SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 59

 

1. Info

To:    agni, indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛdbṛhatī (1, 3-5); bhuriganuṣṭup (6, 7, 9); virāḍabṛhatī (2); uṣṇik (8); anuṣṭup (10)

2nd set of styles: bṛhatī (1-6); anuṣṭubh (7-10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.059.01   (Mandala. Sukta. Rik)

4.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑ ।

ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इंद्रा॑ग्नी॒ जीव॑थो यु॒वं ॥

Samhita Devanagari Nonaccented

प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।

हतासो वां पितरो देवशत्रव इंद्राग्नी जीवथो युवं ॥

Samhita Transcription Accented

prá nú vocā sutéṣu vām vīryā́ yā́ni cakráthuḥ ǀ

hatā́so vām pitáro deváśatrava índrāgnī jī́vatho yuvám ǁ

Samhita Transcription Nonaccented

pra nu vocā suteṣu vām vīryā yāni cakrathuḥ ǀ

hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam ǁ

Padapatha Devanagari Accented

प्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ ।

ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥

Padapatha Devanagari Nonaccented

प्र । नु । वोच । सुतेषु । वाम् । वीर्या । यानि । चक्रथुः ।

हतासः । वाम् । पितरः । देवऽशत्रवः । इन्द्राग्नी इति । जीवथः । युवम् ॥

Padapatha Transcription Accented

prá ǀ nú ǀ voca ǀ sutéṣu ǀ vām ǀ vīryā́ ǀ yā́ni ǀ cakráthuḥ ǀ

hatā́saḥ ǀ vām ǀ pitáraḥ ǀ devá-śatravaḥ ǀ índrāgnī íti ǀ jī́vathaḥ ǀ yuvám ǁ

Padapatha Transcription Nonaccented

pra ǀ nu ǀ voca ǀ suteṣu ǀ vām ǀ vīryā ǀ yāni ǀ cakrathuḥ ǀ

hatāsaḥ ǀ vām ǀ pitaraḥ ǀ deva-śatravaḥ ǀ indrāgnī iti ǀ jīvathaḥ ǀ yuvam ǁ

06.059.02   (Mandala. Sukta. Rik)

4.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बळि॒त्था म॑हि॒मा वा॒मिंद्रा॑ग्नी॒ पनि॑ष्ठ॒ आ ।

स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥

Samhita Devanagari Nonaccented

बळित्था महिमा वामिंद्राग्नी पनिष्ठ आ ।

समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥

Samhita Transcription Accented

báḷitthā́ mahimā́ vāmíndrāgnī pániṣṭha ā́ ǀ

samānó vām janitā́ bhrā́tarā yuvám yamā́vihéhamātarā ǁ

Samhita Transcription Nonaccented

baḷitthā mahimā vāmindrāgnī paniṣṭha ā ǀ

samāno vām janitā bhrātarā yuvam yamāvihehamātarā ǁ

Padapatha Devanagari Accented

बट् । इ॒त्था । म॒हि॒मा । वा॒म् । इन्द्रा॑ग्नी॒ इति॑ । पनि॑ष्ठः । आ ।

स॒मा॒नः । वा॒म् । ज॒नि॒ता । भ्रात॑रा । यु॒वम् । य॒मौ । इ॒हेह॑ऽमातरा ॥

Padapatha Devanagari Nonaccented

बट् । इत्था । महिमा । वाम् । इन्द्राग्नी इति । पनिष्ठः । आ ।

समानः । वाम् । जनिता । भ्रातरा । युवम् । यमौ । इहेहऽमातरा ॥

Padapatha Transcription Accented

báṭ ǀ itthā́ ǀ mahimā́ ǀ vām ǀ índrāgnī íti ǀ pániṣṭhaḥ ǀ ā́ ǀ

samānáḥ ǀ vām ǀ janitā́ ǀ bhrā́tarā ǀ yuvám ǀ yamáu ǀ ihéha-mātarā ǁ

Padapatha Transcription Nonaccented

baṭ ǀ itthā ǀ mahimā ǀ vām ǀ indrāgnī iti ǀ paniṣṭhaḥ ǀ ā ǀ

samānaḥ ǀ vām ǀ janitā ǀ bhrātarā ǀ yuvam ǀ yamau ǀ iheha-mātarā ǁ

06.059.03   (Mandala. Sukta. Rik)

4.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।

इंद्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥

Samhita Devanagari Nonaccented

ओकिवांसा सुते सचाँ अश्वा सप्ती इवादने ।

इंद्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥

Samhita Transcription Accented

okivā́ṃsā suté sácām̐ áśvā sáptī ivā́dane ǀ

índrā nvágnī́ ávasehá vajríṇā vayám devā́ havāmahe ǁ

Samhita Transcription Nonaccented

okivāṃsā sute sacām̐ aśvā saptī ivādane ǀ

indrā nvagnī avaseha vajriṇā vayam devā havāmahe ǁ

Padapatha Devanagari Accented

ओ॒कि॒ऽवांसा॑ । सु॒ते । सचा॑ । अश्वा॑ । सप्ती॑ इ॒वेति॒ सप्ती॑ऽइव । आद॑ने ।

इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑सा । इ॒ह । व॒ज्रिणा॑ । व॒यम् । दे॒वा । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ओकिऽवांसा । सुते । सचा । अश्वा । सप्ती इवेति सप्तीऽइव । आदने ।

इन्द्रा । नु । अग्नी इति । अवसा । इह । वज्रिणा । वयम् । देवा । हवामहे ॥

Padapatha Transcription Accented

oki-vā́ṃsā ǀ suté ǀ sácā ǀ áśvā ǀ sáptī ivéti sáptī-iva ǀ ā́dane ǀ

índrā ǀ nú ǀ agnī́ íti ǀ ávasā ǀ ihá ǀ vajríṇā ǀ vayám ǀ devā́ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

oki-vāṃsā ǀ sute ǀ sacā ǀ aśvā ǀ saptī iveti saptī-iva ǀ ādane ǀ

indrā ǀ nu ǀ agnī iti ǀ avasā ǀ iha ǀ vajriṇā ǀ vayam ǀ devā ǀ havāmahe ǁ

06.059.04   (Mandala. Sukta. Rik)

4.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इं॑द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा ।

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥

Samhita Devanagari Nonaccented

य इंद्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।

जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥

Samhita Transcription Accented

yá indrāgnī sutéṣu vām stávattéṣvṛtāvṛdhā ǀ

joṣavākám vádataḥ pajrahoṣiṇā ná devā bhasáthaścaná ǁ

Samhita Transcription Nonaccented

ya indrāgnī suteṣu vām stavatteṣvṛtāvṛdhā ǀ

joṣavākam vadataḥ pajrahoṣiṇā na devā bhasathaścana ǁ

Padapatha Devanagari Accented

यः । इ॒न्द्रा॒ग्नी॒ इति॑ । सु॒तेषु॑ । वा॒म् । स्तव॑त् । तेषु॑ । ऋ॒त॒ऽवृ॒धा॒ ।

जो॒ष॒ऽवा॒कम् । वद॑तः । प॒ज्र॒ऽहो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः॑ । च॒न ॥

Padapatha Devanagari Nonaccented

यः । इन्द्राग्नी इति । सुतेषु । वाम् । स्तवत् । तेषु । ऋतऽवृधा ।

जोषऽवाकम् । वदतः । पज्रऽहोषिणा । न । देवा । भसथः । चन ॥

Padapatha Transcription Accented

yáḥ ǀ indrāgnī íti ǀ sutéṣu ǀ vām ǀ stávat ǀ téṣu ǀ ṛta-vṛdhā ǀ

joṣa-vākám ǀ vádataḥ ǀ pajra-hoṣiṇā ǀ ná ǀ devā ǀ bhasáthaḥ ǀ caná ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indrāgnī iti ǀ suteṣu ǀ vām ǀ stavat ǀ teṣu ǀ ṛta-vṛdhā ǀ

joṣa-vākam ǀ vadataḥ ǀ pajra-hoṣiṇā ǀ na ǀ devā ǀ bhasathaḥ ǀ cana ǁ

06.059.05   (Mandala. Sukta. Rik)

4.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।

विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी को अस्य वां देवौ मर्तश्चिकेतति ।

विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥

Samhita Transcription Accented

índrāgnī kó asyá vām dévau mártaściketati ǀ

víṣūco áśvānyuyujāná īyata ékaḥ samāná ā́ ráthe ǁ

Samhita Transcription Nonaccented

indrāgnī ko asya vām devau martaściketati ǀ

viṣūco aśvānyuyujāna īyata ekaḥ samāna ā rathe ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । कः । अ॒स्य । वा॒म् । देवौ॑ । मर्तः॑ । चि॒के॒त॒ति॒ ।

विषू॑चः । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः॑ । स॒मा॒ने । आ । रथे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । कः । अस्य । वाम् । देवौ । मर्तः । चिकेतति ।

विषूचः । अश्वान् । युयुजानः । ईयते । एकः । समाने । आ । रथे ॥

Padapatha Transcription Accented

índrāgnī íti ǀ káḥ ǀ asyá ǀ vām ǀ dévau ǀ mártaḥ ǀ ciketati ǀ

víṣūcaḥ ǀ áśvān ǀ yuyujānáḥ ǀ īyate ǀ ékaḥ ǀ samāné ǀ ā́ ǀ ráthe ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ kaḥ ǀ asya ǀ vām ǀ devau ǀ martaḥ ǀ ciketati ǀ

viṣūcaḥ ǀ aśvān ǀ yuyujānaḥ ǀ īyate ǀ ekaḥ ǀ samāne ǀ ā ǀ rathe ǁ

06.059.06   (Mandala. Sukta. Rik)

4.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।

हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥

Samhita Devanagari Nonaccented

इंद्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।

हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥

Samhita Transcription Accented

índrāgnī apā́diyám pū́rvā́gātpadvátībhyaḥ ǀ

hitvī́ śíro jihváyā vā́vadaccárattriṃśátpadā́ nyákramīt ǁ

Samhita Transcription Nonaccented

indrāgnī apādiyam pūrvāgātpadvatībhyaḥ ǀ

hitvī śiro jihvayā vāvadaccarattriṃśatpadā nyakramīt ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः ।

हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्ऽवतीभ्यः ।

हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ apā́t ǀ iyám ǀ pū́rvā ǀ ā́ ǀ agāt ǀ pat-vátībhyaḥ ǀ

hitvī́ ǀ śíraḥ ǀ jihváyā ǀ vā́vadat ǀ cárat ǀ triṃśát ǀ padā́ ǀ ní ǀ akramīt ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ apāt ǀ iyam ǀ pūrvā ǀ ā ǀ agāt ǀ pat-vatībhyaḥ ǀ

hitvī ǀ śiraḥ ǀ jihvayā ǀ vāvadat ǀ carat ǀ triṃśat ǀ padā ǀ ni ǀ akramīt ǁ

06.059.07   (Mandala. Sukta. Rik)

4.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः ।

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥

Samhita Devanagari Nonaccented

इंद्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।

मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥

Samhita Transcription Accented

índrāgnī ā́ hí tanvaté náro dhánvāni bāhvóḥ ǀ

mā́ no asmínmahādhané párā varktam gáviṣṭiṣu ǁ

Samhita Transcription Nonaccented

indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ ǀ

mā no asminmahādhane parā varktam gaviṣṭiṣu ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । आ । हि । त॒न्व॒ते । नरः॑ । धन्वा॑नि । बा॒ह्वोः ।

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क्त॒म् । गोऽइ॑ष्टिषु ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । आ । हि । तन्वते । नरः । धन्वानि । बाह्वोः ।

मा । नः । अस्मिन् । महाऽधने । परा । वर्क्तम् । गोऽइष्टिषु ॥

Padapatha Transcription Accented

índrāgnī íti ǀ ā́ ǀ hí ǀ tanvaté ǀ náraḥ ǀ dhánvāni ǀ bāhvóḥ ǀ

mā́ ǀ naḥ ǀ asmín ǀ mahā-dhané ǀ párā ǀ varktam ǀ gó-iṣṭiṣu ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ ā ǀ hi ǀ tanvate ǀ naraḥ ǀ dhanvāni ǀ bāhvoḥ ǀ

mā ǀ naḥ ǀ asmin ǀ mahā-dhane ǀ parā ǀ varktam ǀ go-iṣṭiṣu ǁ

06.059.08   (Mandala. Sukta. Rik)

4.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ तपं॑ति मा॒घा अ॒र्यो अरा॑तयः ।

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी तपंति माघा अर्यो अरातयः ।

अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥

Samhita Transcription Accented

índrāgnī tápanti māghā́ aryó árātayaḥ ǀ

ápa dvéṣāṃsyā́ kṛtam yuyutám sū́ryādádhi ǁ

Samhita Transcription Nonaccented

indrāgnī tapanti māghā aryo arātayaḥ ǀ

apa dveṣāṃsyā kṛtam yuyutam sūryādadhi ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । तप॑न्ति । मा॒ । अ॒घाः । अ॒र्यः । अरा॑तयः ।

अप॑ । द्वेषां॑सि । आ । कृ॒त॒म् । यु॒यु॒तम् । सूर्या॑त् । अधि॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । तपन्ति । मा । अघाः । अर्यः । अरातयः ।

अप । द्वेषांसि । आ । कृतम् । युयुतम् । सूर्यात् । अधि ॥

Padapatha Transcription Accented

índrāgnī íti ǀ tápanti ǀ mā ǀ aghā́ḥ ǀ aryáḥ ǀ árātayaḥ ǀ

ápa ǀ dvéṣāṃsi ǀ ā́ ǀ kṛtam ǀ yuyutám ǀ sū́ryāt ǀ ádhi ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ tapanti ǀ mā ǀ aghāḥ ǀ aryaḥ ǀ arātayaḥ ǀ

apa ǀ dveṣāṃsi ǀ ā ǀ kṛtam ǀ yuyutam ǀ sūryāt ǀ adhi ǁ

06.059.09   (Mandala. Sukta. Rik)

4.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा ।

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसं ॥

Samhita Devanagari Nonaccented

इंद्राग्नी युवोरपि वसु दिव्यानि पार्थिवा ।

आ न इह प्र यच्छतं रयिं विश्वायुपोषसं ॥

Samhita Transcription Accented

índrāgnī yuvórápi vásu divyā́ni pā́rthivā ǀ

ā́ na ihá prá yacchatam rayím viśvā́yupoṣasam ǁ

Samhita Transcription Nonaccented

indrāgnī yuvorapi vasu divyāni pārthivā ǀ

ā na iha pra yacchatam rayim viśvāyupoṣasam ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । यु॒वोः । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा ।

आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । युवोः । अपि । वसु । दिव्यानि । पार्थिवा ।

आ । नः । इह । प्र । यच्छतम् । रयिम् । विश्वायुऽपोषसम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ yuvóḥ ǀ ápi ǀ vásu ǀ divyā́ni ǀ pā́rthivā ǀ

ā́ ǀ naḥ ǀ ihá ǀ prá ǀ yacchatam ǀ rayím ǀ viśvā́yu-poṣasam ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ yuvoḥ ǀ api ǀ vasu ǀ divyāni ǀ pārthivā ǀ

ā ǀ naḥ ǀ iha ǀ pra ǀ yacchatam ǀ rayim ǀ viśvāyu-poṣasam ǁ

06.059.10   (Mandala. Sukta. Rik)

4.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।

विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता ।

विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥

Samhita Transcription Accented

índrāgnī ukthavāhasā stómebhirhavanaśrutā ǀ

víśvābhirgīrbhírā́ gatamasyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

indrāgnī ukthavāhasā stomebhirhavanaśrutā ǀ

viśvābhirgīrbhirā gatamasya somasya pītaye ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ।

विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । उक्थऽवाहसा । स्तोमेभिः । हवनऽश्रुता ।

विश्वाभिः । गीःऽभिः । आ । गतम् । अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

índrāgnī íti ǀ uktha-vāhasā ǀ stómebhiḥ ǀ havana-śrutā ǀ

víśvābhiḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ gatam ǀ asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ uktha-vāhasā ǀ stomebhiḥ ǀ havana-śrutā ǀ

viśvābhiḥ ǀ gīḥ-bhiḥ ǀ ā ǀ gatam ǀ asya ǀ somasya ǀ pītaye ǁ