SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 49

 

1. Info

To:    viśvedevās
From:   ṛjiśvan bhāradvāja
Metres:   1st set of styles: triṣṭup (1, 3, 4, 10, 11); nicṛttriṣṭup (5, 6, 9, 13); svarāṭpaṅkti (2, 14); virāṭtrisṭup (8, 12); brāhmyuṣnik (7); atijagatī (15)

2nd set of styles: triṣṭubh (1-14); śakvarī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.049.01   (Mandala. Sukta. Rik)

4.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यंता॑ ।

त आ ग॑मंतु॒ त इ॒ह श्रु॑वंतु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥

Samhita Devanagari Nonaccented

स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयंता ।

त आ गमंतु त इह श्रुवंतु सुक्षत्रासो वरुणो मित्रो अग्निः ॥

Samhita Transcription Accented

stuṣé jánam suvratám návyasībhirgīrbhírmitrā́váruṇā sumnayántā ǀ

tá ā́ gamantu tá ihá śruvantu sukṣatrā́so váruṇo mitró agníḥ ǁ

Samhita Transcription Nonaccented

stuṣe janam suvratam navyasībhirgīrbhirmitrāvaruṇā sumnayantā ǀ

ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ ǁ

Padapatha Devanagari Accented

स्तु॒षे । जन॑म् । सु॒ऽव्र॒तम् । नव्य॑सीभिः । गीः॒ऽभिः । मि॒त्रावरु॑णा । सु॒म्न॒ऽयन्ता॑ ।

ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । सु॒ऽक्ष॒त्रासः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

स्तुषे । जनम् । सुऽव्रतम् । नव्यसीभिः । गीःऽभिः । मित्रावरुणा । सुम्नऽयन्ता ।

ते । आ । गमन्तु । ते । इह । श्रुवन्तु । सुऽक्षत्रासः । वरुणः । मित्रः । अग्निः ॥

Padapatha Transcription Accented

stuṣé ǀ jánam ǀ su-vratám ǀ návyasībhiḥ ǀ gīḥ-bhíḥ ǀ mitrā́váruṇā ǀ sumna-yántā ǀ

té ǀ ā́ ǀ gamantu ǀ té ǀ ihá ǀ śruvantu ǀ su-kṣatrā́saḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

stuṣe ǀ janam ǀ su-vratam ǀ navyasībhiḥ ǀ gīḥ-bhiḥ ǀ mitrāvaruṇā ǀ sumna-yantā ǀ

te ǀ ā ǀ gamantu ǀ te ǀ iha ǀ śruvantu ǀ su-kṣatrāsaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǁ

06.049.02   (Mandala. Sukta. Rik)

4.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः ।

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥

Samhita Devanagari Nonaccented

विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः ।

दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥

Samhita Transcription Accented

viśóviśa ī́ḍyamadhvaréṣvádṛptakratumaratím yuvatyóḥ ǀ

diváḥ śíśum sáhasaḥ sūnúmagním yajñásya ketúmaruṣám yájadhyai ǁ

Samhita Transcription Nonaccented

viśoviśa īḍyamadhvareṣvadṛptakratumaratim yuvatyoḥ ǀ

divaḥ śiśum sahasaḥ sūnumagnim yajñasya ketumaruṣam yajadhyai ǁ

Padapatha Devanagari Accented

वि॒शःऽवि॑शः । ईड्य॑म् । अ॒ध्व॒रेषु॑ । अदृ॑प्तऽक्रतुम् । अ॒र॒तिम् । यु॒व॒त्योः ।

दि॒वः । शिशु॑म् । सह॑सः । सू॒नुम् । अ॒ग्निम् । य॒ज्ञस्य॑ । के॒तुम् । अ॒रु॒षम् । यज॑ध्यै ॥

Padapatha Devanagari Nonaccented

विशःऽविशः । ईड्यम् । अध्वरेषु । अदृप्तऽक्रतुम् । अरतिम् । युवत्योः ।

दिवः । शिशुम् । सहसः । सूनुम् । अग्निम् । यज्ञस्य । केतुम् । अरुषम् । यजध्यै ॥

Padapatha Transcription Accented

viśáḥ-viśaḥ ǀ ī́ḍyam ǀ adhvaréṣu ǀ ádṛpta-kratum ǀ aratím ǀ yuvatyóḥ ǀ

diváḥ ǀ śíśum ǀ sáhasaḥ ǀ sūnúm ǀ agním ǀ yajñásya ǀ ketúm ǀ aruṣám ǀ yájadhyai ǁ

Padapatha Transcription Nonaccented

viśaḥ-viśaḥ ǀ īḍyam ǀ adhvareṣu ǀ adṛpta-kratum ǀ aratim ǀ yuvatyoḥ ǀ

divaḥ ǀ śiśum ǀ sahasaḥ ǀ sūnum ǀ agnim ǀ yajñasya ǀ ketum ǀ aruṣam ǀ yajadhyai ǁ

06.049.03   (Mandala. Sukta. Rik)

4.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या ।

मि॒थ॒स्तुरा॑ वि॒चरं॑ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥

Samhita Devanagari Nonaccented

अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या ।

मिथस्तुरा विचरंती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥

Samhita Transcription Accented

aruṣásya duhitárā vírūpe stṛ́bhiranyā́ pipiśé sū́ro anyā́ ǀ

mithastúrā vicárantī pāvaké mánma śrutám nakṣata ṛcyámāne ǁ

Samhita Transcription Nonaccented

aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā ǀ

mithasturā vicarantī pāvake manma śrutam nakṣata ṛcyamāne ǁ

Padapatha Devanagari Accented

अ॒रु॒षस्य॑ । दु॒हि॒तरा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । स्तृऽभिः॑ । अ॒न्या । पि॒पि॒शे । सूरः॑ । अ॒न्या ।

मि॒थः॒ऽतुरा॑ । वि॒चर॑न्ती॒ इति॑ वि॒ऽचर॑न्ती । पा॒व॒के इति॑ । मन्म॑ । श्रु॒तम् । न॒क्ष॒तः॒ । ऋ॒च्यमा॑ने॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अरुषस्य । दुहितरा । विरूपे इति विऽरूपे । स्तृऽभिः । अन्या । पिपिशे । सूरः । अन्या ।

मिथःऽतुरा । विचरन्ती इति विऽचरन्ती । पावके इति । मन्म । श्रुतम् । नक्षतः । ऋच्यमाने इति ॥

Padapatha Transcription Accented

aruṣásya ǀ duhitárā ǀ vírūpe íti ví-rūpe ǀ stṛ́-bhiḥ ǀ anyā́ ǀ pipiśé ǀ sū́raḥ ǀ anyā́ ǀ

mithaḥ-túrā ǀ vicárantī íti vi-cárantī ǀ pāvaké íti ǀ mánma ǀ śrutám ǀ nakṣataḥ ǀ ṛcyámāne íti ǁ

Padapatha Transcription Nonaccented

aruṣasya ǀ duhitarā ǀ virūpe iti vi-rūpe ǀ stṛ-bhiḥ ǀ anyā ǀ pipiśe ǀ sūraḥ ǀ anyā ǀ

mithaḥ-turā ǀ vicarantī iti vi-carantī ǀ pāvake iti ǀ manma ǀ śrutam ǀ nakṣataḥ ǀ ṛcyamāne iti ǁ

06.049.04   (Mandala. Sukta. Rik)

4.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्रां ।

द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥

Samhita Devanagari Nonaccented

प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्रां ।

द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥

Samhita Transcription Accented

prá vāyúmácchā bṛhatī́ manīṣā́ bṛhádrayim viśvávāram rathaprā́m ǀ

dyutádyāmā niyútaḥ pátyamānaḥ kavíḥ kavímiyakṣasi prayajyo ǁ

Samhita Transcription Nonaccented

pra vāyumacchā bṛhatī manīṣā bṛhadrayim viśvavāram rathaprām ǀ

dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo ǁ

Padapatha Devanagari Accented

प्र । वा॒युम् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । बृ॒हत्ऽर॑यिम् । वि॒श्वऽवा॑रम् । र॒थ॒ऽप्राम् ।

द्यु॒तत्ऽया॑मा । नि॒ऽयुतः॑ । पत्य॑मानः । क॒विः । क॒विम् । इ॒य॒क्ष॒सि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥

Padapatha Devanagari Nonaccented

प्र । वायुम् । अच्छ । बृहती । मनीषा । बृहत्ऽरयिम् । विश्वऽवारम् । रथऽप्राम् ।

द्युतत्ऽयामा । निऽयुतः । पत्यमानः । कविः । कविम् । इयक्षसि । प्रयज्यो इति प्रऽयज्यो ॥

Padapatha Transcription Accented

prá ǀ vāyúm ǀ áccha ǀ bṛhatī́ ǀ manīṣā́ ǀ bṛhát-rayim ǀ viśvá-vāram ǀ ratha-prā́m ǀ

dyutát-yāmā ǀ ni-yútaḥ ǀ pátyamānaḥ ǀ kavíḥ ǀ kavím ǀ iyakṣasi ǀ prayajyo íti pra-yajyo ǁ

Padapatha Transcription Nonaccented

pra ǀ vāyum ǀ accha ǀ bṛhatī ǀ manīṣā ǀ bṛhat-rayim ǀ viśva-vāram ǀ ratha-prām ǀ

dyutat-yāmā ǀ ni-yutaḥ ǀ patyamānaḥ ǀ kaviḥ ǀ kavim ǀ iyakṣasi ǀ prayajyo iti pra-yajyo ǁ

06.049.05   (Mandala. Sukta. Rik)

4.8.05.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः ।

येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

Samhita Devanagari Nonaccented

स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः ।

येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥

Samhita Transcription Accented

sá me vápuśchadayadaśvínoryó rátho virúkmānmánasā yujānáḥ ǀ

yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ǁ

Samhita Transcription Nonaccented

sa me vapuśchadayadaśvinoryo ratho virukmānmanasā yujānaḥ ǀ

yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ǁ

Padapatha Devanagari Accented

सः । मे॒ । वपुः॑ । छ॒द॒य॒त् । अ॒श्विनोः॑ । यः । रथः॑ । वि॒रुक्मा॑न् । मन॑सा । यु॒जा॒नः ।

येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥

Padapatha Devanagari Nonaccented

सः । मे । वपुः । छदयत् । अश्विनोः । यः । रथः । विरुक्मान् । मनसा । युजानः ।

येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥

Padapatha Transcription Accented

sáḥ ǀ me ǀ vápuḥ ǀ chadayat ǀ aśvínoḥ ǀ yáḥ ǀ ráthaḥ ǀ virúkmān ǀ mánasā ǀ yujānáḥ ǀ

yéna ǀ narā ǀ nāsatyā ǀ iṣayádhyai ǀ vartíḥ ǀ yātháḥ ǀ tánayāya ǀ tmáne ǀ ca ǁ

Padapatha Transcription Nonaccented

saḥ ǀ me ǀ vapuḥ ǀ chadayat ǀ aśvinoḥ ǀ yaḥ ǀ rathaḥ ǀ virukmān ǀ manasā ǀ yujānaḥ ǀ

yena ǀ narā ǀ nāsatyā ǀ iṣayadhyai ǀ vartiḥ ǀ yāthaḥ ǀ tanayāya ǀ tmane ǀ ca ǁ

06.049.06   (Mandala. Sukta. Rik)

4.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि ।

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वं ॥

Samhita Devanagari Nonaccented

पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि ।

सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वं ॥

Samhita Transcription Accented

párjanyavātā vṛṣabhā pṛthivyā́ḥ púrīṣāṇi jinvatamápyāni ǀ

sátyaśrutaḥ kavayo yásya gīrbhírjágataḥ sthātarjágadā́ kṛṇudhvam ǁ

Samhita Transcription Nonaccented

parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni ǀ

satyaśrutaḥ kavayo yasya gīrbhirjagataḥ sthātarjagadā kṛṇudhvam ǁ

Padapatha Devanagari Accented

पर्ज॑न्यवाता । वृ॒ष॒भा॒ । पृ॒थि॒व्याः । पुरी॑षाणि । जि॒न्व॒त॒म् । अप्या॑नि ।

सत्य॑ऽश्रुतः । क॒व॒यः॒ । यस्य॑ । गीः॒ऽभिः । जग॑तः । स्था॒तः॒ । जग॑त् । आ । कृ॒णु॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

पर्जन्यवाता । वृषभा । पृथिव्याः । पुरीषाणि । जिन्वतम् । अप्यानि ।

सत्यऽश्रुतः । कवयः । यस्य । गीःऽभिः । जगतः । स्थातः । जगत् । आ । कृणुध्वम् ॥

Padapatha Transcription Accented

párjanyavātā ǀ vṛṣabhā ǀ pṛthivyā́ḥ ǀ púrīṣāṇi ǀ jinvatam ǀ ápyāni ǀ

sátya-śrutaḥ ǀ kavayaḥ ǀ yásya ǀ gīḥ-bhíḥ ǀ jágataḥ ǀ sthātaḥ ǀ jágat ǀ ā́ ǀ kṛṇudhvam ǁ

Padapatha Transcription Nonaccented

parjanyavātā ǀ vṛṣabhā ǀ pṛthivyāḥ ǀ purīṣāṇi ǀ jinvatam ǀ apyāni ǀ

satya-śrutaḥ ǀ kavayaḥ ǀ yasya ǀ gīḥ-bhiḥ ǀ jagataḥ ǀ sthātaḥ ǀ jagat ǀ ā ǀ kṛṇudhvam ǁ

06.049.07   (Mandala. Sukta. Rik)

4.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् ।

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥

Samhita Devanagari Nonaccented

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।

ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥

Samhita Transcription Accented

pā́vīravī kanyā́ citrā́yuḥ sárasvatī vīrápatnī dhíyam dhāt ǀ

gnā́bhirácchidram śaraṇám sajóṣā durādhárṣam gṛṇaté śárma yaṃsat ǁ

Samhita Transcription Nonaccented

pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyam dhāt ǀ

gnābhiracchidram śaraṇam sajoṣā durādharṣam gṛṇate śarma yaṃsat ǁ

Padapatha Devanagari Accented

पावी॑रवी । क॒न्या॑ । चि॒त्रऽआ॑युः । सर॑स्वती । वी॒रऽप॑त्नी । धिय॑म् । धा॒त् ।

ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒ऽजोषाः॑ । दुः॒ऽआ॒धर्ष॑म् । गृ॒ण॒ते । शर्म॑ । यं॒स॒त् ॥

Padapatha Devanagari Nonaccented

पावीरवी । कन्या । चित्रऽआयुः । सरस्वती । वीरऽपत्नी । धियम् । धात् ।

ग्नाभिः । अच्छिद्रम् । शरणम् । सऽजोषाः । दुःऽआधर्षम् । गृणते । शर्म । यंसत् ॥

Padapatha Transcription Accented

pā́vīravī ǀ kanyā́ ǀ citrá-āyuḥ ǀ sárasvatī ǀ vīrá-patnī ǀ dhíyam ǀ dhāt ǀ

gnā́bhiḥ ǀ ácchidram ǀ śaraṇám ǀ sa-jóṣāḥ ǀ duḥ-ādhárṣam ǀ gṛṇaté ǀ śárma ǀ yaṃsat ǁ

Padapatha Transcription Nonaccented

pāvīravī ǀ kanyā ǀ citra-āyuḥ ǀ sarasvatī ǀ vīra-patnī ǀ dhiyam ǀ dhāt ǀ

gnābhiḥ ǀ acchidram ǀ śaraṇam ǀ sa-joṣāḥ ǀ duḥ-ādharṣam ǀ gṛṇate ǀ śarma ǀ yaṃsat ǁ

06.049.08   (Mandala. Sukta. Rik)

4.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कं ।

स नो॑ रासच्छु॒रुध॑श्चं॒द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥

Samhita Devanagari Nonaccented

पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कं ।

स नो रासच्छुरुधश्चंद्राग्रा धियंधियं सीषधाति प्र पूषा ॥

Samhita Transcription Accented

patháspathaḥ páripatim vacasyā́ kā́mena kṛtó abhyā́naḷarkám ǀ

sá no rāsacchurúdhaścandrā́grā dhíyaṃdhiyam sīṣadhāti prá pūṣā́ ǁ

Samhita Transcription Nonaccented

pathaspathaḥ paripatim vacasyā kāmena kṛto abhyānaḷarkam ǀ

sa no rāsacchurudhaścandrāgrā dhiyaṃdhiyam sīṣadhāti pra pūṣā ǁ

Padapatha Devanagari Accented

प॒थःऽप॑थः । परि॑ऽपतिम् । व॒च॒स्या । कामे॑न । कृ॒तः । अ॒भि । आ॒न॒ट् । अ॒र्कम् ।

सः । नः॒ । रा॒स॒त् । शु॒रुधः॑ । च॒न्द्रऽअ॑ग्राः । धिय॑म्ऽधियम् । सी॒स॒धा॒ति॒ । प्र । पू॒षा ॥

Padapatha Devanagari Nonaccented

पथःऽपथः । परिऽपतिम् । वचस्या । कामेन । कृतः । अभि । आनट् । अर्कम् ।

सः । नः । रासत् । शुरुधः । चन्द्रऽअग्राः । धियम्ऽधियम् । सीसधाति । प्र । पूषा ॥

Padapatha Transcription Accented

patháḥ-pathaḥ ǀ pári-patim ǀ vacasyā́ ǀ kā́mena ǀ kṛtáḥ ǀ abhí ǀ ānaṭ ǀ arkám ǀ

sáḥ ǀ naḥ ǀ rāsat ǀ śurúdhaḥ ǀ candrá-agrāḥ ǀ dhíyam-dhiyam ǀ sīsadhāti ǀ prá ǀ pūṣā́ ǁ

Padapatha Transcription Nonaccented

pathaḥ-pathaḥ ǀ pari-patim ǀ vacasyā ǀ kāmena ǀ kṛtaḥ ǀ abhi ǀ ānaṭ ǀ arkam ǀ

saḥ ǀ naḥ ǀ rāsat ǀ śurudhaḥ ǀ candra-agrāḥ ǀ dhiyam-dhiyam ǀ sīsadhāti ǀ pra ǀ pūṣā ǁ

06.049.09   (Mandala. Sukta. Rik)

4.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्वं॑ ।

होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥

Samhita Devanagari Nonaccented

प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वं ।

होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥

Samhita Transcription Accented

prathamabhā́jam yaśásam vayodhā́m supāṇím devám sugábhastimṛ́bhvam ǀ

hótā yakṣadyajatám pastyā́nāmagnístváṣṭāram suhávam vibhā́vā ǁ

Samhita Transcription Nonaccented

prathamabhājam yaśasam vayodhām supāṇim devam sugabhastimṛbhvam ǀ

hotā yakṣadyajatam pastyānāmagnistvaṣṭāram suhavam vibhāvā ǁ

Padapatha Devanagari Accented

प्र॒थ॒म॒ऽभाज॑म् । य॒शस॑म् । व॒यः॒ऽधाम् । सु॒ऽपा॒णिम् । दे॒वम् । सु॒ऽगभ॑स्तिम् । ऋभ्व॑म् ।

होता॑ । य॒क्ष॒त् । य॒ज॒तम् । प॒स्त्या॑नाम् । अ॒ग्निः । त्वष्टा॑रम् । सु॒ऽहव॑म् । वि॒भाऽवा॑ ॥

Padapatha Devanagari Nonaccented

प्रथमऽभाजम् । यशसम् । वयःऽधाम् । सुऽपाणिम् । देवम् । सुऽगभस्तिम् । ऋभ्वम् ।

होता । यक्षत् । यजतम् । पस्त्यानाम् । अग्निः । त्वष्टारम् । सुऽहवम् । विभाऽवा ॥

Padapatha Transcription Accented

prathama-bhā́jam ǀ yaśásam ǀ vayaḥ-dhā́m ǀ su-pāṇím ǀ devám ǀ su-gábhastim ǀ ṛ́bhvam ǀ

hótā ǀ yakṣat ǀ yajatám ǀ pastyā́nām ǀ agníḥ ǀ tváṣṭāram ǀ su-hávam ǀ vibhā́-vā ǁ

Padapatha Transcription Nonaccented

prathama-bhājam ǀ yaśasam ǀ vayaḥ-dhām ǀ su-pāṇim ǀ devam ǀ su-gabhastim ǀ ṛbhvam ǀ

hotā ǀ yakṣat ǀ yajatam ǀ pastyānām ǀ agniḥ ǀ tvaṣṭāram ǀ su-havam ǀ vibhā-vā ǁ

06.049.10   (Mandala. Sukta. Rik)

4.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ ।

बृ॒हंत॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥

Samhita Devanagari Nonaccented

भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ ।

बृहंतमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥

Samhita Transcription Accented

bhúvanasya pitáram gīrbhírābhī́ rudrám dívā vardháyā rudrámaktáu ǀ

bṛhántamṛṣvámajáram suṣumnámṛ́dhagghuvema kavíneṣitā́saḥ ǁ

Samhita Transcription Nonaccented

bhuvanasya pitaram gīrbhirābhī rudram divā vardhayā rudramaktau ǀ

bṛhantamṛṣvamajaram suṣumnamṛdhagghuvema kavineṣitāsaḥ ǁ

Padapatha Devanagari Accented

भुव॑नस्य । पि॒तर॑म् । गीः॒ऽभिः । आ॒भिः । रु॒द्रम् । दिवा॑ । व॒र्धय॑ । रु॒द्रम् । अ॒क्तौ ।

बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । सु॒ऽसु॒म्नम् । ऋध॑क् । हु॒वे॒म॒ । क॒विना॑ । इ॒षि॒तासः॑ ॥

Padapatha Devanagari Nonaccented

भुवनस्य । पितरम् । गीःऽभिः । आभिः । रुद्रम् । दिवा । वर्धय । रुद्रम् । अक्तौ ।

बृहन्तम् । ऋष्वम् । अजरम् । सुऽसुम्नम् । ऋधक् । हुवेम । कविना । इषितासः ॥

Padapatha Transcription Accented

bhúvanasya ǀ pitáram ǀ gīḥ-bhíḥ ǀ ābhíḥ ǀ rudrám ǀ dívā ǀ vardháya ǀ rudrám ǀ aktáu ǀ

bṛhántam ǀ ṛṣvám ǀ ajáram ǀ su-sumnám ǀ ṛ́dhak ǀ huvema ǀ kavínā ǀ iṣitā́saḥ ǁ

Padapatha Transcription Nonaccented

bhuvanasya ǀ pitaram ǀ gīḥ-bhiḥ ǀ ābhiḥ ǀ rudram ǀ divā ǀ vardhaya ǀ rudram ǀ aktau ǀ

bṛhantam ǀ ṛṣvam ǀ ajaram ǀ su-sumnam ǀ ṛdhak ǀ huvema ǀ kavinā ǀ iṣitāsaḥ ǁ

06.049.11   (Mandala. Sukta. Rik)

4.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

06.04.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो गं॒त गृ॑ण॒तो व॑र॒स्यां ।

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धंत॑ इ॒त्था नक्षं॑तो नरो अंगिर॒स्वत् ॥

Samhita Devanagari Nonaccented

आ युवानः कवयो यज्ञियासो मरुतो गंत गृणतो वरस्यां ।

अचित्रं चिद्धि जिन्वथा वृधंत इत्था नक्षंतो नरो अंगिरस्वत् ॥

Samhita Transcription Accented

ā́ yuvānaḥ kavayo yajñiyāso máruto gantá gṛṇató varasyā́m ǀ

acitrám ciddhí jínvathā vṛdhánta itthā́ nákṣanto naro aṅgirasvát ǁ

Samhita Transcription Nonaccented

ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām ǀ

acitram ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat ǁ

Padapatha Devanagari Accented

आ । यु॒वा॒नः॒ । क॒व॒यः॒ । य॒ज्ञि॒या॒सः॒ । मरु॑तः । ग॒न्त । गृ॒ण॒तः । व॒र॒स्याम् ।

अ॒चि॒त्रम् । चि॒त् । हि । जिन्व॑थ । वृ॒धन्तः॑ । इ॒त्था । नक्ष॑न्तः । न॒रः॒ । अ॒ङ्गि॒र॒स्वत् ॥

Padapatha Devanagari Nonaccented

आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् ।

अचित्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत् ॥

Padapatha Transcription Accented

ā́ ǀ yuvānaḥ ǀ kavayaḥ ǀ yajñiyāsaḥ ǀ márutaḥ ǀ gantá ǀ gṛṇatáḥ ǀ varasyā́m ǀ

acitrám ǀ cit ǀ hí ǀ jínvatha ǀ vṛdhántaḥ ǀ itthā́ ǀ nákṣantaḥ ǀ naraḥ ǀ aṅgirasvát ǁ

Padapatha Transcription Nonaccented

ā ǀ yuvānaḥ ǀ kavayaḥ ǀ yajñiyāsaḥ ǀ marutaḥ ǀ ganta ǀ gṛṇataḥ ǀ varasyām ǀ

acitram ǀ cit ǀ hi ǀ jinvatha ǀ vṛdhantaḥ ǀ itthā ǀ nakṣantaḥ ǀ naraḥ ǀ aṅgirasvat ǁ

06.049.12   (Mandala. Sukta. Rik)

4.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

06.04.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्तं॑ ।

स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥

Samhita Devanagari Nonaccented

प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तं ।

स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥

Samhita Transcription Accented

prá vīrā́ya prá taváse turā́yā́jā yūthéva paśurákṣirástam ǀ

sá pispṛśati tanví śrutásya stṛ́bhirná nā́kam vacanásya vípaḥ ǁ

Samhita Transcription Nonaccented

pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam ǀ

sa pispṛśati tanvi śrutasya stṛbhirna nākam vacanasya vipaḥ ǁ

Padapatha Devanagari Accented

प्र । वी॒राय॑ । प्र । त॒वसे॑ । तु॒राय॑ । अज॑ । यू॒थाऽइ॑व । प॒शु॒ऽरक्षिः॑ । अस्त॑म् ।

सः । पि॒स्पृ॒श॒ति॒ । त॒न्वि॑ । श्रु॒तस्य॑ । स्तृऽभिः॑ । न । नाक॑म् । व॒च॒नस्य॑ । विपः॑ ॥

Padapatha Devanagari Nonaccented

प्र । वीराय । प्र । तवसे । तुराय । अज । यूथाऽइव । पशुऽरक्षिः । अस्तम् ।

सः । पिस्पृशति । तन्वि । श्रुतस्य । स्तृऽभिः । न । नाकम् । वचनस्य । विपः ॥

Padapatha Transcription Accented

prá ǀ vīrā́ya ǀ prá ǀ taváse ǀ turā́ya ǀ ája ǀ yūthā́-iva ǀ paśu-rákṣiḥ ǀ ástam ǀ

sáḥ ǀ pispṛśati ǀ tanví ǀ śrutásya ǀ stṛ́-bhiḥ ǀ ná ǀ nā́kam ǀ vacanásya ǀ vípaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vīrāya ǀ pra ǀ tavase ǀ turāya ǀ aja ǀ yūthā-iva ǀ paśu-rakṣiḥ ǀ astam ǀ

saḥ ǀ pispṛśati ǀ tanvi ǀ śrutasya ǀ stṛ-bhiḥ ǀ na ǀ nākam ǀ vacanasya ǀ vipaḥ ǁ

06.049.13   (Mandala. Sukta. Rik)

4.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

06.04.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ ।

तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥

Samhita Devanagari Nonaccented

यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय ।

तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥

Samhita Transcription Accented

yó rájāṃsi vimamé pā́rthivāni tríścidvíṣṇurmánave bādhitā́ya ǀ

tásya te śármannupadadyámāne rāyā́ madema tanvā́ tánā ca ǁ

Samhita Transcription Nonaccented

yo rajāṃsi vimame pārthivāni triścidviṣṇurmanave bādhitāya ǀ

tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca ǁ

Padapatha Devanagari Accented

यः । रजां॑सि । वि॒ऽम॒मे । पार्थि॑वानि । त्रिः । चि॒त् । विष्णुः॑ । मन॑वे । बा॒धि॒ताय॑ ।

तस्य॑ । ते॒ । शर्म॑न् । उ॒प॒ऽद॒द्यमा॑ने । रा॒या । म॒दे॒म॒ । त॒न्वा॑ । तना॑ । च॒ ॥

Padapatha Devanagari Nonaccented

यः । रजांसि । विऽममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय ।

तस्य । ते । शर्मन् । उपऽदद्यमाने । राया । मदेम । तन्वा । तना । च ॥

Padapatha Transcription Accented

yáḥ ǀ rájāṃsi ǀ vi-mamé ǀ pā́rthivāni ǀ tríḥ ǀ cit ǀ víṣṇuḥ ǀ mánave ǀ bādhitā́ya ǀ

tásya ǀ te ǀ śárman ǀ upa-dadyámāne ǀ rāyā́ ǀ madema ǀ tanvā́ ǀ tánā ǀ ca ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rajāṃsi ǀ vi-mame ǀ pārthivāni ǀ triḥ ǀ cit ǀ viṣṇuḥ ǀ manave ǀ bādhitāya ǀ

tasya ǀ te ǀ śarman ǀ upa-dadyamāne ǀ rāyā ǀ madema ǀ tanvā ǀ tanā ǀ ca ǁ

06.049.14   (Mandala. Sukta. Rik)

4.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

06.04.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् ।

तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥

Samhita Devanagari Nonaccented

तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् ।

तदोषधीभिरभि रातिषाचो भगः पुरंधिर्जिन्वतु प्र राये ॥

Samhita Transcription Accented

tánnó’hirbudhnyó adbhírarkáistátpárvatastátsavitā́ cáno dhāt ǀ

tádóṣadhībhirabhí rātiṣā́co bhágaḥ púraṃdhirjinvatu prá rāyé ǁ

Samhita Transcription Nonaccented

tanno’hirbudhnyo adbhirarkaistatparvatastatsavitā cano dhāt ǀ

tadoṣadhībhirabhi rātiṣāco bhagaḥ puraṃdhirjinvatu pra rāye ǁ

Padapatha Devanagari Accented

तत् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒त्ऽभिः । अ॒र्कैः । तत् । पर्व॑तः । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।

तत् । ओष॑धीभिः । अ॒भि । रा॒ति॒ऽसाचः॑ । भगः॑ । पुर॑म्ऽधिः । जि॒न्व॒तु॒ । प्र । रा॒ये ॥

Padapatha Devanagari Nonaccented

तत् । नः । अहिः । बुध्न्यः । अत्ऽभिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् ।

तत् । ओषधीभिः । अभि । रातिऽसाचः । भगः । पुरम्ऽधिः । जिन्वतु । प्र । राये ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ at-bhíḥ ǀ arkáiḥ ǀ tát ǀ párvataḥ ǀ tát ǀ savitā́ ǀ cánaḥ ǀ dhāt ǀ

tát ǀ óṣadhībhiḥ ǀ abhí ǀ rāti-sā́caḥ ǀ bhágaḥ ǀ púram-dhiḥ ǀ jinvatu ǀ prá ǀ rāyé ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ at-bhiḥ ǀ arkaiḥ ǀ tat ǀ parvataḥ ǀ tat ǀ savitā ǀ canaḥ ǀ dhāt ǀ

tat ǀ oṣadhībhiḥ ǀ abhi ǀ rāti-sācaḥ ǀ bhagaḥ ǀ puram-dhiḥ ǀ jinvatu ǀ pra ǀ rāye ǁ

06.049.15   (Mandala. Sukta. Rik)

4.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

06.04.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पां ।

क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्त्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥

Samhita Devanagari Nonaccented

नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपां ।

क्षयं दाताजरं येन जनान्त्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥

Samhita Transcription Accented

nú no rayím rathyám carṣaṇiprā́m puruvī́ram mahá ṛtásya gopā́m ǀ

kṣáyam dātājáram yéna jánāntspṛ́dho ádevīrabhí ca krámāma víśa ā́devīrabhyáśnávāma ǁ

Samhita Transcription Nonaccented

nu no rayim rathyam carṣaṇiprām puruvīram maha ṛtasya gopām ǀ

kṣayam dātājaram yena janāntspṛdho adevīrabhi ca kramāma viśa ādevīrabhyaśnavāma ǁ

Padapatha Devanagari Accented

नु । नः॒ । र॒यिम् । र॒थ्य॑म् । च॒र्ष॒णि॒ऽप्राम् । पु॒रु॒ऽवीर॑म् । म॒हः । ऋ॒तस्य॑ । गो॒पाम् ।

क्षय॑म् । दा॒त॒ । अ॒जर॑म् । येन॑ । जना॑न् । स्पृधः॑ । अदे॑वीः । अ॒भि । च॒ । क्रमा॑म । विशः॑ । आऽदे॑वीः । अ॒भि । अ॒श्नवा॑म ॥

Padapatha Devanagari Nonaccented

नु । नः । रयिम् । रथ्यम् । चर्षणिऽप्राम् । पुरुऽवीरम् । महः । ऋतस्य । गोपाम् ।

क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । विशः । आऽदेवीः । अभि । अश्नवाम ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ rayím ǀ rathyám ǀ carṣaṇi-prā́m ǀ puru-vī́ram ǀ maháḥ ǀ ṛtásya ǀ gopā́m ǀ

kṣáyam ǀ dāta ǀ ajáram ǀ yéna ǀ jánān ǀ spṛ́dhaḥ ǀ ádevīḥ ǀ abhí ǀ ca ǀ krámāma ǀ víśaḥ ǀ ā́-devīḥ ǀ abhí ǀ aśnávāma ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ rayim ǀ rathyam ǀ carṣaṇi-prām ǀ puru-vīram ǀ mahaḥ ǀ ṛtasya ǀ gopām ǀ

kṣayam ǀ dāta ǀ ajaram ǀ yena ǀ janān ǀ spṛdhaḥ ǀ adevīḥ ǀ abhi ǀ ca ǀ kramāma ǀ viśaḥ ǀ ā-devīḥ ǀ abhi ǀ aśnavāma ǁ