀ ajadhvam ǀ upa ǀ navyasā ǀ vacaḥ ǀ

sṛjadhvam ǀ anapa-sphurām ǁ

06.048.12   (Mandala. Sukta. Rik)

4.8.03.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त ।

या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥

Samhita Devanagari Nonaccented

या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत ।

या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥

Samhita Transcription Accented

yā́ śárdhāya mā́rutāya svábhānave śrávó’mṛtyu dhúkṣata ǀ

yā́ mṛḷīké marútām turā́ṇām yā́ sumnáirevayā́varī ǁ

Samhita Transcription Nonaccented

yā śardhāya mārutāya svabhānave śravo’mṛtyu dhukṣata ǀ

yā mṛḷīke marutām turāṇām yā sumnairevayāvarī ǁ

Padapatha Devanagari Accented

या । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवे । श्रवः॑ । अमृ॑त्यु । धुक्ष॑त ।

या । मृ॒ळी॒के । म॒रुता॑म् । तु॒राणा॑म् । या । सु॒म्नैः । ए॒व॒ऽयाव॑री ॥

Padapatha Devanagari Nonaccented

या । शर्धाय । मारुताय । स्वऽभानवे । श्रवः । अमृत्यु । धुक्षत ।

या । मृळीके । मरुताम् । तुराणाम् । या । सुम्नैः । एवऽयावरी ॥

Padapatha Transcription Accented

yā́ ǀ śárdhāya ǀ mā́rutāya ǀ svá-bhānave ǀ śrávaḥ ǀ ámṛtyu ǀ dhúkṣata ǀ

yā́ ǀ mṛḷīké ǀ marútām ǀ turā́ṇām ǀ yā́ ǀ sumnáiḥ ǀ eva-yā́varī ǁ

Padapatha Transcription Nonaccented

yā ǀ śardhāya ǀ mārutāya ǀ sva-bhānave ǀ śravaḥ ǀ amṛtyu ǀ dhukṣata ǀ

yā ǀ mṛḷīke ǀ marutām ǀ turāṇām ǀ yā ǀ sumnaiḥ ǀ eva-yāvarī ǁ

06.048.13   (Mandala. Sukta. Rik)

4.8.03.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता ।

धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसं ॥

Samhita Devanagari Nonaccented

भरद्वाजायाव धुक्षत द्विता ।

धेनुं च विश्वदोहसमिषं च विश्वभोजसं ॥

Samhita Transcription Accented

bharádvājāyā́va dhukṣata dvitā́ ǀ

dhenúm ca viśvádohasamíṣam ca viśvábhojasam ǁ

Samhita Transcription Nonaccented

bharadvājāyāva dhukṣata dvitā ǀ

dhenum ca viśvadohasamiṣam ca viśvabhojasam ǁ

Padapatha Devanagari Accented

भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता ।

धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥

Padapatha Devanagari Nonaccented

भरत्ऽवाजाय । अव । धुक्षत । द्विता ।

धेनुम् । च । विश्वऽदोहसम् । इषम् । च । विश्वऽभोजसम् ॥

Padapatha Transcription Accented

bharát-vājāya ǀ áva ǀ dhukṣata ǀ dvitā́ ǀ

dhenúm ǀ ca ǀ viśvá-dohasam ǀ íṣam ǀ ca ǀ viśvá-bhojasam ǁ

Padapatha Transcription Nonaccented

bharat-vājāya ǀ ava ǀ dhukṣata ǀ dvitā ǀ

dhenum ǀ ca ǀ viśva-dohasam ǀ iṣam ǀ ca ǀ viśva-bhojasam ǁ

06.048.14   (Mandala. Sukta. Rik)

4.8.03.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं व॒ इंद्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिनं॑ ।

अ॒र्य॒मणं॒ न मं॒द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥

Samhita Devanagari Nonaccented

तं व इंद्रं न सुक्रतुं वरुणमिव मायिनं ।

अर्यमणं न मंद्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥

Samhita Transcription Accented

tám va índram ná sukrátum váruṇamiva māyínam ǀ

aryamáṇam ná mandrám sṛprábhojasam víṣṇum ná stuṣa ādíśe ǁ

Samhita Transcription Nonaccented

tam va indram na sukratum varuṇamiva māyinam ǀ

aryamaṇam na mandram sṛprabhojasam viṣṇum na stuṣa ādiśe ǁ

Padapatha Devanagari Accented

तम् । वः॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑णम्ऽइव । मा॒यिन॑म् ।

अ॒र्य॒मण॑म् । न । म॒न्द्रम् । सृ॒प्रऽभो॑जसम् । विष्णु॑म् । न । स्तु॒षे॒ । आ॒ऽदिशे॑ ॥

Padapatha Devanagari Nonaccented

तम् । वः । इन्द्रम् । न । सुऽक्रतुम् । वरुणम्ऽइव । मायिनम् ।

अर्यमणम् । न । मन्द्रम् । सृप्रऽभोजसम् । विष्णुम् । न । स्तुषे । आऽदिशे ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ índram ǀ ná ǀ su-krátum ǀ váruṇam-iva ǀ māyínam ǀ

aryamáṇam ǀ ná ǀ mandrám ǀ sṛprá-bhojasam ǀ víṣṇum ǀ ná ǀ stuṣe ǀ ā-díśe ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ indram ǀ na ǀ su-kratum ǀ varuṇam-iva ǀ māyinam ǀ

aryamaṇam ǀ na ǀ mandram ǀ sṛpra-bhojasam ǀ viṣṇum ǀ na ǀ stuṣe ǀ ā-diśe ǁ

06.048.15   (Mandala. Sukta. Rik)

4.8.03.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता ।

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥

Samhita Devanagari Nonaccented

त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता ।

सं सहस्रा कारिषच्चर्षणिभ्य आँ आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥

Samhita Transcription Accented

tveṣám śárdho ná mā́rutam tuviṣváṇyanarvā́ṇam pūṣáṇam sám yáthā śatā́ ǀ

sám sahásrā kā́riṣaccarṣaṇíbhya ā́m̐ āvírgūḷhā́ vásū karatsuvédā no vásū karat ǁ

Samhita Transcription Nonaccented

tveṣam śardho na mārutam tuviṣvaṇyanarvāṇam pūṣaṇam sam yathā śatā ǀ

sam sahasrā kāriṣaccarṣaṇibhya ām̐ āvirgūḷhā vasū karatsuvedā no vasū karat ǁ

Padapatha Devanagari Accented

त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता ।

सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥

Padapatha Devanagari Nonaccented

त्वेषम् । शर्धः । न । मारुतम् । तुविऽस्वनि । अनर्वाणम् । पूषणम् । सम् । यथा । शता ।

सम् । सहस्रा । कारिषत् । चर्षणिऽभ्यः । आ । आविः । गूळ्हा । वसु । करत् । सुऽवेदा । नः । वसु । करत् ॥

Padapatha Transcription Accented

tveṣám ǀ śárdhaḥ ǀ ná ǀ mā́rutam ǀ tuvi-sváni ǀ anarvā́ṇam ǀ pūṣáṇam ǀ sám ǀ yáthā ǀ śatā́ ǀ

sám ǀ sahásrā ǀ kā́riṣat ǀ carṣaṇí-bhyaḥ ǀ ā́ ǀ āvíḥ ǀ gūḷhā́ ǀ vásu ǀ karat ǀ su-védā ǀ naḥ ǀ vásu ǀ karat ǁ

Padapatha Transcription Nonaccented

tveṣam ǀ śardhaḥ ǀ na ǀ mārutam ǀ tuvi-svani ǀ anarvāṇam ǀ pūṣaṇam ǀ sam ǀ yathā ǀ śatā ǀ

sam ǀ sahasrā ǀ kāriṣat ǀ carṣaṇi-bhyaḥ ǀ ā ǀ āviḥ ǀ gūḷhā ǀ vasu ǀ karat ǀ su-vedā ǀ naḥ ǀ vasu ǀ karat ǁ

06.048.16   (Mandala. Sukta. Rik)

4.8.03.06    (Ashtaka. Adhyaya. Varga. Rik)

06.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे ।

अ॒घा अ॒र्यो अरा॑तयः ॥

Samhita Devanagari Nonaccented

आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।

अघा अर्यो अरातयः ॥

Samhita Transcription Accented

ā́ mā pūṣannúpa drava śáṃsiṣam nú te apikarṇá āghṛṇe ǀ

aghā́ aryó árātayaḥ ǁ

Samhita Transcription Nonaccented

ā mā pūṣannupa drava śaṃsiṣam nu te apikarṇa āghṛṇe ǀ

aghā aryo arātayaḥ ǁ

Padapatha Devanagari Accented

आ । मा॒ । पू॒ष॒न् । उप॑ । द्र॒व॒ । शंसि॑षम् । नु । ते॒ । अ॒पि॒ऽक॒र्णे । आ॒घृ॒णे॒ ।

अ॒घाः । अ॒र्यः । अरा॑तयः ॥

Padapatha Devanagari Nonaccented

आ । मा । पूषन् । उप । द्रव । शंसिषम् । नु । ते । अपिऽकर्णे । आघृणे ।

अघाः । अर्यः । अरातयः ॥

Padapatha Transcription Accented

ā́ ǀ mā ǀ pūṣan ǀ úpa ǀ drava ǀ śáṃsiṣam ǀ nú ǀ te ǀ api-karṇé ǀ āghṛṇe ǀ

aghā́ḥ ǀ aryáḥ ǀ árātayaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ mā ǀ pūṣan ǀ upa ǀ drava ǀ śaṃsiṣam ǀ nu ǀ te ǀ api-karṇe ǀ āghṛṇe ǀ

aghāḥ ǀ aryaḥ ǀ arātayaḥ ǁ

06.048.17   (Mandala. Sukta. Rik)

4.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा का॑कं॒बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः ।

मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥

Samhita Devanagari Nonaccented

मा काकंबीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः ।

मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥

Samhita Transcription Accented

mā́ kākambī́ramúdvṛho vánaspátimáśastīrví hí nī́naśaḥ ǀ

mótá sū́ro áha evā́ caná grīvā́ ādádhate véḥ ǁ

Samhita Transcription Nonaccented

mā kākambīramudvṛho vanaspatimaśastīrvi hi nīnaśaḥ ǀ

mota sūro aha evā cana grīvā ādadhate veḥ ǁ

Padapatha Devanagari Accented

मा । का॒क॒म्बीर॑म् । उत् । वृ॒हः॒ । वन॒स्पति॑म् । अश॑स्तीः । वि । हि । नीन॑शः ।

मा । उ॒त । सूरः॑ । अह॒रिति॑ । ए॒व । च॒न । ग्री॒वाः । आ॒ऽदध॑ते । वेरिति॒ वेः ॥

Padapatha Devanagari Nonaccented

मा । काकम्बीरम् । उत् । वृहः । वनस्पतिम् । अशस्तीः । वि । हि । नीनशः ।

मा । उत । सूरः । अहरिति । एव । चन । ग्रीवाः । आऽदधते । वेरिति वेः ॥

Padapatha Transcription Accented

mā́ ǀ kākambī́ram ǀ út ǀ vṛhaḥ ǀ vánaspátim ǀ áśastīḥ ǀ ví ǀ hí ǀ nī́naśaḥ ǀ

mā́ ǀ utá ǀ sū́raḥ ǀ áharíti ǀ evá ǀ caná ǀ grīvā́ḥ ǀ ā-dádhate ǀ véríti véḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ kākambīram ǀ ut ǀ vṛhaḥ ǀ vanaspatim ǀ aśastīḥ ǀ vi ǀ hi ǀ nīnaśaḥ ǀ

mā ǀ uta ǀ sūraḥ ǀ ahariti ǀ eva ǀ cana ǀ grīvāḥ ǀ ā-dadhate ǀ veriti veḥ ǁ

06.048.18   (Mandala. Sukta. Rik)

4.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यं ।

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥

Samhita Devanagari Nonaccented

दृतेरिव तेऽवृकमस्तु सख्यं ।

अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥

Samhita Transcription Accented

dṛ́teriva te’vṛkámastu sakhyám ǀ

ácchidrasya dadhanvátaḥ súpūrṇasya dadhanvátaḥ ǁ

Samhita Transcription Nonaccented

dṛteriva te’vṛkamastu sakhyam ǀ

acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ǁ

Padapatha Devanagari Accented

दृतेः॑ऽइव । ते॒ । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् ।

अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥

Padapatha Devanagari Nonaccented

दृतेःऽइव । ते । अवृकम् । अस्तु । सख्यम् ।

अच्छिद्रस्य । दधन्ऽवतः । सुऽपूर्णस्य । दधन्ऽवतः ॥

Padapatha Transcription Accented

dṛ́teḥ-iva ǀ te ǀ avṛkám ǀ astu ǀ sakhyám ǀ

ácchidrasya ǀ dadhan-vátaḥ ǀ sú-pūrṇasya ǀ dadhan-vátaḥ ǁ

Padapatha Transcription Nonaccented

dṛteḥ-iva ǀ te ǀ avṛkam ǀ astu ǀ sakhyam ǀ

acchidrasya ǀ dadhan-vataḥ ǀ su-pūrṇasya ǀ dadhan-vataḥ ǁ

06.048.19   (Mandala. Sukta. Rik)

4.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या ।

अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥

Samhita Devanagari Nonaccented

परो हि मर्त्यैरसि समो देवैरुत श्रिया ।

अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा ॥

Samhita Transcription Accented

paró hí mártyairási samó deváirutá śriyā́ ǀ

abhí khyaḥ pūṣanpṛ́tanāsu nastvámávā nūnám yáthā purā́ ǁ

Samhita Transcription Nonaccented

paro hi martyairasi samo devairuta śriyā ǀ

abhi khyaḥ pūṣanpṛtanāsu nastvamavā nūnam yathā purā ǁ

Padapatha Devanagari Accented

प॒रः । हि । मर्त्यैः॑ । असि॑ । स॒मः । दे॒वैः । उ॒त । श्रि॒या ।

अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत॑नासु । नः॒ । त्वम् । अव॑ । नू॒नम् । यथा॑ । पु॒रा ॥

Padapatha Devanagari Nonaccented

परः । हि । मर्त्यैः । असि । समः । देवैः । उत । श्रिया ।

अभि । ख्यः । पूषन् । पृतनासु । नः । त्वम् । अव । नूनम् । यथा । पुरा ॥

Padapatha Transcription Accented

paráḥ ǀ hí ǀ mártyaiḥ ǀ ási ǀ samáḥ ǀ deváiḥ ǀ utá ǀ śriyā́ ǀ

abhí ǀ khyaḥ ǀ pūṣan ǀ pṛ́tanāsu ǀ naḥ ǀ tvám ǀ áva ǀ nūnám ǀ yáthā ǀ purā́ ǁ

Padapatha Transcription Nonaccented

paraḥ ǀ hi ǀ martyaiḥ ǀ asi ǀ samaḥ ǀ devaiḥ ǀ uta ǀ śriyā ǀ

abhi ǀ khyaḥ ǀ pūṣan ǀ pṛtanāsu ǀ naḥ ǀ tvam ǀ ava ǀ nūnam ǀ yathā ǀ purā ǁ

06.048.20   (Mandala. Sukta. Rik)

4.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ ।

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥

Samhita Devanagari Nonaccented

वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता ।

देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥

Samhita Transcription Accented

vāmī́ vāmásya dhūtayaḥ práṇītirastu sūnṛ́tā ǀ

devásya vā maruto mártyasya vejānásya prayajyavaḥ ǁ

Samhita Transcription Nonaccented

vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā ǀ

devasya vā maruto martyasya vejānasya prayajyavaḥ ǁ

Padapatha Devanagari Accented

वा॒मी । वा॒मस्य॑ । धू॒त॒यः॒ । प्रऽनी॑तिः । अ॒स्तु॒ । सू॒नृता॑ ।

दे॒वस्य॑ । वा॒ । म॒रु॒तः॒ । मर्त्य॑स्य । वा॒ । ई॒जा॒नस्य॑ । प्र॒ऽय॒ज्य॒वः॒ ॥

Padapatha Devanagari Nonaccented

वामी । वामस्य । धूतयः । प्रऽनीतिः । अस्तु । सूनृता ।

देवस्य । वा । मरुतः । मर्त्यस्य । वा । ईजानस्य । प्रऽयज्यवः ॥

Padapatha Transcription Accented

vāmī́ ǀ vāmásya ǀ dhūtayaḥ ǀ prá-nītiḥ ǀ astu ǀ sūnṛ́tā ǀ

devásya ǀ vā ǀ marutaḥ ǀ mártyasya ǀ vā ǀ ījānásya ǀ pra-yajyavaḥ ǁ

Padapatha Transcription Nonaccented

vāmī ǀ vāmasya ǀ dhūtayaḥ ǀ pra-nītiḥ ǀ astu ǀ sūnṛtā ǀ

devasya ǀ vā ǀ marutaḥ ǀ martyasya ǀ vā ǀ ījānasya ǀ pra-yajyavaḥ ǁ

06.048.21   (Mandala. Sukta. Rik)

4.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ ।

त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥

Samhita Devanagari Nonaccented

सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।

त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥

Samhita Transcription Accented

sadyáścidyásya carkṛtíḥ pári dyā́m devó náiti sū́ryaḥ ǀ

tveṣám śávo dadhire nā́ma yajñíyam marúto vṛtrahám śávo jyéṣṭham vṛtrahám śávaḥ ǁ

Samhita Transcription Nonaccented

sadyaścidyasya carkṛtiḥ pari dyām devo naiti sūryaḥ ǀ

tveṣam śavo dadhire nāma yajñiyam maruto vṛtraham śavo jyeṣṭham vṛtraham śavaḥ ǁ

Padapatha Devanagari Accented

स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ ।

त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृत्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृत्र॒ऽहम् । शवः॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । चित् । यस्य । चर्कृतिः । परि । द्याम् । देवः । न । एति । सूर्यः ।

त्वेषम् । शवः । दधिरे । नाम । यज्ञियम् । मरुतः । वृत्रऽहम् । शवः । ज्येष्ठम् । वृत्रऽहम् । शवः ॥

Padapatha Transcription Accented

sadyáḥ ǀ cit ǀ yásya ǀ carkṛtíḥ ǀ pári ǀ dyā́m ǀ deváḥ ǀ ná ǀ éti ǀ sū́ryaḥ ǀ

tveṣám ǀ śávaḥ ǀ dadhire ǀ nā́ma ǀ yajñíyam ǀ marútaḥ ǀ vṛ́tra-hám ǀ śávaḥ ǀ jyéṣṭham ǀ vṛ́tra-hám ǀ śávaḥ ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ cit ǀ yasya ǀ carkṛtiḥ ǀ pari ǀ dyām ǀ devaḥ ǀ na ǀ eti ǀ sūryaḥ ǀ

tveṣam ǀ śavaḥ ǀ dadhire ǀ nāma ǀ yajñiyam ǀ marutaḥ ǀ vṛtra-ham ǀ śavaḥ ǀ jyeṣṭham ǀ vṛtra-ham ǀ śavaḥ ǁ

06.048.22   (Mandala. Sukta. Rik)

4.8.04.06    (Ashtaka. Adhyaya. Varga. Rik)

06.04.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत ।

पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥

Samhita Devanagari Nonaccented

सकृद्ध द्यौरजायत सकृद्भूमिरजायत ।

पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥

Samhita Transcription Accented

sakṛ́ddha dyáurajāyata sakṛ́dbhū́mirajāyata ǀ

pṛ́śnyā dugdhám sakṛ́tpáyastádanyó nā́nu jāyate ǁ

Samhita Transcription Nonaccented

sakṛddha dyaurajāyata sakṛdbhūmirajāyata ǀ

pṛśnyā dugdham sakṛtpayastadanyo nānu jāyate ǁ

Padapatha Devanagari Accented

स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ ।

पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत ।

पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते ॥

Padapatha Transcription Accented

sakṛ́t ǀ ha ǀ dyáuḥ ǀ ajāyata ǀ sakṛ́t ǀ bhū́miḥ ǀ ajāyata ǀ

pṛ́śnyāḥ ǀ dugdhám ǀ sakṛ́t ǀ páyaḥ ǀ tát ǀ anyáḥ ǀ ná ǀ ánu ǀ jāyate ǁ

Padapatha Transcription Nonaccented

sakṛt ǀ ha ǀ dyauḥ ǀ ajāyata ǀ sakṛt ǀ bhūmiḥ ǀ ajāyata ǀ

pṛśnyāḥ ǀ dugdham ǀ sakṛt ǀ payaḥ ǀ tat ǀ anyaḥ ǀ na ǀ anu ǀ jāyate ǁ