SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 61

 

1. Info

To:    sarasvatī
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛdgāyatrī (4, 9, 11, 12); virāḍgāyatrī (5, 6, 10); nicṛjjagatī (1, 13); gāyatrī (7, 8); jagatī (2); virāḍjagatī (3); paṅktiḥ (14)

2nd set of styles: gāyatrī (4-12); jagatī (1-3, 13); triṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.061.01   (Mandala. Sukta. Rik)

4.8.30.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो॑दासं वध्र्य॒श्वाय॑ दा॒शुषे॑ ।

या शश्वं॑तमाच॒खादा॑व॒सं प॒णिं ता ते॑ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥

Samhita Devanagari Nonaccented

इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।

या शश्वंतमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥

Samhita Transcription Accented

iyámadadādrabhasámṛṇacyútam dívodāsam vadhryaśvā́ya dāśúṣe ǀ

yā́ śáśvantamācakhā́dāvasám paṇím tā́ te dātrā́ṇi taviṣā́ sarasvati ǁ

Samhita Transcription Nonaccented

iyamadadādrabhasamṛṇacyutam divodāsam vadhryaśvāya dāśuṣe ǀ

yā śaśvantamācakhādāvasam paṇim tā te dātrāṇi taviṣā sarasvati ǁ

Padapatha Devanagari Accented

इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒ऽच्युत॑म् । दिवः॑ऽदासम् । व॒ध्रि॒ऽअ॒श्वाय॑ । दा॒शुषे॑ ।

या । शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि॑ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

इयम् । अददात् । रभसम् । ऋणऽच्युतम् । दिवःऽदासम् । वध्रिऽअश्वाय । दाशुषे ।

या । शश्वन्तम् । आऽचखाद । अवसम् । पणिम् । ता । ते । दात्राणि । तविषा । सरस्वति ॥

Padapatha Transcription Accented

iyám ǀ adadāt ǀ rabhasám ǀ ṛṇa-cyútam ǀ dívaḥ-dāsam ǀ vadhri-aśvā́ya ǀ dāśúṣe ǀ

yā́ ǀ śáśvantam ǀ ā-cakhā́da ǀ avasám ǀ paṇím ǀ tā́ ǀ te ǀ dātrā́ṇi ǀ taviṣā́ ǀ sarasvati ǁ

Padapatha Transcription Nonaccented

iyam ǀ adadāt ǀ rabhasam ǀ ṛṇa-cyutam ǀ divaḥ-dāsam ǀ vadhri-aśvāya ǀ dāśuṣe ǀ

yā ǀ śaśvantam ǀ ā-cakhāda ǀ avasam ǀ paṇim ǀ tā ǀ te ǀ dātrāṇi ǀ taviṣā ǀ sarasvati ǁ

06.061.02   (Mandala. Sukta. Rik)

4.8.30.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ ।

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।

पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥

Samhita Transcription Accented

iyám śúṣmebhirbisakhā́ ivārujatsā́nu girīṇā́m taviṣébhirūrmíbhiḥ ǀ

pārāvataghnī́mávase suvṛktíbhiḥ sárasvatīmā́ vivāsema dhītíbhiḥ ǁ

Samhita Transcription Nonaccented

iyam śuṣmebhirbisakhā ivārujatsānu girīṇām taviṣebhirūrmibhiḥ ǀ

pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । शुष्मे॑भिः । बि॒स॒खाःऽइ॑व । अ॒रु॒ज॒त् । सानु॑ । गि॒री॒णाम् । त॒वि॒षेभिः॑ । ऊ॒र्मिऽभिः॑ ।

पा॒रा॒व॒त॒ऽघ्नीम् । अव॑से । सु॒वृ॒क्तिऽभिः॑ । सर॑स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

इयम् । शुष्मेभिः । बिसखाःऽइव । अरुजत् । सानु । गिरीणाम् । तविषेभिः । ऊर्मिऽभिः ।

पारावतऽघ्नीम् । अवसे । सुवृक्तिऽभिः । सरस्वतीम् । आ । विवासेम । धीतिऽभिः ॥

Padapatha Transcription Accented

iyám ǀ śúṣmebhiḥ ǀ bisakhā́ḥ-iva ǀ arujat ǀ sā́nu ǀ girīṇā́m ǀ taviṣébhiḥ ǀ ūrmí-bhiḥ ǀ

pārāvata-ghnī́m ǀ ávase ǀ suvṛktí-bhiḥ ǀ sárasvatīm ǀ ā́ ǀ vivāsema ǀ dhītí-bhiḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ śuṣmebhiḥ ǀ bisakhāḥ-iva ǀ arujat ǀ sānu ǀ girīṇām ǀ taviṣebhiḥ ǀ ūrmi-bhiḥ ǀ

pārāvata-ghnīm ǀ avase ǀ suvṛkti-bhiḥ ǀ sarasvatīm ǀ ā ǀ vivāsema ǀ dhīti-bhiḥ ǁ

06.061.03   (Mandala. Sukta. Rik)

4.8.30.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ ।

उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविंदो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥

Samhita Devanagari Nonaccented

सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।

उत क्षितिभ्योऽवनीरविंदो विषमेभ्यो अस्रवो वाजिनीवति ॥

Samhita Transcription Accented

sárasvati devanído ní barhaya prajā́m víśvasya bṛ́sayasya māyínaḥ ǀ

utá kṣitíbhyo’vánīravindo viṣámebhyo asravo vājinīvati ǁ

Samhita Transcription Nonaccented

sarasvati devanido ni barhaya prajām viśvasya bṛsayasya māyinaḥ ǀ

uta kṣitibhyo’vanīravindo viṣamebhyo asravo vājinīvati ǁ

Padapatha Devanagari Accented

सर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ ।

उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥

Padapatha Devanagari Nonaccented

सरस्वति । देवऽनिदः । नि । बर्हय । प्रऽजाम् । विश्वस्य । बृसयस्य । मायिनः ।

उत । क्षितिऽभ्यः । अवनीः । अविन्दः । विषम् । एभ्यः । अस्रवः । वाजिनीऽवति ॥

Padapatha Transcription Accented

sárasvati ǀ deva-nídaḥ ǀ ní ǀ barhaya ǀ pra-jā́m ǀ víśvasya ǀ bṛ́sayasya ǀ māyínaḥ ǀ

utá ǀ kṣití-bhyaḥ ǀ avánīḥ ǀ avindaḥ ǀ viṣám ǀ ebhyaḥ ǀ asravaḥ ǀ vājinī-vati ǁ

Padapatha Transcription Nonaccented

sarasvati ǀ deva-nidaḥ ǀ ni ǀ barhaya ǀ pra-jām ǀ viśvasya ǀ bṛsayasya ǀ māyinaḥ ǀ

uta ǀ kṣiti-bhyaḥ ǀ avanīḥ ǀ avindaḥ ǀ viṣam ǀ ebhyaḥ ǀ asravaḥ ǀ vājinī-vati ǁ

06.061.04   (Mandala. Sukta. Rik)

4.8.30.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।

धी॒नाम॑वि॒त्र्य॑वतु ॥

Samhita Devanagari Nonaccented

प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।

धीनामवित्र्यवतु ॥

Samhita Transcription Accented

prá ṇo devī́ sárasvatī vā́jebhirvājínīvatī ǀ

dhīnā́mavitryávatu ǁ

Samhita Transcription Nonaccented

pra ṇo devī sarasvatī vājebhirvājinīvatī ǀ

dhīnāmavitryavatu ǁ

Padapatha Devanagari Accented

प्र । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती ।

धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥

Padapatha Devanagari Nonaccented

प्र । नः । देवी । सरस्वती । वाजेभिः । वाजिनीऽवती ।

धीनाम् । अवित्री । अवतु ॥

Padapatha Transcription Accented

prá ǀ naḥ ǀ devī́ ǀ sárasvatī ǀ vā́jebhiḥ ǀ vājínī-vatī ǀ

dhīnā́m ǀ avitrī́ ǀ avatu ǁ

Padapatha Transcription Nonaccented

pra ǀ naḥ ǀ devī ǀ sarasvatī ǀ vājebhiḥ ǀ vājinī-vatī ǀ

dhīnām ǀ avitrī ǀ avatu ǁ

06.061.05   (Mandala. Sukta. Rik)

4.8.30.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वा॑ देवि सरस्वत्युपब्रू॒ते धने॑ हि॒ते ।

इंद्रं॒ न वृ॑त्र॒तूर्ये॑ ॥

Samhita Devanagari Nonaccented

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।

इंद्रं न वृत्रतूर्ये ॥

Samhita Transcription Accented

yástvā devi sarasvatyupabrūté dháne hité ǀ

índram ná vṛtratū́rye ǁ

Samhita Transcription Nonaccented

yastvā devi sarasvatyupabrūte dhane hite ǀ

indram na vṛtratūrye ǁ

Padapatha Devanagari Accented

यः । त्वा॒ । दे॒वि॒ । स॒र॒स्व॒ति॒ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।

इन्द्र॑म् । न । वृ॒त्र॒ऽतूर्ये॑ ॥

Padapatha Devanagari Nonaccented

यः । त्वा । देवि । सरस्वति । उपऽब्रूते । धने । हिते ।

इन्द्रम् । न । वृत्रऽतूर्ये ॥

Padapatha Transcription Accented

yáḥ ǀ tvā ǀ devi ǀ sarasvati ǀ upa-brūté ǀ dháne ǀ hité ǀ

índram ǀ ná ǀ vṛtra-tū́rye ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvā ǀ devi ǀ sarasvati ǀ upa-brūte ǀ dhane ǀ hite ǀ

indram ǀ na ǀ vṛtra-tūrye ǁ

06.061.06   (Mandala. Sukta. Rik)

4.8.31.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं दे॑वि सरस्व॒त्यवा॒ वाजे॑षु वाजिनि ।

रदा॑ पू॒षेव॑ नः स॒निं ॥

Samhita Devanagari Nonaccented

त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।

रदा पूषेव नः सनिं ॥

Samhita Transcription Accented

tvám devi sarasvatyávā vā́jeṣu vājini ǀ

rádā pūṣéva naḥ saním ǁ

Samhita Transcription Nonaccented

tvam devi sarasvatyavā vājeṣu vājini ǀ

radā pūṣeva naḥ sanim ǁ

Padapatha Devanagari Accented

त्वम् । दे॒वि॒ । स॒र॒स्व॒ति॒ । अव॑ । वाजे॑षु । वा॒जि॒नि॒ ।

रद॑ । पू॒षाऽइ॑व । नः॒ । स॒निम् ॥

Padapatha Devanagari Nonaccented

त्वम् । देवि । सरस्वति । अव । वाजेषु । वाजिनि ।

रद । पूषाऽइव । नः । सनिम् ॥

Padapatha Transcription Accented

tvám ǀ devi ǀ sarasvati ǀ áva ǀ vā́jeṣu ǀ vājini ǀ

ráda ǀ pūṣā́-iva ǀ naḥ ǀ saním ǁ

Padapatha Transcription Nonaccented

tvam ǀ devi ǀ sarasvati ǀ ava ǀ vājeṣu ǀ vājini ǀ

rada ǀ pūṣā-iva ǀ naḥ ǀ sanim ǁ

06.061.07   (Mandala. Sukta. Rik)

4.8.31.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर॑ण्यवर्तनिः ।

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिं ॥

Samhita Devanagari Nonaccented

उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।

वृत्रघ्नी वष्टि सुष्टुतिं ॥

Samhita Transcription Accented

utá syā́ naḥ sárasvatī ghorā́ híraṇyavartaniḥ ǀ

vṛtraghnī́ vaṣṭi suṣṭutím ǁ

Samhita Transcription Nonaccented

uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ ǀ

vṛtraghnī vaṣṭi suṣṭutim ǁ

Padapatha Devanagari Accented

उ॒त । स्या । नः॒ । सर॑स्वती । घो॒रा । हिर॑ण्यऽवर्तनिः ।

वृ॒त्र॒ऽघ्नी । व॒ष्टि॒ । सु॒ऽस्तु॒तिम् ॥

Padapatha Devanagari Nonaccented

उत । स्या । नः । सरस्वती । घोरा । हिरण्यऽवर्तनिः ।

वृत्रऽघ्नी । वष्टि । सुऽस्तुतिम् ॥

Padapatha Transcription Accented

utá ǀ syā́ ǀ naḥ ǀ sárasvatī ǀ ghorā́ ǀ híraṇya-vartaniḥ ǀ

vṛtra-ghnī́ ǀ vaṣṭi ǀ su-stutím ǁ

Padapatha Transcription Nonaccented

uta ǀ syā ǀ naḥ ǀ sarasvatī ǀ ghorā ǀ hiraṇya-vartaniḥ ǀ

vṛtra-ghnī ǀ vaṣṭi ǀ su-stutim ǁ

06.061.08   (Mandala. Sukta. Rik)

4.8.31.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्या॑ अनं॒तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर॑र्ण॒वः ।

अम॒श्चर॑ति॒ रोरु॑वत् ॥

Samhita Devanagari Nonaccented

यस्या अनंतो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।

अमश्चरति रोरुवत् ॥

Samhita Transcription Accented

yásyā anantó áhrutastveṣáścariṣṇúrarṇaváḥ ǀ

ámaścárati róruvat ǁ

Samhita Transcription Nonaccented

yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ ǀ

amaścarati roruvat ǁ

Padapatha Devanagari Accented

यस्याः॑ । अ॒न॒न्तः । अह्रु॑तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः ।

अमः॑ । चर॑ति । रोरु॑वत् ॥

Padapatha Devanagari Nonaccented

यस्याः । अनन्तः । अह्रुतः । त्वेषः । चरिष्णुः । अर्णवः ।

अमः । चरति । रोरुवत् ॥

Padapatha Transcription Accented

yásyāḥ ǀ anantáḥ ǀ áhrutaḥ ǀ tveṣáḥ ǀ cariṣṇúḥ ǀ arṇaváḥ ǀ

ámaḥ ǀ cárati ǀ róruvat ǁ

Padapatha Transcription Nonaccented

yasyāḥ ǀ anantaḥ ǀ ahrutaḥ ǀ tveṣaḥ ǀ cariṣṇuḥ ǀ arṇavaḥ ǀ

amaḥ ǀ carati ǀ roruvat ǁ

06.061.09   (Mandala. Sukta. Rik)

4.8.31.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ॑र॒न्या ऋ॒ताव॑री ।

अत॒न्नहे॑व॒ सूर्यः॑ ॥

Samhita Devanagari Nonaccented

सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।

अतन्नहेव सूर्यः ॥

Samhita Transcription Accented

sā́ no víśvā áti dvíṣaḥ svásṝranyā́ ṛtā́varī ǀ

átannáheva sū́ryaḥ ǁ

Samhita Transcription Nonaccented

sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī ǀ

atannaheva sūryaḥ ǁ

Padapatha Devanagari Accented

सा । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । स्वसॄः॑ । अ॒न्याः । ऋ॒तऽव॑री ।

अत॑न् । अहा॑ऽइव । सूर्यः॑ ॥

Padapatha Devanagari Nonaccented

सा । नः । विश्वा । अति । द्विषः । स्वसॄः । अन्याः । ऋतऽवरी ।

अतन् । अहाऽइव । सूर्यः ॥

Padapatha Transcription Accented

sā́ ǀ naḥ ǀ víśvā ǀ áti ǀ dvíṣaḥ ǀ svásṝḥ ǀ anyā́ḥ ǀ ṛtá-varī ǀ

átan ǀ áhā-iva ǀ sū́ryaḥ ǁ

Padapatha Transcription Nonaccented

sā ǀ naḥ ǀ viśvā ǀ ati ǀ dviṣaḥ ǀ svasṝḥ ǀ anyāḥ ǀ ṛta-varī ǀ

atan ǀ ahā-iva ǀ sūryaḥ ǁ

06.061.10   (Mandala. Sukta. Rik)

4.8.31.05    (Ashtaka. Adhyaya. Varga. Rik)

06.05.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा ।

सर॑स्वती॒ स्तोम्या॑ भूत् ॥

Samhita Devanagari Nonaccented

उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।

सरस्वती स्तोम्या भूत् ॥

Samhita Transcription Accented

utá naḥ priyā́ priyā́su saptásvasā sújuṣṭā ǀ

sárasvatī stómyā bhūt ǁ

Samhita Transcription Nonaccented

uta naḥ priyā priyāsu saptasvasā sujuṣṭā ǀ

sarasvatī stomyā bhūt ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । प्रि॒या । प्रि॒यासु॑ । स॒प्तऽस्व॑सा । सुऽजु॑ष्टा ।

सर॑स्वती । स्तोम्या॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

उत । नः । प्रिया । प्रियासु । सप्तऽस्वसा । सुऽजुष्टा ।

सरस्वती । स्तोम्या । भूत् ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ priyā́ ǀ priyā́su ǀ saptá-svasā ǀ sú-juṣṭā ǀ

sárasvatī ǀ stómyā ǀ bhūt ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ priyā ǀ priyāsu ǀ sapta-svasā ǀ su-juṣṭā ǀ

sarasvatī ǀ stomyā ǀ bhūt ǁ

06.061.11   (Mandala. Sukta. Rik)

4.8.32.01    (Ashtaka. Adhyaya. Varga. Rik)

06.05.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो॑ अं॒तरि॑क्षं ।

सर॑स्वती नि॒दस्पा॑तु ॥

Samhita Devanagari Nonaccented

आपप्रुषी पार्थिवान्युरु रजो अंतरिक्षं ।

सरस्वती निदस्पातु ॥

Samhita Transcription Accented

āpaprúṣī pā́rthivānyurú rájo antárikṣam ǀ

sárasvatī nidáspātu ǁ

Samhita Transcription Nonaccented

āpapruṣī pārthivānyuru rajo antarikṣam ǀ

sarasvatī nidaspātu ǁ

Padapatha Devanagari Accented

आ॒ऽप॒प्रुषी॑ । पार्थि॑वानि । उ॒रु । रजः॑ । अ॒न्तरि॑क्षम् ।

सर॑स्वती । नि॒दः । पा॒तु॒ ॥

Padapatha Devanagari Nonaccented

आऽपप्रुषी । पार्थिवानि । उरु । रजः । अन्तरिक्षम् ।

सरस्वती । निदः । पातु ॥

Padapatha Transcription Accented

ā-paprúṣī ǀ pā́rthivāni ǀ urú ǀ rájaḥ ǀ antárikṣam ǀ

sárasvatī ǀ nidáḥ ǀ pātu ǁ

Padapatha Transcription Nonaccented

ā-papruṣī ǀ pārthivāni ǀ uru ǀ rajaḥ ǀ antarikṣam ǀ

sarasvatī ǀ nidaḥ ǀ pātu ǁ

06.061.12   (Mandala. Sukta. Rik)

4.8.32.02    (Ashtaka. Adhyaya. Varga. Rik)

06.05.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒ष॒धस्था॑ स॒प्तधा॑तुः॒ पंच॑ जा॒ता व॒र्धयं॑ती ।

वाजे॑वाजे॒ हव्या॑ भूत् ॥

Samhita Devanagari Nonaccented

त्रिषधस्था सप्तधातुः पंच जाता वर्धयंती ।

वाजेवाजे हव्या भूत् ॥

Samhita Transcription Accented

triṣadhásthā saptádhātuḥ páñca jātā́ vardháyantī ǀ

vā́jevāje hávyā bhūt ǁ

Samhita Transcription Nonaccented

triṣadhasthā saptadhātuḥ pañca jātā vardhayantī ǀ

vājevāje havyā bhūt ǁ

Padapatha Devanagari Accented

त्रि॒ऽस॒धस्था॑ । स॒प्तऽधा॑तुः । पञ्च॑ । जा॒ता । व॒र्धय॑न्ती ।

वाजे॑ऽवाजे । हव्या॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

त्रिऽसधस्था । सप्तऽधातुः । पञ्च । जाता । वर्धयन्ती ।

वाजेऽवाजे । हव्या । भूत् ॥

Padapatha Transcription Accented

tri-sadhásthā ǀ saptá-dhātuḥ ǀ páñca ǀ jātā́ ǀ vardháyantī ǀ

vā́je-vāje ǀ hávyā ǀ bhūt ǁ

Padapatha Transcription Nonaccented

tri-sadhasthā ǀ sapta-dhātuḥ ǀ pañca ǀ jātā ǀ vardhayantī ǀ

vāje-vāje ǀ havyā ǀ bhūt ǁ

06.061.13   (Mandala. Sukta. Rik)

4.8.32.03    (Ashtaka. Adhyaya. Varga. Rik)

06.05.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा ।

रथ॑ इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥

Samhita Devanagari Nonaccented

प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।

रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥

Samhita Transcription Accented

prá yā́ mahimnā́ mahínāsu cékite dyumnébhiranyā́ apásāmapástamā ǀ

rátha iva bṛhatī́ vibhváne kṛtópastútyā cikitúṣā sárasvatī ǁ

Samhita Transcription Nonaccented

pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā ǀ

ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ǁ

Padapatha Devanagari Accented

प्र । या । म॒हि॒म्ना । म॒हिना॑ । आ॒सु॒ । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा ।

रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥

Padapatha Devanagari Nonaccented

प्र । या । महिम्ना । महिना । आसु । चेकिते । द्युम्नेभिः । अन्याः । अपसाम् । अपःऽतमा ।

रथःऽइव । बृहती । विऽभ्वने । कृता । उपऽस्तुत्या । चिकितुषा । सरस्वती ॥

Padapatha Transcription Accented

prá ǀ yā́ ǀ mahimnā́ ǀ mahínā ǀ āsu ǀ cékite ǀ dyumnébhiḥ ǀ anyā́ḥ ǀ apásām ǀ apáḥ-tamā ǀ

ráthaḥ-iva ǀ bṛhatī́ ǀ vi-bhváne ǀ kṛtā́ ǀ upa-stútyā ǀ cikitúṣā ǀ sárasvatī ǁ

Padapatha Transcription Nonaccented

pra ǀ yā ǀ mahimnā ǀ mahinā ǀ āsu ǀ cekite ǀ dyumnebhiḥ ǀ anyāḥ ǀ apasām ǀ apaḥ-tamā ǀ

rathaḥ-iva ǀ bṛhatī ǀ vi-bhvane ǀ kṛtā ǀ upa-stutyā ǀ cikituṣā ǀ sarasvatī ǁ

06.061.14   (Mandala. Sukta. Rik)

4.8.32.04    (Ashtaka. Adhyaya. Varga. Rik)

06.05.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् ।

जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥

Samhita Devanagari Nonaccented

सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।

जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥

Samhita Transcription Accented

sárasvatyabhí no neṣi vásyo mā́pa spharīḥ páyasā mā́ na ā́ dhak ǀ

juṣásva naḥ sakhyā́ veśyā́ ca mā́ tvátkṣétrāṇyáraṇāni ganma ǁ

Samhita Transcription Nonaccented

sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak ǀ

juṣasva naḥ sakhyā veśyā ca mā tvatkṣetrāṇyaraṇāni ganma ǁ

Padapatha Devanagari Accented

सर॑स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः॑ । मा । अप॑ । स्फ॒रीः॒ । पय॑सा । मा । नः॒ । आ । ध॒क् ।

जु॒षस्व॑ । नः॒ । स॒ख्या । वे॒श्या॑ । च॒ । मा । त्वत् । क्षेत्रा॑णि । अर॑णानि । ग॒न्म॒ ॥

Padapatha Devanagari Nonaccented

सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः । पयसा । मा । नः । आ । धक् ।

जुषस्व । नः । सख्या । वेश्या । च । मा । त्वत् । क्षेत्राणि । अरणानि । गन्म ॥

Padapatha Transcription Accented

sárasvati ǀ abhí ǀ naḥ ǀ neṣi ǀ vásyaḥ ǀ mā́ ǀ ápa ǀ spharīḥ ǀ páyasā ǀ mā́ ǀ naḥ ǀ ā́ ǀ dhak ǀ

juṣásva ǀ naḥ ǀ sakhyā́ ǀ veśyā́ ǀ ca ǀ mā́ ǀ tvát ǀ kṣétrāṇi ǀ áraṇāni ǀ ganma ǁ

Padapatha Transcription Nonaccented

sarasvati ǀ abhi ǀ naḥ ǀ neṣi ǀ vasyaḥ ǀ mā ǀ apa ǀ spharīḥ ǀ payasā ǀ mā ǀ naḥ ǀ ā ǀ dhak ǀ

juṣasva ǀ naḥ ǀ sakhyā ǀ veśyā ǀ ca ǀ mā ǀ tvat ǀ kṣetrāṇi ǀ araṇāni ǀ ganma ǁ