SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 63

 

1. Info

To:    aśvins
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: paṅktiḥ (2, 4, 6, 7); bhurikpaṅkti (3, 10); nicṛttriṣṭup (5, 9); svarāḍbṛhatī (1); svarāṭpaṅkti (8); āsurīpaṅkti (11)

2nd set of styles: triṣṭubh (1-10); ekapadā (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.063.01   (Mandala. Sukta. Rik)

5.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।

आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥

Samhita Devanagari Nonaccented

क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।

आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥

Samhita Transcription Accented

kvá tyā́ valgū́ puruhūtā́dyá dūtó ná stómo’vidannámasvān ǀ

ā́ yó arvā́ṅnā́satyā vavárta préṣṭhā hyásatho asya mánman ǁ

Samhita Transcription Nonaccented

kva tyā valgū puruhūtādya dūto na stomo’vidannamasvān ǀ

ā yo arvāṅnāsatyā vavarta preṣṭhā hyasatho asya manman ǁ

Padapatha Devanagari Accented

क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् ।

आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥

Padapatha Devanagari Nonaccented

क्व । त्या । वल्गू इति । पुरुऽहूता । अद्य । दूतः । न । स्तोमः । अविदत् । नमस्वान् ।

आ । यः । अर्वाक् । नासत्या । ववर्त । प्रेष्ठा । हि । असथः । अस्य । मन्मन् ॥

Padapatha Transcription Accented

kvá ǀ tyā́ ǀ valgū́ íti ǀ puru-hūtā́ ǀ adyá ǀ dūtáḥ ǀ ná ǀ stómaḥ ǀ avidat ǀ námasvān ǀ

ā́ ǀ yáḥ ǀ arvā́k ǀ nā́satyā ǀ vavárta ǀ préṣṭhā ǀ hí ǀ ásathaḥ ǀ asya ǀ mánman ǁ

Padapatha Transcription Nonaccented

kva ǀ tyā ǀ valgū iti ǀ puru-hūtā ǀ adya ǀ dūtaḥ ǀ na ǀ stomaḥ ǀ avidat ǀ namasvān ǀ

ā ǀ yaḥ ǀ arvāk ǀ nāsatyā ǀ vavarta ǀ preṣṭhā ǀ hi ǀ asathaḥ ǀ asya ǀ manman ǁ

06.063.02   (Mandala. Sukta. Rik)

5.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॑ मे गंतं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अंधः॑ ।

परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नांत॑रस्तुतु॒र्यात् ॥

Samhita Devanagari Nonaccented

अरं मे गंतं हवनायास्मै गृणाना यथा पिबाथो अंधः ।

परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नांतरस्तुतुर्यात् ॥

Samhita Transcription Accented

áram me gantam hávanāyāsmái gṛṇānā́ yáthā píbātho ándhaḥ ǀ

pári ha tyádvartíryātho riṣó ná yátpáro nā́ntarastuturyā́t ǁ

Samhita Transcription Nonaccented

aram me gantam havanāyāsmai gṛṇānā yathā pibātho andhaḥ ǀ

pari ha tyadvartiryātho riṣo na yatparo nāntarastuturyāt ǁ

Padapatha Devanagari Accented

अर॑म् । मे॒ । ग॒न्त॒म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ ।

परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥

Padapatha Devanagari Nonaccented

अरम् । मे । गन्तम् । हवनाय । अस्मै । गृणाना । यथा । पिबाथः । अन्धः ।

परि । ह । त्यत् । वर्तिः । याथः । रिषः । न । यत् । परः । न । अन्तरः । तुतुर्यात् ॥

Padapatha Transcription Accented

áram ǀ me ǀ gantam ǀ hávanāya ǀ asmái ǀ gṛṇānā́ ǀ yáthā ǀ píbāthaḥ ǀ ándhaḥ ǀ

pári ǀ ha ǀ tyát ǀ vartíḥ ǀ yāthaḥ ǀ riṣáḥ ǀ ná ǀ yát ǀ páraḥ ǀ ná ǀ ántaraḥ ǀ tuturyā́t ǁ

Padapatha Transcription Nonaccented

aram ǀ me ǀ gantam ǀ havanāya ǀ asmai ǀ gṛṇānā ǀ yathā ǀ pibāthaḥ ǀ andhaḥ ǀ

pari ǀ ha ǀ tyat ǀ vartiḥ ǀ yāthaḥ ǀ riṣaḥ ǀ na ǀ yat ǀ paraḥ ǀ na ǀ antaraḥ ǀ tuturyāt ǁ

06.063.03   (Mandala. Sukta. Rik)

5.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अका॑रि वा॒मंध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मं ।

उ॒त्ता॒नह॑स्तो युव॒युर्व॑वं॒दा वां॒ नक्षं॑तो॒ अद्र॑य आंजन् ॥

Samhita Devanagari Nonaccented

अकारि वामंधसो वरीमन्नस्तारि बर्हिः सुप्रायणतमं ।

उत्तानहस्तो युवयुर्ववंदा वां नक्षंतो अद्रय आंजन् ॥

Samhita Transcription Accented

ákāri vāmándhaso várīmannástāri barhíḥ suprāyaṇátamam ǀ

uttānáhasto yuvayúrvavandā́ vām nákṣanto ádraya āñjan ǁ

Samhita Transcription Nonaccented

akāri vāmandhaso varīmannastāri barhiḥ suprāyaṇatamam ǀ

uttānahasto yuvayurvavandā vām nakṣanto adraya āñjan ǁ

Padapatha Devanagari Accented

अका॑रि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्ता॑रि । ब॒र्हिः । सु॒प्र॒ऽअ॒य॒नत॑मम् ।

उ॒त्ता॒नऽह॑स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष॑न्तः । अद्र॑यः । आ॒ञ्ज॒न् ॥

Padapatha Devanagari Nonaccented

अकारि । वाम् । अन्धसः । वरीमन् । अस्तारि । बर्हिः । सुप्रऽअयनतमम् ।

उत्तानऽहस्तः । युवयुः । ववन्द । आ । वाम् । नक्षन्तः । अद्रयः । आञ्जन् ॥

Padapatha Transcription Accented

ákāri ǀ vām ǀ ándhasaḥ ǀ várīman ǀ ástāri ǀ barhíḥ ǀ supra-ayanátamam ǀ

uttāná-hastaḥ ǀ yuvayúḥ ǀ vavanda ǀ ā́ ǀ vām ǀ nákṣantaḥ ǀ ádrayaḥ ǀ āñjan ǁ

Padapatha Transcription Nonaccented

akāri ǀ vām ǀ andhasaḥ ǀ varīman ǀ astāri ǀ barhiḥ ǀ supra-ayanatamam ǀ

uttāna-hastaḥ ǀ yuvayuḥ ǀ vavanda ǀ ā ǀ vām ǀ nakṣantaḥ ǀ adrayaḥ ǀ āñjan ǁ

06.063.04   (Mandala. Sukta. Rik)

5.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।

प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची ।

प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥

Samhita Transcription Accented

ūrdhvó vāmagníradhvaréṣvasthātprá rātíreti jūrṇínī ghṛtā́cī ǀ

prá hótā gūrtámanā urāṇó’yukta yó nā́satyā hávīman ǁ

Samhita Transcription Nonaccented

ūrdhvo vāmagniradhvareṣvasthātpra rātireti jūrṇinī ghṛtācī ǀ

pra hotā gūrtamanā urāṇo’yukta yo nāsatyā havīman ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी॑ । घृ॒ताची॑ ।

प्र । होता॑ । गू॒र्तऽम॑नाः । उ॒रा॒णः । अयु॑क्त । यः । नास॑त्या । हवी॑मन् ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । वाम् । अग्निः । अध्वरेषु । अस्थात् । प्र । रातिः । एति । जूर्णिनी । घृताची ।

प्र । होता । गूर्तऽमनाः । उराणः । अयुक्त । यः । नासत्या । हवीमन् ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ vām ǀ agníḥ ǀ adhvaréṣu ǀ asthāt ǀ prá ǀ rātíḥ ǀ eti ǀ jūrṇínī ǀ ghṛtā́cī ǀ

prá ǀ hótā ǀ gūrtá-manāḥ ǀ urāṇáḥ ǀ áyukta ǀ yáḥ ǀ nā́satyā ǀ hávīman ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ vām ǀ agniḥ ǀ adhvareṣu ǀ asthāt ǀ pra ǀ rātiḥ ǀ eti ǀ jūrṇinī ǀ ghṛtācī ǀ

pra ǀ hotā ǀ gūrta-manāḥ ǀ urāṇaḥ ǀ ayukta ǀ yaḥ ǀ nāsatyā ǀ havīman ǁ

06.063.05   (Mandala. Sukta. Rik)

5.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोतिं॑ ।

प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नां ॥

Samhita Devanagari Nonaccented

अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिं ।

प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानां ॥

Samhita Transcription Accented

ádhi śriyé duhitā́ sū́ryasya rátham tasthau purubhujā śatótim ǀ

prá māyā́bhirmāyinā bhūtamátra nárā nṛtū jánimanyajñíyānām ǁ

Samhita Transcription Nonaccented

adhi śriye duhitā sūryasya ratham tasthau purubhujā śatotim ǀ

pra māyābhirmāyinā bhūtamatra narā nṛtū janimanyajñiyānām ǁ

Padapatha Devanagari Accented

अधि॑ । श्रि॒ये । दु॒हि॒ता । सूर्य॑स्य । रथ॑म् । त॒स्थौ॒ । पु॒रु॒ऽभु॒जा॒ । श॒तऽऊ॑तिम् ।

प्र । मा॒याभिः॑ । मा॒यि॒ना॒ । भू॒त॒म् । अत्र॑ । नरा॑ । नृ॒तू॒ इति॑ । जनि॑मन् । य॒ज्ञिया॑नाम् ॥

Padapatha Devanagari Nonaccented

अधि । श्रिये । दुहिता । सूर्यस्य । रथम् । तस्थौ । पुरुऽभुजा । शतऽऊतिम् ।

प्र । मायाभिः । मायिना । भूतम् । अत्र । नरा । नृतू इति । जनिमन् । यज्ञियानाम् ॥

Padapatha Transcription Accented

ádhi ǀ śriyé ǀ duhitā́ ǀ sū́ryasya ǀ rátham ǀ tasthau ǀ puru-bhujā ǀ śatá-ūtim ǀ

prá ǀ māyā́bhiḥ ǀ māyinā ǀ bhūtam ǀ átra ǀ nárā ǀ nṛtū íti ǀ jániman ǀ yajñíyānām ǁ

Padapatha Transcription Nonaccented

adhi ǀ śriye ǀ duhitā ǀ sūryasya ǀ ratham ǀ tasthau ǀ puru-bhujā ǀ śata-ūtim ǀ

pra ǀ māyābhiḥ ǀ māyinā ǀ bhūtam ǀ atra ǀ narā ǀ nṛtū iti ǀ janiman ǀ yajñiyānām ǁ

06.063.06   (Mandala. Sukta. Rik)

5.1.04.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ ।

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वां ॥

Samhita Devanagari Nonaccented

युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः ।

प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वां ॥

Samhita Transcription Accented

yuvám śrībhírdarśatā́bhirābhíḥ śubhé puṣṭímūhathuḥ sūryā́yāḥ ǀ

prá vām váyo vápuṣé’nu paptannákṣadvā́ṇī súṣṭutā dhiṣṇyā vām ǁ

Samhita Transcription Nonaccented

yuvam śrībhirdarśatābhirābhiḥ śubhe puṣṭimūhathuḥ sūryāyāḥ ǀ

pra vām vayo vapuṣe’nu paptannakṣadvāṇī suṣṭutā dhiṣṇyā vām ǁ

Padapatha Devanagari Accented

यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ ।

प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । श्रीभिः । दर्शताभिः । आभिः । शुभे । पुष्टिम् । ऊहथुः । सूर्यायाः ।

प्र । वाम् । वयः । वपुषे । अनु । पप्तन् । नक्षत् । वाणी । सुऽस्तुता । धिष्ण्या । वाम् ॥

Padapatha Transcription Accented

yuvám ǀ śrībhíḥ ǀ darśatā́bhiḥ ǀ ābhíḥ ǀ śubhé ǀ puṣṭím ǀ ūhathuḥ ǀ sūryā́yāḥ ǀ

prá ǀ vām ǀ váyaḥ ǀ vápuṣe ǀ ánu ǀ paptan ǀ nákṣat ǀ vā́ṇī ǀ sú-stutā ǀ dhiṣṇyā ǀ vām ǁ

Padapatha Transcription Nonaccented

yuvam ǀ śrībhiḥ ǀ darśatābhiḥ ǀ ābhiḥ ǀ śubhe ǀ puṣṭim ǀ ūhathuḥ ǀ sūryāyāḥ ǀ

pra ǀ vām ǀ vayaḥ ǀ vapuṣe ǀ anu ǀ paptan ǀ nakṣat ǀ vāṇī ǀ su-stutā ǀ dhiṣṇyā ǀ vām ǁ

06.063.07   (Mandala. Sukta. Rik)

5.1.04.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहंतु ।

प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥

Samhita Devanagari Nonaccented

आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहंतु ।

प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥

Samhita Transcription Accented

ā́ vām váyó’śvāso váhiṣṭhā abhí práyo nāsatyā vahantu ǀ

prá vām rátho mánojavā asarjīṣáḥ pṛkṣá iṣídho ánu pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

ā vām vayo’śvāso vahiṣṭhā abhi prayo nāsatyā vahantu ǀ

pra vām ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । वयः॑ । अश्वा॑सः । वहि॑ष्ठाः । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ ।

प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः॑ । अनु॑ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

आ । वाम् । वयः । अश्वासः । वहिष्ठाः । अभि । प्रयः । नासत्या । वहन्तु ।

प्र । वाम् । रथः । मनःऽजवाः । असर्जि । इषः । पृक्षः । इषिधः । अनु । पूर्वीः ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ váyaḥ ǀ áśvāsaḥ ǀ váhiṣṭhāḥ ǀ abhí ǀ práyaḥ ǀ nāsatyā ǀ vahantu ǀ

prá ǀ vām ǀ ráthaḥ ǀ mánaḥ-javāḥ ǀ asarji ǀ iṣáḥ ǀ pṛkṣáḥ ǀ iṣídhaḥ ǀ ánu ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ vayaḥ ǀ aśvāsaḥ ǀ vahiṣṭhāḥ ǀ abhi ǀ prayaḥ ǀ nāsatyā ǀ vahantu ǀ

pra ǀ vām ǀ rathaḥ ǀ manaḥ-javāḥ ǀ asarji ǀ iṣaḥ ǀ pṛkṣaḥ ǀ iṣidhaḥ ǀ anu ǀ pūrvīḥ ǁ

06.063.08   (Mandala. Sukta. Rik)

5.1.04.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्रां ।

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥

Samhita Devanagari Nonaccented

पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्रां ।

स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥

Samhita Transcription Accented

purú hí vām purubhujā deṣṇám dhenúm na íṣam pinvatamásakrām ǀ

stútaśca vām mādhvī suṣṭutíśca rásāśca yé vāmánu rātímagman ǁ

Samhita Transcription Nonaccented

puru hi vām purubhujā deṣṇam dhenum na iṣam pinvatamasakrām ǀ

stutaśca vām mādhvī suṣṭutiśca rasāśca ye vāmanu rātimagman ǁ

Padapatha Devanagari Accented

पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् ।

स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥

Padapatha Devanagari Nonaccented

पुरु । हि । वाम् । पुरुऽभुजा । देष्णम् । धेनुम् । नः । इषम् । पिन्वतम् । असक्राम् ।

स्तुतः । च । वाम् । माध्वी इति । सुऽस्तुतिः । च । रसाः । च । ये । वाम् । अनु । रातिम् । अग्मन् ॥

Padapatha Transcription Accented

purú ǀ hí ǀ vām ǀ puru-bhujā ǀ deṣṇám ǀ dhenúm ǀ naḥ ǀ íṣam ǀ pinvatam ǀ ásakrām ǀ

stútaḥ ǀ ca ǀ vām ǀ mādhvī íti ǀ su-stutíḥ ǀ ca ǀ rásāḥ ǀ ca ǀ yé ǀ vām ǀ ánu ǀ rātím ǀ ágman ǁ

Padapatha Transcription Nonaccented

puru ǀ hi ǀ vām ǀ puru-bhujā ǀ deṣṇam ǀ dhenum ǀ naḥ ǀ iṣam ǀ pinvatam ǀ asakrām ǀ

stutaḥ ǀ ca ǀ vām ǀ mādhvī iti ǀ su-stutiḥ ǀ ca ǀ rasāḥ ǀ ca ǀ ye ǀ vām ǀ anu ǀ rātim ǀ agman ǁ

06.063.09   (Mandala. Sukta. Rik)

5.1.04.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।

शां॒डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टीं॒दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥

Samhita Devanagari Nonaccented

उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा ।

शांडो दाद्धिरणिनः स्मद्दिष्टींदश वशासो अभिषाच ऋष्वान् ॥

Samhita Transcription Accented

utá ma ṛjré púrayasya raghvī́ sumīḷhé śatám peruké ca pakvā́ ǀ

śāṇḍó dāddhiraṇínaḥ smáddiṣṭīndáśa vaśā́so abhiṣā́ca ṛṣvā́n ǁ

Samhita Transcription Nonaccented

uta ma ṛjre purayasya raghvī sumīḷhe śatam peruke ca pakvā ǀ

śāṇḍo dāddhiraṇinaḥ smaddiṣṭīndaśa vaśāso abhiṣāca ṛṣvān ǁ

Padapatha Devanagari Accented

उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।

शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥

Padapatha Devanagari Nonaccented

उत । मे । ऋज्रे इति । पुरयस्य । रघ्वी इति । सुऽमीळ्हे । शतम् । पेरुके । च । पक्वा ।

शाण्डः । दात् । हिरणिनः । स्मत्ऽदिष्टीन् । दश । वशासः । अभिऽसाचः । ऋष्वान् ॥

Padapatha Transcription Accented

utá ǀ me ǀ ṛjré íti ǀ púrayasya ǀ raghvī́ íti ǀ su-mīḷhé ǀ śatám ǀ peruké ǀ ca ǀ pakvā́ ǀ

śāṇḍáḥ ǀ dāt ǀ hiraṇínaḥ ǀ smát-diṣṭīn ǀ dáśa ǀ vaśā́saḥ ǀ abhi-sā́caḥ ǀ ṛṣvā́n ǁ

Padapatha Transcription Nonaccented

uta ǀ me ǀ ṛjre iti ǀ purayasya ǀ raghvī iti ǀ su-mīḷhe ǀ śatam ǀ peruke ǀ ca ǀ pakvā ǀ

śāṇḍaḥ ǀ dāt ǀ hiraṇinaḥ ǀ smat-diṣṭīn ǀ daśa ǀ vaśāsaḥ ǀ abhi-sācaḥ ǀ ṛṣvān ǁ

06.063.10   (Mandala. Sukta. Rik)

5.1.04.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पंथा॑ गि॒रे दा॑त् ।

भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥

Samhita Devanagari Nonaccented

सं वां शता नासत्या सहस्राश्वानां पुरुपंथा गिरे दात् ।

भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥

Samhita Transcription Accented

sám vām śatā́ nāsatyā sahásrā́śvānām purupánthā giré dāt ǀ

bharádvājāya vīra nū́ giré dāddhatā́ rákṣāṃsi purudaṃsasā syuḥ ǁ

Samhita Transcription Nonaccented

sam vām śatā nāsatyā sahasrāśvānām purupanthā gire dāt ǀ

bharadvājāya vīra nū gire dāddhatā rakṣāṃsi purudaṃsasā syuḥ ǁ

Padapatha Devanagari Accented

सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा॑ । अश्वा॑नाम् । पु॒रु॒ऽपन्थाः॑ । गि॒रे । दा॒त् ।

भ॒रत्ऽवा॑जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां॑सि । पु॒रु॒ऽदं॒स॒सा॒ । स्यु॒रिति॑ स्युः ॥

Padapatha Devanagari Nonaccented

सम् । वाम् । शता । नासत्या । सहस्रा । अश्वानाम् । पुरुऽपन्थाः । गिरे । दात् ।

भरत्ऽवाजाय । वीर । नु । गिरे । दात् । हता । रक्षांसि । पुरुऽदंससा । स्युरिति स्युः ॥

Padapatha Transcription Accented

sám ǀ vām ǀ śatā́ ǀ nāsatyā ǀ sahásrā ǀ áśvānām ǀ puru-pánthāḥ ǀ giré ǀ dāt ǀ

bharát-vājāya ǀ vīra ǀ nú ǀ giré ǀ dāt ǀ hatā́ ǀ rákṣāṃsi ǀ puru-daṃsasā ǀ syuríti syuḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ vām ǀ śatā ǀ nāsatyā ǀ sahasrā ǀ aśvānām ǀ puru-panthāḥ ǀ gire ǀ dāt ǀ

bharat-vājāya ǀ vīra ǀ nu ǀ gire ǀ dāt ǀ hatā ǀ rakṣāṃsi ǀ puru-daṃsasā ǀ syuriti syuḥ ǁ

06.063.11   (Mandala. Sukta. Rik)

5.1.04.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्यां ॥

Samhita Devanagari Nonaccented

आ वां सुम्ने वरिमन्त्सूरिभिः ष्यां ॥

Samhita Transcription Accented

ā́ vām sumné várimantsūríbhiḥ ṣyām ǁ

Samhita Transcription Nonaccented

ā vām sumne varimantsūribhiḥ ṣyām ǁ

Padapatha Devanagari Accented

आ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । सुम्ने । वरिमन् । सूरिऽभिः । स्याम् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ sumné ǀ váriman ǀ sūrí-bhiḥ ǀ syām ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ sumne ǀ variman ǀ sūri-bhiḥ ǀ syām ǁ