SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 50

 

1. Info

To:    viśvedevās
From:   ṛjiśvan bhāradvāja
Metres:   1st set of styles: nicṛttriṣṭup (3, 5, 6, 10-12); virāṭtrisṭup (4, 8, 13); triṣṭup (1, 7); svarāṭpaṅkti (2); paṅktiḥ (9); bhurikpaṅkti (14); nicṛtpaṅkti (15)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.050.01   (Mandala. Sukta. Rik)

4.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निं ।

अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄंदे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥

Samhita Devanagari Nonaccented

हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निं ।

अभिक्षदामर्यमणं सुशेवं त्रातॄंदेवान्त्सवितारं भगं च ॥

Samhita Transcription Accented

huvé vo devī́máditim námobhirmṛḷīkā́ya váruṇam mitrámagním ǀ

abhikṣadā́maryamáṇam suśévam trātṝ́ndevā́ntsavitā́ram bhágam ca ǁ

Samhita Transcription Nonaccented

huve vo devīmaditim namobhirmṛḷīkāya varuṇam mitramagnim ǀ

abhikṣadāmaryamaṇam suśevam trātṝndevāntsavitāram bhagam ca ǁ

Padapatha Devanagari Accented

हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् ।

अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥

Padapatha Devanagari Nonaccented

हुवे । वः । देवीम् । अदितिम् । नमःऽभिः । मृळीकाय । वरुणम् । मित्रम् । अग्निम् ।

अभिऽक्षदाम् । अर्यमणम् । सुऽशेवम् । त्रातॄन् । देवान् । सवितारम् । भगम् । च ॥

Padapatha Transcription Accented

huvé ǀ vaḥ ǀ devī́m ǀ áditim ǀ námaḥ-bhiḥ ǀ mṛḷīkā́ya ǀ váruṇam ǀ mitrám ǀ agním ǀ

abhi-kṣadā́m ǀ aryamáṇam ǀ su-śévam ǀ trātṝ́n ǀ devā́n ǀ savitā́ram ǀ bhágam ǀ ca ǁ

Padapatha Transcription Nonaccented

huve ǀ vaḥ ǀ devīm ǀ aditim ǀ namaḥ-bhiḥ ǀ mṛḷīkāya ǀ varuṇam ǀ mitram ǀ agnim ǀ

abhi-kṣadām ǀ aryamaṇam ǀ su-śevam ǀ trātṝn ǀ devān ǀ savitāram ǀ bhagam ǀ ca ǁ

06.050.02   (Mandala. Sukta. Rik)

4.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।

द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वंतो यज॒ता अ॑ग्निजि॒ह्वाः ॥

Samhita Devanagari Nonaccented

सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् ।

द्विजन्मानो य ऋतसापः सत्याः स्वर्वंतो यजता अग्निजिह्वाः ॥

Samhita Transcription Accented

sujyótiṣaḥ sūrya dákṣapitṝnanāgāstvé sumaho vīhi devā́n ǀ

dvijánmāno yá ṛtasā́paḥ satyā́ḥ svárvanto yajatā́ agnijihvā́ḥ ǁ

Samhita Transcription Nonaccented

sujyotiṣaḥ sūrya dakṣapitṝnanāgāstve sumaho vīhi devān ǀ

dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् ।

द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥

Padapatha Devanagari Nonaccented

सुऽज्योतिषः । सूर्य । दक्षऽपितॄन् । अनागाःऽत्वे । सुऽमहः । वीहि । देवान् ।

द्विऽजन्मानः । ये । ऋतऽसापः । सत्याः । स्वःऽवन्तः । यजताः । अग्निऽजिह्वाः ॥

Padapatha Transcription Accented

su-jyótiṣaḥ ǀ sūrya ǀ dákṣa-pitṝn ǀ anāgāḥ-tvé ǀ su-mahaḥ ǀ vīhi ǀ devā́n ǀ

dvi-jánmānaḥ ǀ yé ǀ ṛta-sā́paḥ ǀ satyā́ḥ ǀ sváḥ-vantaḥ ǀ yajatā́ḥ ǀ agni-jihvā́ḥ ǁ

Padapatha Transcription Nonaccented

su-jyotiṣaḥ ǀ sūrya ǀ dakṣa-pitṝn ǀ anāgāḥ-tve ǀ su-mahaḥ ǀ vīhi ǀ devān ǀ

dvi-janmānaḥ ǀ ye ǀ ṛta-sāpaḥ ǀ satyāḥ ǀ svaḥ-vantaḥ ǀ yajatāḥ ǀ agni-jihvāḥ ǁ

06.050.03   (Mandala. Sukta. Rik)

4.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने ।

म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥

Samhita Devanagari Nonaccented

उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने ।

महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥

Samhita Transcription Accented

utá dyāvāpṛthivī kṣatrámurú bṛhádrodasī śaraṇám suṣumne ǀ

maháskaratho várivo yáthā no’smé kṣáyāya dhiṣaṇe aneháḥ ǁ

Samhita Transcription Nonaccented

uta dyāvāpṛthivī kṣatramuru bṛhadrodasī śaraṇam suṣumne ǀ

mahaskaratho varivo yathā no’sme kṣayāya dhiṣaṇe anehaḥ ǁ

Padapatha Devanagari Accented

उ॒त । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । क्ष॒त्रम् । उ॒रु । बृ॒हत् । रो॒द॒सी॒ इति॑ । श॒र॒णम् । सु॒सु॒म्ने॒ इति॑ सुऽसुम्ने ।

म॒हः । क॒र॒थः॒ । वरि॑वः । यथा॑ । नः॒ । अ॒स्मे इति॑ । क्षया॑य । धि॒ष॒णे॒ इति॑ । अ॒ने॒हः ॥

Padapatha Devanagari Nonaccented

उत । द्यावापृथिवी इति । क्षत्रम् । उरु । बृहत् । रोदसी इति । शरणम् । सुसुम्ने इति सुऽसुम्ने ।

महः । करथः । वरिवः । यथा । नः । अस्मे इति । क्षयाय । धिषणे इति । अनेहः ॥

Padapatha Transcription Accented

utá ǀ dyāvāpṛthivī íti ǀ kṣatrám ǀ urú ǀ bṛhát ǀ rodasī íti ǀ śaraṇám ǀ susumne íti su-sumne ǀ

maháḥ ǀ karathaḥ ǀ várivaḥ ǀ yáthā ǀ naḥ ǀ asmé íti ǀ kṣáyāya ǀ dhiṣaṇe íti ǀ aneháḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ dyāvāpṛthivī iti ǀ kṣatram ǀ uru ǀ bṛhat ǀ rodasī iti ǀ śaraṇam ǀ susumne iti su-sumne ǀ

mahaḥ ǀ karathaḥ ǀ varivaḥ ǀ yathā ǀ naḥ ǀ asme iti ǀ kṣayāya ǀ dhiṣaṇe iti ǀ anehaḥ ǁ

06.050.04   (Mandala. Sukta. Rik)

4.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमंताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः ।

यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥

Samhita Devanagari Nonaccented

आ नो रुद्रस्य सूनवो नमंतामद्या हूतासो वसवोऽधृष्टाः ।

यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥

Samhita Transcription Accented

ā́ no rudrásya sūnávo namantāmadyā́ hūtā́so vásavó’dhṛṣṭāḥ ǀ

yádīmárbhe mahatí vā hitā́so bādhé marúto áhvāma devā́n ǁ

Samhita Transcription Nonaccented

ā no rudrasya sūnavo namantāmadyā hūtāso vasavo’dhṛṣṭāḥ ǀ

yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān ǁ

Padapatha Devanagari Accented

आ । नः॒ । रु॒द्रस्य॑ । सू॒नवः॑ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः॑ । वस॑वः । अधृ॑ष्टाः ।

यत् । ई॒म् । अर्भे॑ । म॒ह॒ति । वा॒ । हि॒तासः॑ । बा॒धे । म॒रुतः॑ । अह्वा॑म । दे॒वान् ॥

Padapatha Devanagari Nonaccented

आ । नः । रुद्रस्य । सूनवः । नमन्ताम् । अद्य । हूतासः । वसवः । अधृष्टाः ।

यत् । ईम् । अर्भे । महति । वा । हितासः । बाधे । मरुतः । अह्वाम । देवान् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ rudrásya ǀ sūnávaḥ ǀ namantām ǀ adyá ǀ hūtā́saḥ ǀ vásavaḥ ǀ ádhṛṣṭāḥ ǀ

yát ǀ īm ǀ árbhe ǀ mahatí ǀ vā ǀ hitā́saḥ ǀ bādhé ǀ marútaḥ ǀ áhvāma ǀ devā́n ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ rudrasya ǀ sūnavaḥ ǀ namantām ǀ adya ǀ hūtāsaḥ ǀ vasavaḥ ǀ adhṛṣṭāḥ ǀ

yat ǀ īm ǀ arbhe ǀ mahati ǀ vā ǀ hitāsaḥ ǀ bādhe ǀ marutaḥ ǀ ahvāma ǀ devān ǁ

06.050.05   (Mandala. Sukta. Rik)

4.8.08.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ ।

श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजंते॒ अध्व॑नि॒ प्रवि॑क्ते ॥

Samhita Devanagari Nonaccented

मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा ।

श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजंते अध्वनि प्रविक्ते ॥

Samhita Transcription Accented

mimyákṣa yéṣu rodasī́ nú devī́ síṣakti pūṣā́ abhyardhayájvā ǀ

śrutvā́ hávam maruto yáddha yāthá bhū́mā rejante ádhvani právikte ǁ

Samhita Transcription Nonaccented

mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā ǀ

śrutvā havam maruto yaddha yātha bhūmā rejante adhvani pravikte ǁ

Padapatha Devanagari Accented

मि॒म्यक्ष॑ । येषु॑ । रो॒द॒सी । नु । दे॒वी । सिस॑क्ति । पू॒षा । अ॒भ्य॒र्ध॒ऽयज्वा॑ ।

श्रु॒त्वा । हव॑म् । म॒रु॒तः॒ । यत् । ह॒ । या॒थ । भूम॑ । रे॒ज॒न्ते॒ । अध्व॑नि । प्रऽवि॑क्ते ॥

Padapatha Devanagari Nonaccented

मिम्यक्ष । येषु । रोदसी । नु । देवी । सिसक्ति । पूषा । अभ्यर्धऽयज्वा ।

श्रुत्वा । हवम् । मरुतः । यत् । ह । याथ । भूम । रेजन्ते । अध्वनि । प्रऽविक्ते ॥

Padapatha Transcription Accented

mimyákṣa ǀ yéṣu ǀ rodasī́ ǀ nú ǀ devī́ ǀ sísakti ǀ pūṣā́ ǀ abhyardha-yájvā ǀ

śrutvā́ ǀ hávam ǀ marutaḥ ǀ yát ǀ ha ǀ yāthá ǀ bhū́ma ǀ rejante ǀ ádhvani ǀ prá-vikte ǁ

Padapatha Transcription Nonaccented

mimyakṣa ǀ yeṣu ǀ rodasī ǀ nu ǀ devī ǀ sisakti ǀ pūṣā ǀ abhyardha-yajvā ǀ

śrutvā ǀ havam ǀ marutaḥ ǀ yat ǀ ha ǀ yātha ǀ bhūma ǀ rejante ǀ adhvani ǀ pra-vikte ǁ

06.050.06   (Mandala. Sukta. Rik)

4.8.09.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेंद्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न ।

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥

Samhita Devanagari Nonaccented

अभि त्यं वीरं गिर्वणसमर्चेंद्रं ब्रह्मणा जरितर्नवेन ।

श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः ॥

Samhita Transcription Accented

abhí tyám vīrám gírvaṇasamarcéndram bráhmaṇā jaritarnávena ǀ

śrávadíddhávamúpa ca stávāno rā́sadvā́jām̐ úpa mahó gṛṇānáḥ ǁ

Samhita Transcription Nonaccented

abhi tyam vīram girvaṇasamarcendram brahmaṇā jaritarnavena ǀ

śravadiddhavamupa ca stavāno rāsadvājām̐ upa maho gṛṇānaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न ।

श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥

Padapatha Devanagari Nonaccented

अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन ।

श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः ॥

Padapatha Transcription Accented

abhí ǀ tyám ǀ vīrám ǀ gírvaṇasam ǀ arca ǀ índram ǀ bráhmaṇā ǀ jaritaḥ ǀ návena ǀ

śrávat ǀ ít ǀ hávam ǀ úpa ǀ ca ǀ stávānaḥ ǀ rā́sat ǀ vā́jān ǀ úpa ǀ maháḥ ǀ gṛṇānáḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tyam ǀ vīram ǀ girvaṇasam ǀ arca ǀ indram ǀ brahmaṇā ǀ jaritaḥ ǀ navena ǀ

śravat ǀ it ǀ havam ǀ upa ǀ ca ǀ stavānaḥ ǀ rāsat ǀ vājān ǀ upa ǀ mahaḥ ǀ gṛṇānaḥ ǁ

06.050.07   (Mandala. Sukta. Rik)

4.8.09.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः ।

यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥

Samhita Devanagari Nonaccented

ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः ।

यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥

Samhita Transcription Accented

omā́namāpo mānuṣīrámṛktam dhā́ta tokā́ya tánayāya śám yóḥ ǀ

yūyám hí ṣṭhā́ bhiṣájo mātṛ́tamā víśvasya sthātúrjágato jánitrīḥ ǁ

Samhita Transcription Nonaccented

omānamāpo mānuṣīramṛktam dhāta tokāya tanayāya śam yoḥ ǀ

yūyam hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjagato janitrīḥ ǁ

Padapatha Devanagari Accented

ओ॒मान॑म् । आ॒पः॒ । मा॒नु॒षीः॒ । अमृ॑क्तम् । धात॑ । तो॒काय॑ । तन॑याय । शम् । योः ।

यू॒यम् । हि । स्थ । भि॒षजः॑ । मा॒तृऽत॑माः । विश्व॑स्य । स्था॒तुः । जग॑तः । जनि॑त्रीः ॥

Padapatha Devanagari Nonaccented

ओमानम् । आपः । मानुषीः । अमृक्तम् । धात । तोकाय । तनयाय । शम् । योः ।

यूयम् । हि । स्थ । भिषजः । मातृऽतमाः । विश्वस्य । स्थातुः । जगतः । जनित्रीः ॥

Padapatha Transcription Accented

omā́nam ǀ āpaḥ ǀ mānuṣīḥ ǀ ámṛktam ǀ dhā́ta ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǀ

yūyám ǀ hí ǀ sthá ǀ bhiṣájaḥ ǀ mātṛ́-tamāḥ ǀ víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ jánitrīḥ ǁ

Padapatha Transcription Nonaccented

omānam ǀ āpaḥ ǀ mānuṣīḥ ǀ amṛktam ǀ dhāta ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǀ

yūyam ǀ hi ǀ stha ǀ bhiṣajaḥ ǀ mātṛ-tamāḥ ǀ viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ janitrīḥ ǁ

06.050.08   (Mandala. Sukta. Rik)

4.8.09.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् ।

यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥

Samhita Devanagari Nonaccented

आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् ।

यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥

Samhita Transcription Accented

ā́ no deváḥ savitā́ trā́yamāṇo híraṇyapāṇiryajató jagamyāt ǀ

yó dátravām̐ uṣáso ná prátīkam vyūrṇuté dāśúṣe vā́ryāṇi ǁ

Samhita Transcription Nonaccented

ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jagamyāt ǀ

yo datravām̐ uṣaso na pratīkam vyūrṇute dāśuṣe vāryāṇi ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् ।

यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥

Padapatha Devanagari Nonaccented

आ । नः । देवः । सविता । त्रायमाणः । हिरण्यऽपाणिः । यजतः । जगम्यात् ।

यः । दत्रऽवान् । उषसः । न । प्रतीकम् । विऽऊर्णुते । दाशुषे । वार्याणि ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ trā́yamāṇaḥ ǀ híraṇya-pāṇiḥ ǀ yajatáḥ ǀ jagamyāt ǀ

yáḥ ǀ dátra-vān ǀ uṣásaḥ ǀ ná ǀ prátīkam ǀ vi-ūrṇuté ǀ dāśúṣe ǀ vā́ryāṇi ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ devaḥ ǀ savitā ǀ trāyamāṇaḥ ǀ hiraṇya-pāṇiḥ ǀ yajataḥ ǀ jagamyāt ǀ

yaḥ ǀ datra-vān ǀ uṣasaḥ ǀ na ǀ pratīkam ǀ vi-ūrṇute ǀ dāśuṣe ǀ vāryāṇi ǁ

06.050.09   (Mandala. Sukta. Rik)

4.8.09.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः ।

स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥

Samhita Devanagari Nonaccented

उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः ।

स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥

Samhita Transcription Accented

utá tvám sūno sahaso no adyā́ devā́m̐ asmínnadhvaré vavṛtyāḥ ǀ

syā́mahám te sádamídrātáu táva syāmagné’vasā suvī́raḥ ǁ

Samhita Transcription Nonaccented

uta tvam sūno sahaso no adyā devām̐ asminnadhvare vavṛtyāḥ ǀ

syāmaham te sadamidrātau tava syāmagne’vasā suvīraḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । आ । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ ।

स्याम् । अ॒हम् । ते॒ । सद॑म् । इत् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥

Padapatha Devanagari Nonaccented

उत । त्वम् । सूनो इति । सहसः । नः । अद्य । आ । देवान् । अस्मिन् । अध्वरे । ववृत्याः ।

स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सुऽवीरः ॥

Padapatha Transcription Accented

utá ǀ tvám ǀ sūno íti ǀ sahasaḥ ǀ naḥ ǀ adyá ǀ ā́ ǀ devā́n ǀ asmín ǀ adhvaré ǀ vavṛtyāḥ ǀ

syā́m ǀ ahám ǀ te ǀ sádam ǀ ít ǀ rātáu ǀ táva ǀ syām ǀ agne ǀ ávasā ǀ su-vī́raḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tvam ǀ sūno iti ǀ sahasaḥ ǀ naḥ ǀ adya ǀ ā ǀ devān ǀ asmin ǀ adhvare ǀ vavṛtyāḥ ǀ

syām ǀ aham ǀ te ǀ sadam ǀ it ǀ rātau ǀ tava ǀ syām ǀ agne ǀ avasā ǀ su-vīraḥ ǁ

06.050.10   (Mandala. Sukta. Rik)

4.8.09.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वमं॒ग वि॑प्रा ।

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥

Samhita Devanagari Nonaccented

उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमंग विप्रा ।

अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥

Samhita Transcription Accented

utá tyā́ me hávamā́ jagmyātam nā́satyā dhībhíryuvámaṅgá viprā ǀ

átrim ná mahástámaso’mumuktam tū́rvatam narā duritā́dabhī́ke ǁ

Samhita Transcription Nonaccented

uta tyā me havamā jagmyātam nāsatyā dhībhiryuvamaṅga viprā ǀ

atrim na mahastamaso’mumuktam tūrvatam narā duritādabhīke ǁ

Padapatha Devanagari Accented

उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ ।

अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥

Padapatha Devanagari Nonaccented

उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा ।

अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुःऽइतात् । अभीके ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ me ǀ hávam ǀ ā́ ǀ jagmyātam ǀ nā́satyā ǀ dhībhíḥ ǀ yuvám ǀ aṅgá ǀ viprā ǀ

átrim ǀ ná ǀ maháḥ ǀ támasaḥ ǀ amumuktam ǀ tū́rvatam ǀ narā ǀ duḥ-itā́t ǀ abhī́ke ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ me ǀ havam ǀ ā ǀ jagmyātam ǀ nāsatyā ǀ dhībhiḥ ǀ yuvam ǀ aṅga ǀ viprā ǀ

atrim ǀ na ǀ mahaḥ ǀ tamasaḥ ǀ amumuktam ǀ tūrvatam ǀ narā ǀ duḥ-itāt ǀ abhīke ǁ

06.050.11   (Mandala. Sukta. Rik)

4.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः ।

द॒श॒स्यंतो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥

Samhita Devanagari Nonaccented

ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः ।

दशस्यंतो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥

Samhita Transcription Accented

té no rāyó dyumáto vā́javato dātā́ro bhūta nṛvátaḥ purukṣóḥ ǀ

daśasyánto divyā́ḥ pā́rthivāso gójātā ápyā mṛḷátā ca devāḥ ǁ

Samhita Transcription Nonaccented

te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ ǀ

daśasyanto divyāḥ pārthivāso gojātā apyā mṛḷatā ca devāḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । रा॒यः । द्यु॒ऽमतः॑ । वाज॑ऽवतः । दा॒तारः॑ । भू॒त॒ । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।

द॒श॒स्यन्तः॑ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । अप्याः॑ । मृ॒ळत॑ । च॒ । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । रायः । द्युऽमतः । वाजऽवतः । दातारः । भूत । नृऽवतः । पुरुऽक्षोः ।

दशस्यन्तः । दिव्याः । पार्थिवासः । गोऽजाताः । अप्याः । मृळत । च । देवाः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ rāyáḥ ǀ dyu-mátaḥ ǀ vā́ja-vataḥ ǀ dātā́raḥ ǀ bhūta ǀ nṛ-vátaḥ ǀ puru-kṣóḥ ǀ

daśasyántaḥ ǀ divyā́ḥ ǀ pā́rthivāsaḥ ǀ gó-jātāḥ ǀ ápyāḥ ǀ mṛḷáta ǀ ca ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ rāyaḥ ǀ dyu-mataḥ ǀ vāja-vataḥ ǀ dātāraḥ ǀ bhūta ǀ nṛ-vataḥ ǀ puru-kṣoḥ ǀ

daśasyantaḥ ǀ divyāḥ ǀ pārthivāsaḥ ǀ go-jātāḥ ǀ apyāḥ ǀ mṛḷata ǀ ca ǀ devāḥ ǁ

06.050.12   (Mandala. Sukta. Rik)

4.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्मं॑तो॒ विष्णु॑र्मृळंतु वा॒युः ।

ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥

Samhita Devanagari Nonaccented

ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मंतो विष्णुर्मृळंतु वायुः ।

ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥

Samhita Transcription Accented

té no rudráḥ sárasvatī sajóṣā mīḷhúṣmanto víṣṇurmṛḷantu vāyúḥ ǀ

ṛbhukṣā́ vā́jo dáivyo vidhātā́ parjányāvā́tā pipyatāmíṣam naḥ ǁ

Samhita Transcription Nonaccented

te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyuḥ ǀ

ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣam naḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । रु॒द्रः । सर॑स्वती । स॒ऽजोषाः॑ । मी॒ळ्हुष्म॑न्तः । विष्णुः॑ । मृ॒ळ॒न्तु॒ । वा॒युः ।

ऋ॒भु॒क्षाः । वाजः॑ । दैव्यः॑ । वि॒ऽधा॒ता । प॒र्जन्या॒वाता॑ । पि॒प्य॒ता॒म् । इष॑म् । नः॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । रुद्रः । सरस्वती । सऽजोषाः । मीळ्हुष्मन्तः । विष्णुः । मृळन्तु । वायुः ।

ऋभुक्षाः । वाजः । दैव्यः । विऽधाता । पर्जन्यावाता । पिप्यताम् । इषम् । नः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ rudráḥ ǀ sárasvatī ǀ sa-jóṣāḥ ǀ mīḷhúṣmantaḥ ǀ víṣṇuḥ ǀ mṛḷantu ǀ vāyúḥ ǀ

ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ dáivyaḥ ǀ vi-dhātā́ ǀ parjányāvā́tā ǀ pipyatām ǀ íṣam ǀ naḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ rudraḥ ǀ sarasvatī ǀ sa-joṣāḥ ǀ mīḷhuṣmantaḥ ǀ viṣṇuḥ ǀ mṛḷantu ǀ vāyuḥ ǀ

ṛbhukṣāḥ ǀ vājaḥ ǀ daivyaḥ ǀ vi-dhātā ǀ parjanyāvātā ǀ pipyatām ǀ iṣam ǀ naḥ ǁ

06.050.13   (Mandala. Sukta. Rik)

4.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ ।

त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥

Samhita Devanagari Nonaccented

उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः ।

त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥

Samhita Transcription Accented

utá syá deváḥ savitā́ bhágo no’pā́m nápādavatu dā́nu pápriḥ ǀ

tváṣṭā devébhirjánibhiḥ sajóṣā dyáurdevébhiḥ pṛthivī́ samudráiḥ ǁ

Samhita Transcription Nonaccented

uta sya devaḥ savitā bhago no’pām napādavatu dānu papriḥ ǀ

tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । दे॒वः । स॒वि॒ता । भगः॑ । नः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । दानु॑ । पप्रिः॑ ।

त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । स॒ऽजोषाः॑ । द्यौः । दे॒वेभिः॑ । पृ॒थि॒वी । स॒मु॒द्रैः ॥

Padapatha Devanagari Nonaccented

उत । स्यः । देवः । सविता । भगः । नः । अपाम् । नपात् । अवतु । दानु । पप्रिः ।

त्वष्टा । देवेभिः । जनिऽभिः । सऽजोषाः । द्यौः । देवेभिः । पृथिवी । समुद्रैः ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ bhágaḥ ǀ naḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ dā́nu ǀ pápriḥ ǀ

tváṣṭā ǀ devébhiḥ ǀ jáni-bhiḥ ǀ sa-jóṣāḥ ǀ dyáuḥ ǀ devébhiḥ ǀ pṛthivī́ ǀ samudráiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ devaḥ ǀ savitā ǀ bhagaḥ ǀ naḥ ǀ apām ǀ napāt ǀ avatu ǀ dānu ǀ papriḥ ǀ

tvaṣṭā ǀ devebhiḥ ǀ jani-bhiḥ ǀ sa-joṣāḥ ǀ dyauḥ ǀ devebhiḥ ǀ pṛthivī ǀ samudraiḥ ǁ

06.050.14   (Mandala. Sukta. Rik)

4.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।

विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मंत्राः॑ कविश॒स्ता अ॑वंतु ॥

Samhita Devanagari Nonaccented

उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।

विश्वे देवा ऋतावृधो हुवानाः स्तुता मंत्राः कविशस्ता अवंतु ॥

Samhita Transcription Accented

utá nó’hirbudhnyáḥ śṛṇotvajá ékapātpṛthivī́ samudráḥ ǀ

víśve devā́ ṛtāvṛ́dho huvānā́ḥ stutā́ mántrāḥ kaviśastā́ avantu ǁ

Samhita Transcription Nonaccented

uta no’hirbudhnyaḥ śṛṇotvaja ekapātpṛthivī samudraḥ ǀ

viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शृ॒णो॒तु॒ । अ॒जः । एक॑ऽपात् । पृ॒थि॒वी । स॒मु॒द्रः ।

विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । हु॒वा॒नाः । स्तु॒ताः । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । अ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । अहिः । बुध्न्यः । शृणोतु । अजः । एकऽपात् । पृथिवी । समुद्रः ।

विश्वे । देवाः । ऋतऽवृधः । हुवानाः । स्तुताः । मन्त्राः । कविऽशस्ताः । अवन्तु ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śṛṇotu ǀ ajáḥ ǀ éka-pāt ǀ pṛthivī́ ǀ samudráḥ ǀ

víśve ǀ devā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ huvānā́ḥ ǀ stutā́ḥ ǀ mántrāḥ ǀ kavi-śastā́ḥ ǀ avantu ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śṛṇotu ǀ ajaḥ ǀ eka-pāt ǀ pṛthivī ǀ samudraḥ ǀ

viśve ǀ devāḥ ǀ ṛta-vṛdhaḥ ǀ huvānāḥ ǀ stutāḥ ǀ mantrāḥ ǀ kavi-śastāḥ ǀ avantu ǁ

06.050.15   (Mandala. Sukta. Rik)

4.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चंत्य॒र्कैः ।

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥

Samhita Devanagari Nonaccented

एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चंत्यर्कैः ।

ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥

Samhita Transcription Accented

evā́ nápāto máma tásya dhībhírbharádvājā abhyárcantyarkáiḥ ǀ

gnā́ hutā́so vásavó’dhṛṣṭā víśve stutā́so bhūtā yajatrāḥ ǁ

Samhita Transcription Nonaccented

evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ ǀ

gnā hutāso vasavo’dhṛṣṭā viśve stutāso bhūtā yajatrāḥ ǁ

Padapatha Devanagari Accented

ए॒व । नपा॑तः । मम॑ । तस्य॑ । धी॒भिः । भ॒रत्ऽवा॑जाः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

ग्नाः । हु॒तासः॑ । वस॑वः । अधृ॑ष्टाः । विश्वे॑ । स्तु॒तासः॑ । भू॒त॒ । य॒ज॒त्राः॒ ॥

Padapatha Devanagari Nonaccented

एव । नपातः । मम । तस्य । धीभिः । भरत्ऽवाजाः । अभि । अर्चन्ति । अर्कैः ।

ग्नाः । हुतासः । वसवः । अधृष्टाः । विश्वे । स्तुतासः । भूत । यजत्राः ॥

Padapatha Transcription Accented

evá ǀ nápātaḥ ǀ máma ǀ tásya ǀ dhībhíḥ ǀ bharát-vājāḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ

gnā́ḥ ǀ hutā́saḥ ǀ vásavaḥ ǀ ádhṛṣṭāḥ ǀ víśve ǀ stutā́saḥ ǀ bhūta ǀ yajatrāḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ napātaḥ ǀ mama ǀ tasya ǀ dhībhiḥ ǀ bharat-vājāḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ

gnāḥ ǀ hutāsaḥ ǀ vasavaḥ ǀ adhṛṣṭāḥ ǀ viśve ǀ stutāsaḥ ǀ bhūta ǀ yajatrāḥ ǁ