SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 58

 

1. Info

To:    pūṣan
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (2-4); triṣṭup (1)

2nd set of styles: triṣṭubh (1, 3, 4); jagatī (2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.058.01   (Mandala. Sukta. Rik)

4.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।

विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥

Samhita Devanagari Nonaccented

शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।

विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥

Samhita Transcription Accented

śukrám te anyádyajatám te anyádvíṣurūpe áhanī dyáurivāsi ǀ

víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣannihá rātírastu ǁ

Samhita Transcription Nonaccented

śukram te anyadyajatam te anyadviṣurūpe ahanī dyaurivāsi ǀ

viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniha rātirastu ǁ

Padapatha Devanagari Accented

शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ ।

विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

शुक्रम् । ते । अन्यत् । यजतम् । ते । अन्यत् । विषुरूपे इति विषुऽरूपे । अहनी इति । द्यौःऽइव । असि ।

विश्वाः । हि । मायाः । अवसि । स्वधाऽवः । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥

Padapatha Transcription Accented

śukrám ǀ te ǀ anyát ǀ yajatám ǀ te ǀ anyát ǀ víṣurūpe íti víṣu-rūpe ǀ áhanī íti ǀ dyáuḥ-iva ǀ asi ǀ

víśvāḥ ǀ hí ǀ māyā́ḥ ǀ ávasi ǀ svadhā-vaḥ ǀ bhadrā́ ǀ te ǀ pūṣan ǀ ihá ǀ rātíḥ ǀ astu ǁ

Padapatha Transcription Nonaccented

śukram ǀ te ǀ anyat ǀ yajatam ǀ te ǀ anyat ǀ viṣurūpe iti viṣu-rūpe ǀ ahanī iti ǀ dyauḥ-iva ǀ asi ǀ

viśvāḥ ǀ hi ǀ māyāḥ ǀ avasi ǀ svadhā-vaḥ ǀ bhadrā ǀ te ǀ pūṣan ǀ iha ǀ rātiḥ ǀ astu ǁ

06.058.02   (Mandala. Sukta. Rik)

4.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः ।

अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥

Samhita Devanagari Nonaccented

अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः ।

अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥

Samhita Transcription Accented

ajā́śvaḥ paśupā́ vā́japastyo dhiyaṃjinvó bhúvane víśve árpitaḥ ǀ

áṣṭrām pūṣā́ śithirā́mudvárīvṛjatsaṃcákṣāṇo bhúvanā devá īyate ǁ

Samhita Transcription Nonaccented

ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ ǀ

aṣṭrām pūṣā śithirāmudvarīvṛjatsaṃcakṣāṇo bhuvanā deva īyate ǁ

Padapatha Devanagari Accented

अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । वाज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अर्पि॑तः ।

अष्ट्रा॑म् । पू॒षा । शि॒थि॒राम् । उ॒त्ऽवरी॑वृजत् । स॒म्ऽचक्षा॑णः । भुव॑ना । दे॒वः । ई॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

अजऽअश्वः । पशुऽपाः । वाजऽपस्त्यः । धियम्ऽजिन्वः । भुवने । विश्वे । अर्पितः ।

अष्ट्राम् । पूषा । शिथिराम् । उत्ऽवरीवृजत् । सम्ऽचक्षाणः । भुवना । देवः । ईयते ॥

Padapatha Transcription Accented

ajá-aśvaḥ ǀ paśu-pā́ḥ ǀ vā́ja-pastyaḥ ǀ dhiyam-jinváḥ ǀ bhúvane ǀ víśve ǀ árpitaḥ ǀ

áṣṭrām ǀ pūṣā́ ǀ śithirā́m ǀ ut-várīvṛjat ǀ sam-cákṣāṇaḥ ǀ bhúvanā ǀ deváḥ ǀ īyate ǁ

Padapatha Transcription Nonaccented

aja-aśvaḥ ǀ paśu-pāḥ ǀ vāja-pastyaḥ ǀ dhiyam-jinvaḥ ǀ bhuvane ǀ viśve ǀ arpitaḥ ǀ

aṣṭrām ǀ pūṣā ǀ śithirām ǀ ut-varīvṛjat ǀ sam-cakṣāṇaḥ ǀ bhuvanā ǀ devaḥ ǀ īyate ǁ

06.058.03   (Mandala. Sukta. Rik)

4.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यास्ते॑ पूष॒न्नावो॑ अं॒तः स॑मु॒द्रे हि॑र॒ण्ययी॑रं॒तरि॑क्षे॒ चरं॑ति ।

ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥

Samhita Devanagari Nonaccented

यास्ते पूषन्नावो अंतः समुद्रे हिरण्ययीरंतरिक्षे चरंति ।

ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥

Samhita Transcription Accented

yā́ste pūṣannā́vo antáḥ samudré hiraṇyáyīrantárikṣe cáranti ǀ

tā́bhiryāsi dūtyā́m sū́ryasya kā́mena kṛta śráva icchámānaḥ ǁ

Samhita Transcription Nonaccented

yāste pūṣannāvo antaḥ samudre hiraṇyayīrantarikṣe caranti ǀ

tābhiryāsi dūtyām sūryasya kāmena kṛta śrava icchamānaḥ ǁ

Padapatha Devanagari Accented

याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति ।

ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥

Padapatha Devanagari Nonaccented

याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति ।

ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥

Padapatha Transcription Accented

yā́ḥ ǀ te ǀ pūṣan ǀ nā́vaḥ ǀ antáríti ǀ samudré ǀ hiraṇyáyīḥ ǀ antárikṣe ǀ cáranti ǀ

tā́bhiḥ ǀ yāsi ǀ dūtyā́m ǀ sū́ryasya ǀ kā́mena ǀ kṛta ǀ śrávaḥ ǀ icchámānaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ te ǀ pūṣan ǀ nāvaḥ ǀ antariti ǀ samudre ǀ hiraṇyayīḥ ǀ antarikṣe ǀ caranti ǀ

tābhiḥ ǀ yāsi ǀ dūtyām ǀ sūryasya ǀ kāmena ǀ kṛta ǀ śravaḥ ǀ icchamānaḥ ǁ

06.058.04   (Mandala. Sukta. Rik)

4.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षा सु॒बंधु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।

यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वंचं॑ ॥

Samhita Devanagari Nonaccented

पूषा सुबंधुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः ।

यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वंचं ॥

Samhita Transcription Accented

pūṣā́ subándhurdivá ā́ pṛthivyā́ iḷáspátirmaghávā dasmávarcāḥ ǀ

yám devā́so ádaduḥ sūryā́yai kā́mena kṛtám tavásam sváñcam ǁ

Samhita Transcription Nonaccented

pūṣā subandhurdiva ā pṛthivyā iḷaspatirmaghavā dasmavarcāḥ ǀ

yam devāso adaduḥ sūryāyai kāmena kṛtam tavasam svañcam ǁ

Padapatha Devanagari Accented

पू॒षा । सु॒ऽबन्धुः॑ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः॑ । म॒घऽवा॑ । द॒स्मऽव॑र्चाः ।

यम् । दे॒वासः॑ । अद॑दुः । सू॒र्यायै॑ । कामे॑न । कृ॒तम् । त॒वस॑म् । सु॒ऽअञ्च॑म् ॥

Padapatha Devanagari Nonaccented

पूषा । सुऽबन्धुः । दिवः । आ । पृथिव्याः । इळः । पतिः । मघऽवा । दस्मऽवर्चाः ।

यम् । देवासः । अददुः । सूर्यायै । कामेन । कृतम् । तवसम् । सुऽअञ्चम् ॥

Padapatha Transcription Accented

pūṣā́ ǀ su-bándhuḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ iḷáḥ ǀ pátiḥ ǀ maghá-vā ǀ dasmá-varcāḥ ǀ

yám ǀ devā́saḥ ǀ ádaduḥ ǀ sūryā́yai ǀ kā́mena ǀ kṛtám ǀ tavásam ǀ su-áñcam ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ su-bandhuḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ iḷaḥ ǀ patiḥ ǀ magha-vā ǀ dasma-varcāḥ ǀ

yam ǀ devāsaḥ ǀ adaduḥ ǀ sūryāyai ǀ kāmena ǀ kṛtam ǀ tavasam ǀ su-añcam ǁ