SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 60

 

1. Info

To:    agni, indra
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāḍgāyatrī (4, 6, 7); nicṛdgāyatrī (5, 9, 11); gāyatrī (8, 10, 12); nicṛttriṣṭup (1, 3); virāṭtrisṭup (2); svarāṭpaṅkti (13); nicṛdanuṣṭup (14); virāḍanuṣṭup (15)

2nd set of styles: gāyatrī (4-12); triṣṭubh (1-3, 13); bṛhatī (14); anuṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.060.01   (Mandala. Sukta. Rik)

4.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिंद्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।

इ॒र॒ज्यंता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यंता॑ ॥

Samhita Devanagari Nonaccented

श्नथद्वृत्रमुत सनोति वाजमिंद्रा यो अग्नी सहुरी सपर्यात् ।

इरज्यंता वसव्यस्य भूरेः सहस्तमा सहसा वाजयंता ॥

Samhita Transcription Accented

śnáthadvṛtrámutá sanoti vā́jamíndrā yó agnī́ sáhurī saparyā́t ǀ

irajyántā vasavyásya bhū́reḥ sáhastamā sáhasā vājayántā ǁ

Samhita Transcription Nonaccented

śnathadvṛtramuta sanoti vājamindrā yo agnī sahurī saparyāt ǀ

irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ǁ

Padapatha Devanagari Accented

श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ । स॒प॒र्यात् ।

इ॒र॒ज्यन्ता॑ । व॒स॒व्य॑स्य । भूरेः॑ । सहः॑ऽतमा । सह॑सा । वा॒ज॒ऽयन्ता॑ ॥

Padapatha Devanagari Nonaccented

श्नथत् । वृत्रम् । उत । सनोति । वाजम् । इन्द्रा । यः । अग्नी इति । सहुरी इति । सपर्यात् ।

इरज्यन्ता । वसव्यस्य । भूरेः । सहःऽतमा । सहसा । वाजऽयन्ता ॥

Padapatha Transcription Accented

śnáthat ǀ vṛtrám ǀ utá ǀ sanoti ǀ vā́jam ǀ índrā ǀ yáḥ ǀ agnī́ íti ǀ sáhurī íti ǀ saparyā́t ǀ

irajyántā ǀ vasavyásya ǀ bhū́reḥ ǀ sáhaḥ-tamā ǀ sáhasā ǀ vāja-yántā ǁ

Padapatha Transcription Nonaccented

śnathat ǀ vṛtram ǀ uta ǀ sanoti ǀ vājam ǀ indrā ǀ yaḥ ǀ agnī iti ǀ sahurī iti ǀ saparyāt ǀ

irajyantā ǀ vasavyasya ǀ bhūreḥ ǀ sahaḥ-tamā ǀ sahasā ǀ vāja-yantā ǁ

06.060.02   (Mandala. Sukta. Rik)

4.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता यो॑धिष्टम॒भि गा इं॑द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।

दिशः॒ स्व॑रु॒षस॑ इंद्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥

Samhita Devanagari Nonaccented

ता योधिष्टमभि गा इंद्र नूनमपः स्वरुषसो अग्न ऊळ्हाः ।

दिशः स्वरुषस इंद्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥

Samhita Transcription Accented

tā́ yodhiṣṭamabhí gā́ indra nūnámapáḥ sváruṣáso agna ūḷhā́ḥ ǀ

díśaḥ sváruṣása indra citrā́ apó gā́ agne yuvase niyútvān ǁ

Samhita Transcription Nonaccented

tā yodhiṣṭamabhi gā indra nūnamapaḥ svaruṣaso agna ūḷhāḥ ǀ

diśaḥ svaruṣasa indra citrā apo gā agne yuvase niyutvān ǁ

Padapatha Devanagari Accented

ता । यो॒धि॒ष्ट॒म् । अ॒भि । गाः । इ॒न्द्र॒ । नू॒नम् । अ॒पः । स्वः॑ । उ॒षसः॑ । अ॒ग्ने॒ । ऊ॒ळ्हाः ।

दिशः॑ । स्वः॑ । उ॒षसः॑ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा॑न् ॥

Padapatha Devanagari Nonaccented

ता । योधिष्टम् । अभि । गाः । इन्द्र । नूनम् । अपः । स्वः । उषसः । अग्ने । ऊळ्हाः ।

दिशः । स्वः । उषसः । इन्द्र । चित्राः । अपः । गाः । अग्ने । युवसे । नियुत्वान् ॥

Padapatha Transcription Accented

tā́ ǀ yodhiṣṭam ǀ abhí ǀ gā́ḥ ǀ indra ǀ nūnám ǀ apáḥ ǀ sváḥ ǀ uṣásaḥ ǀ agne ǀ ūḷhā́ḥ ǀ

díśaḥ ǀ sváḥ ǀ uṣásaḥ ǀ indra ǀ citrā́ḥ ǀ apáḥ ǀ gā́ḥ ǀ agne ǀ yuvase ǀ niyútvān ǁ

Padapatha Transcription Nonaccented

tā ǀ yodhiṣṭam ǀ abhi ǀ gāḥ ǀ indra ǀ nūnam ǀ apaḥ ǀ svaḥ ǀ uṣasaḥ ǀ agne ǀ ūḷhāḥ ǀ

diśaḥ ǀ svaḥ ǀ uṣasaḥ ǀ indra ǀ citrāḥ ǀ apaḥ ǀ gāḥ ǀ agne ǀ yuvase ǀ niyutvān ǁ

06.060.03   (Mandala. Sukta. Rik)

4.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिंद्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।

यु॒वं राधो॑भि॒रक॑वेभिरिं॒द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥

Samhita Devanagari Nonaccented

आ वृत्रहणा वृत्रहभिः शुष्मैरिंद्र यातं नमोभिरग्ने अर्वाक् ।

युवं राधोभिरकवेभिरिंद्राग्ने अस्मे भवतमुत्तमेभिः ॥

Samhita Transcription Accented

ā́ vṛtrahaṇā vṛtrahábhiḥ śúṣmairíndra yātám námobhiragne arvā́k ǀ

yuvám rā́dhobhirákavebhirindrā́gne asmé bhavatamuttamébhiḥ ǁ

Samhita Transcription Nonaccented

ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātam namobhiragne arvāk ǀ

yuvam rādhobhirakavebhirindrāgne asme bhavatamuttamebhiḥ ǁ

Padapatha Devanagari Accented

आ । वृ॒त्र॒ऽह॒ना॒ । वृ॒त्र॒हऽभिः॑ । शुष्मैः॑ । इन्द्र॑ । या॒तम् । नमः॑ऽभिः । अ॒ग्ने॒ । अ॒र्वाक् ।

यु॒वम् । राधः॑ऽभिः । अक॑वेभिः । इ॒न्द्र॒ । अग्ने॑ । अ॒स्मे इति॑ । भ॒व॒त॒म् । उ॒त्ऽत॒मेभिः॑ ॥

Padapatha Devanagari Nonaccented

आ । वृत्रऽहना । वृत्रहऽभिः । शुष्मैः । इन्द्र । यातम् । नमःऽभिः । अग्ने । अर्वाक् ।

युवम् । राधःऽभिः । अकवेभिः । इन्द्र । अग्ने । अस्मे इति । भवतम् । उत्ऽतमेभिः ॥

Padapatha Transcription Accented

ā́ ǀ vṛtra-hanā ǀ vṛtrahá-bhiḥ ǀ śúṣmaiḥ ǀ índra ǀ yātám ǀ námaḥ-bhiḥ ǀ agne ǀ arvā́k ǀ

yuvám ǀ rā́dhaḥ-bhiḥ ǀ ákavebhiḥ ǀ indra ǀ ágne ǀ asmé íti ǀ bhavatam ǀ ut-tamébhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vṛtra-hanā ǀ vṛtraha-bhiḥ ǀ śuṣmaiḥ ǀ indra ǀ yātam ǀ namaḥ-bhiḥ ǀ agne ǀ arvāk ǀ

yuvam ǀ rādhaḥ-bhiḥ ǀ akavebhiḥ ǀ indra ǀ agne ǀ asme iti ǀ bhavatam ǀ ut-tamebhiḥ ǁ

06.060.04   (Mandala. Sukta. Rik)

4.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तं ।

इं॒द्रा॒ग्नी न म॑र्धतः ॥

Samhita Devanagari Nonaccented

ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतं ।

इंद्राग्नी न मर्धतः ॥

Samhita Transcription Accented

tā́ huve yáyoridám papné víśvam purā́ kṛtám ǀ

indrāgnī́ ná mardhataḥ ǁ

Samhita Transcription Nonaccented

tā huve yayoridam papne viśvam purā kṛtam ǀ

indrāgnī na mardhataḥ ǁ

Padapatha Devanagari Accented

ता । हु॒वे॒ । ययोः॑ । इ॒दम् । प॒प्ने । विश्व॑म् । पु॒रा । कृ॒तम् ।

इ॒न्द्रा॒ग्नी इति॑ । न । म॒र्ध॒तः॒ ॥

Padapatha Devanagari Nonaccented

ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् ।

इन्द्राग्नी इति । न । मर्धतः ॥

Padapatha Transcription Accented

tā́ ǀ huve ǀ yáyoḥ ǀ idám ǀ papné ǀ víśvam ǀ purā́ ǀ kṛtám ǀ

indrāgnī́ íti ǀ ná ǀ mardhataḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ huve ǀ yayoḥ ǀ idam ǀ papne ǀ viśvam ǀ purā ǀ kṛtam ǀ

indrāgnī iti ǀ na ǀ mardhataḥ ǁ

06.060.05   (Mandala. Sukta. Rik)

4.8.27.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रा वि॑घ॒निना॒ मृध॑ इंद्रा॒ग्नी ह॑वामहे ।

ता नो॑ मृळात ई॒दृशे॑ ॥

Samhita Devanagari Nonaccented

उग्रा विघनिना मृध इंद्राग्नी हवामहे ।

ता नो मृळात ईदृशे ॥

Samhita Transcription Accented

ugrā́ vighanínā mṛ́dha indrāgnī́ havāmahe ǀ

tā́ no mṛḷāta īdṛ́śe ǁ

Samhita Transcription Nonaccented

ugrā vighaninā mṛdha indrāgnī havāmahe ǀ

tā no mṛḷāta īdṛśe ǁ

Padapatha Devanagari Accented

उ॒ग्रा । वि॒ऽघ॒निना॑ । मृधः॑ । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।

ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥

Padapatha Devanagari Nonaccented

उग्रा । विऽघनिना । मृधः । इन्द्राग्नी इति । हवामहे ।

ता । नः । मृळातः । ईदृशे ॥

Padapatha Transcription Accented

ugrā́ ǀ vi-ghanínā ǀ mṛ́dhaḥ ǀ indrāgnī́ íti ǀ havāmahe ǀ

tā́ ǀ naḥ ǀ mṛḷātaḥ ǀ īdṛ́śe ǁ

Padapatha Transcription Nonaccented

ugrā ǀ vi-ghaninā ǀ mṛdhaḥ ǀ indrāgnī iti ǀ havāmahe ǀ

tā ǀ naḥ ǀ mṛḷātaḥ ǀ īdṛśe ǁ

06.060.06   (Mandala. Sukta. Rik)

4.8.28.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।

ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

हतो वृत्राण्यार्या हतो दासानि सत्पती ।

हतो विश्वा अप द्विषः ॥

Samhita Transcription Accented

ható vṛtrā́ṇyā́ryā ható dā́sāni sátpatī ǀ

ható víśvā ápa dvíṣaḥ ǁ

Samhita Transcription Nonaccented

hato vṛtrāṇyāryā hato dāsāni satpatī ǀ

hato viśvā apa dviṣaḥ ǁ

Padapatha Devanagari Accented

ह॒तः । वृ॒त्राणि॑ । आर्या॑ । ह॒तः । दासा॑नि । सत्प॑ती॒ इति॒ सत्ऽप॑ती ।

ह॒तः । विश्वाः॑ । अप॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

हतः । वृत्राणि । आर्या । हतः । दासानि । सत्पती इति सत्ऽपती ।

हतः । विश्वाः । अप । द्विषः ॥

Padapatha Transcription Accented

hatáḥ ǀ vṛtrā́ṇi ǀ ā́ryā ǀ hatáḥ ǀ dā́sāni ǀ sátpatī íti sát-patī ǀ

hatáḥ ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

hataḥ ǀ vṛtrāṇi ǀ āryā ǀ hataḥ ǀ dāsāni ǀ satpatī iti sat-patī ǀ

hataḥ ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǁ

06.060.07   (Mandala. Sukta. Rik)

4.8.28.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत ।

पिब॑तं शंभुवा सु॒तं ॥

Samhita Devanagari Nonaccented

इंद्राग्नी युवामिमेऽभि स्तोमा अनूषत ।

पिबतं शंभुवा सुतं ॥

Samhita Transcription Accented

índrāgnī yuvā́mimé’bhí stómā anūṣata ǀ

píbatam śambhuvā sutám ǁ

Samhita Transcription Nonaccented

indrāgnī yuvāmime’bhi stomā anūṣata ǀ

pibatam śambhuvā sutam ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । यु॒वाम् । इ॒मे । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।

पिब॑तम् । श॒म्ऽभु॒वा॒ । सु॒तम् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । युवाम् । इमे । अभि । स्तोमाः । अनूषत ।

पिबतम् । शम्ऽभुवा । सुतम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ yuvā́m ǀ imé ǀ abhí ǀ stómāḥ ǀ anūṣata ǀ

píbatam ǀ śam-bhuvā ǀ sutám ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ yuvām ǀ ime ǀ abhi ǀ stomāḥ ǀ anūṣata ǀ

pibatam ǀ śam-bhuvā ǀ sutam ǁ

06.060.08   (Mandala. Sukta. Rik)

4.8.28.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।

इंद्रा॑ग्नी॒ ताभि॒रा ग॑तं ॥

Samhita Devanagari Nonaccented

या वां संति पुरुस्पृहो नियुतो दाशुषे नरा ।

इंद्राग्नी ताभिरा गतं ॥

Samhita Transcription Accented

yā́ vām sánti puruspṛ́ho niyúto dāśúṣe narā ǀ

índrāgnī tā́bhirā́ gatam ǁ

Samhita Transcription Nonaccented

yā vām santi puruspṛho niyuto dāśuṣe narā ǀ

indrāgnī tābhirā gatam ǁ

Padapatha Devanagari Accented

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।

इन्द्रा॑ग्नी॒ इति॑ । ताभिः॑ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।

इन्द्राग्नी इति । ताभिः । आ । गतम् ॥

Padapatha Transcription Accented

yā́ḥ ǀ vām ǀ sánti ǀ puru-spṛ́haḥ ǀ ni-yútaḥ ǀ dāśúṣe ǀ narā ǀ

índrāgnī íti ǀ tā́bhiḥ ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ vām ǀ santi ǀ puru-spṛhaḥ ǀ ni-yutaḥ ǀ dāśuṣe ǀ narā ǀ

indrāgnī iti ǀ tābhiḥ ǀ ā ǀ gatam ǁ

06.060.09   (Mandala. Sukta. Rik)

4.8.28.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तं ।

इंद्रा॑ग्नी॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

ताभिरा गच्छतं नरोपेदं सवनं सुतं ।

इंद्राग्नी सोमपीतये ॥

Samhita Transcription Accented

tā́bhirā́ gacchatam narópedám sávanam sutám ǀ

índrāgnī sómapītaye ǁ

Samhita Transcription Nonaccented

tābhirā gacchatam naropedam savanam sutam ǀ

indrāgnī somapītaye ǁ

Padapatha Devanagari Accented

ताभिः॑ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।

इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् ।

इन्द्राग्नी इति । सोमऽपीतये ॥

Padapatha Transcription Accented

tā́bhiḥ ǀ ā́ ǀ gacchatam ǀ narā ǀ úpa ǀ idám ǀ sávanam ǀ sutám ǀ

índrāgnī íti ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

tābhiḥ ǀ ā ǀ gacchatam ǀ narā ǀ upa ǀ idam ǀ savanam ǀ sutam ǀ

indrāgnī iti ǀ soma-pītaye ǁ

06.060.10   (Mandala. Sukta. Rik)

4.8.28.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥

Samhita Devanagari Nonaccented

तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।

कृष्णा कृणोति जिह्वया ॥

Samhita Transcription Accented

támīḷiṣva yó arcíṣā vánā víśvā pariṣvájat ǀ

kṛṣṇā́ kṛṇóti jihváyā ǁ

Samhita Transcription Nonaccented

tamīḷiṣva yo arciṣā vanā viśvā pariṣvajat ǀ

kṛṣṇā kṛṇoti jihvayā ǁ

Padapatha Devanagari Accented

तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा॑ । वना॑ । विश्वा॑ । प॒रि॒ऽस्वज॑त् ।

कृ॒ष्णा । कृ॒णोति॑ । जि॒ह्वया॑ ॥

Padapatha Devanagari Nonaccented

तम् । ईळिष्व । यः । अर्चिषा । वना । विश्वा । परिऽस्वजत् ।

कृष्णा । कृणोति । जिह्वया ॥

Padapatha Transcription Accented

tám ǀ īḷiṣva ǀ yáḥ ǀ arcíṣā ǀ vánā ǀ víśvā ǀ pari-svájat ǀ

kṛṣṇā́ ǀ kṛṇóti ǀ jihváyā ǁ

Padapatha Transcription Nonaccented

tam ǀ īḷiṣva ǀ yaḥ ǀ arciṣā ǀ vanā ǀ viśvā ǀ pari-svajat ǀ

kṛṣṇā ǀ kṛṇoti ǀ jihvayā ǁ

06.060.11   (Mandala. Sukta. Rik)

4.8.29.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒द्ध आ॒विवा॑सति सु॒म्नमिंद्र॑स्य॒ मर्त्यः॑ ।

द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥

Samhita Devanagari Nonaccented

य इद्ध आविवासति सुम्नमिंद्रस्य मर्त्यः ।

द्युम्नाय सुतरा अपः ॥

Samhita Transcription Accented

yá iddhá āvívāsati sumnámíndrasya mártyaḥ ǀ

dyumnā́ya sutárā apáḥ ǁ

Samhita Transcription Nonaccented

ya iddha āvivāsati sumnamindrasya martyaḥ ǀ

dyumnāya sutarā apaḥ ǁ

Padapatha Devanagari Accented

यः । इ॒द्धे । आ॒ऽविवा॑सति । सु॒म्नम् । इन्द्र॑स्य । मर्त्यः॑ ।

द्यु॒म्नाय॑ । सु॒ऽतराः॑ । अ॒पः ॥

Padapatha Devanagari Nonaccented

यः । इद्धे । आऽविवासति । सुम्नम् । इन्द्रस्य । मर्त्यः ।

द्युम्नाय । सुऽतराः । अपः ॥

Padapatha Transcription Accented

yáḥ ǀ iddhé ǀ ā-vívāsati ǀ sumnám ǀ índrasya ǀ mártyaḥ ǀ

dyumnā́ya ǀ su-tárāḥ ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ iddhe ǀ ā-vivāsati ǀ sumnam ǀ indrasya ǀ martyaḥ ǀ

dyumnāya ǀ su-tarāḥ ǀ apaḥ ǁ

06.060.12   (Mandala. Sukta. Rik)

4.8.29.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।

इंद्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥

Samhita Devanagari Nonaccented

ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।

इंद्रमग्निं च वोळ्हवे ॥

Samhita Transcription Accented

tā́ no vā́javatīríṣa āśū́npipṛtamárvataḥ ǀ

índramagním ca vóḷhave ǁ

Samhita Transcription Nonaccented

tā no vājavatīriṣa āśūnpipṛtamarvataḥ ǀ

indramagnim ca voḷhave ǁ

Padapatha Devanagari Accented

ता । नः॒ । वाज॑ऽवतीः । इषः॑ । आ॒शून् । पि॒पृ॒त॒म् । अर्व॑तः ।

इन्द्र॑म् । अ॒ग्निम् । च॒ । वोळ्ह॑वे ॥

Padapatha Devanagari Nonaccented

ता । नः । वाजऽवतीः । इषः । आशून् । पिपृतम् । अर्वतः ।

इन्द्रम् । अग्निम् । च । वोळ्हवे ॥

Padapatha Transcription Accented

tā́ ǀ naḥ ǀ vā́ja-vatīḥ ǀ íṣaḥ ǀ āśū́n ǀ pipṛtam ǀ árvataḥ ǀ

índram ǀ agním ǀ ca ǀ vóḷhave ǁ

Padapatha Transcription Nonaccented

tā ǀ naḥ ǀ vāja-vatīḥ ǀ iṣaḥ ǀ āśūn ǀ pipṛtam ǀ arvataḥ ǀ

indram ǀ agnim ǀ ca ǀ voḷhave ǁ

06.060.13   (Mandala. Sukta. Rik)

4.8.29.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भा वा॑मिंद्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।

उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वां ॥

Samhita Devanagari Nonaccented

उभा वामिंद्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।

उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वां ॥

Samhita Transcription Accented

ubhā́ vāmindrāgnī āhuvádhyā ubhā́ rā́dhasaḥ sahá mādayádhyai ǀ

ubhā́ dātā́rāviṣā́m rayīṇā́mubhā́ vā́jasya sātáye huve vām ǁ

Samhita Transcription Nonaccented

ubhā vāmindrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai ǀ

ubhā dātārāviṣām rayīṇāmubhā vājasya sātaye huve vām ǁ

Padapatha Devanagari Accented

उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति॑ । आ॒ऽहु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ ।

उ॒भा । दा॒तारौ॑ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हु॒वे॒ । वा॒म् ॥

Padapatha Devanagari Nonaccented

उभा । वाम् । इन्द्राग्नी इति । आऽहुवध्यै । उभा । राधसः । सह । मादयध्यै ।

उभा । दातारौ । इषाम् । रयीणाम् । उभा । वाजस्य । सातये । हुवे । वाम् ॥

Padapatha Transcription Accented

ubhā́ ǀ vām ǀ indrāgnī íti ǀ ā-huvádhyai ǀ ubhā́ ǀ rā́dhasaḥ ǀ sahá ǀ mādayádhyai ǀ

ubhā́ ǀ dātā́rau ǀ iṣā́m ǀ rayīṇā́m ǀ ubhā́ ǀ vā́jasya ǀ sātáye ǀ huve ǀ vām ǁ

Padapatha Transcription Nonaccented

ubhā ǀ vām ǀ indrāgnī iti ǀ ā-huvadhyai ǀ ubhā ǀ rādhasaḥ ǀ saha ǀ mādayadhyai ǀ

ubhā ǀ dātārau ǀ iṣām ǀ rayīṇām ǀ ubhā ǀ vājasya ǀ sātaye ǀ huve ǀ vām ǁ

06.060.14   (Mandala. Sukta. Rik)

4.8.29.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतं ।

सखा॑यौ दे॒वौ स॒ख्याय॑ शं॒भुवें॑द्रा॒ग्नी ता ह॑वामहे ॥

Samhita Devanagari Nonaccented

आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतं ।

सखायौ देवौ सख्याय शंभुवेंद्राग्नी ता हवामहे ॥

Samhita Transcription Accented

ā́ no gávyebhiráśvyairvasavyáirúpa gacchatam ǀ

sákhāyau deváu sakhyā́ya śambhúvendrāgnī́ tā́ havāmahe ǁ

Samhita Transcription Nonaccented

ā no gavyebhiraśvyairvasavyairupa gacchatam ǀ

sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe ǁ

Padapatha Devanagari Accented

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । व॒स॒व्यैः॑ । उप॑ । ग॒च्छ॒त॒म् ।

सखा॑यौ । दे॒वौ । स॒ख्याय॑ । श॒म्ऽभुवा॑ । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । गव्येभिः । अश्व्यैः । वसव्यैः । उप । गच्छतम् ।

सखायौ । देवौ । सख्याय । शम्ऽभुवा । इन्द्राग्नी इति । ता । हवामहे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ vasavyáiḥ ǀ úpa ǀ gacchatam ǀ

sákhāyau ǀ deváu ǀ sakhyā́ya ǀ śam-bhúvā ǀ indrāgnī́ íti ǀ tā́ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ vasavyaiḥ ǀ upa ǀ gacchatam ǀ

sakhāyau ǀ devau ǀ sakhyāya ǀ śam-bhuvā ǀ indrāgnī iti ǀ tā ǀ havāmahe ǁ

06.060.15   (Mandala. Sukta. Rik)

4.8.29.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।

वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥

Samhita Transcription Accented

índrāgnī śṛṇutám hávam yájamānasya sunvatáḥ ǀ

vītám havyā́nyā́ gatam píbatam somyám mádhu ǁ

Samhita Transcription Nonaccented

indrāgnī śṛṇutam havam yajamānasya sunvataḥ ǀ

vītam havyānyā gatam pibatam somyam madhu ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः ।

वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः ।

वीतम् । हव्यानि । आ । गतम् । पिबतम् । सोम्यम् । मधु ॥

Padapatha Transcription Accented

índrāgnī íti ǀ śṛṇutám ǀ hávam ǀ yájamānasya ǀ sunvatáḥ ǀ

vītám ǀ havyā́ni ǀ ā́ ǀ gatam ǀ píbatam ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ śṛṇutam ǀ havam ǀ yajamānasya ǀ sunvataḥ ǀ

vītam ǀ havyāni ǀ ā ǀ gatam ǀ pibatam ǀ somyam ǀ madhu ǁ