SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 64

 

1. Info

To:    uṣas
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 6); triṣṭup (3); nicṛttriṣṭup (4); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.064.01   (Mandala. Sukta. Rik)

5.1.05.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुशं॑तः ।

कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥

Samhita Devanagari Nonaccented

उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशंतः ।

कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥

Samhita Transcription Accented

údu śriyá uṣáso rócamānā ásthurapā́m nórmáyo rúśantaḥ ǀ

kṛṇóti víśvā supáthā sugā́nyábhūdu vásvī dákṣiṇā maghónī ǁ

Samhita Transcription Nonaccented

udu śriya uṣaso rocamānā asthurapām normayo ruśantaḥ ǀ

kṛṇoti viśvā supathā sugānyabhūdu vasvī dakṣiṇā maghonī ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । श्रि॒ये । उ॒षसः॑ । रोच॑मानाः । अस्थुः॑ । अ॒पाम् । न । ऊ॒र्मयः॑ । रुश॑न्तः ।

कृ॒णोति॑ । विश्वा॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । अभू॑त् । ऊं॒ इति॑ । वस्वी॑ । दक्षि॑णा । म॒घोनी॑ ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । श्रिये । उषसः । रोचमानाः । अस्थुः । अपाम् । न । ऊर्मयः । रुशन्तः ।

कृणोति । विश्वा । सुऽपथा । सुऽगानि । अभूत् । ऊं इति । वस्वी । दक्षिणा । मघोनी ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ śriyé ǀ uṣásaḥ ǀ rócamānāḥ ǀ ásthuḥ ǀ apā́m ǀ ná ǀ ūrmáyaḥ ǀ rúśantaḥ ǀ

kṛṇóti ǀ víśvā ǀ su-páthā ǀ su-gā́ni ǀ ábhūt ǀ ūṃ íti ǀ vásvī ǀ dákṣiṇā ǀ maghónī ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ śriye ǀ uṣasaḥ ǀ rocamānāḥ ǀ asthuḥ ǀ apām ǀ na ǀ ūrmayaḥ ǀ ruśantaḥ ǀ

kṛṇoti ǀ viśvā ǀ su-pathā ǀ su-gāni ǀ abhūt ǀ ūṃ iti ǀ vasvī ǀ dakṣiṇā ǀ maghonī ǁ

06.064.02   (Mandala. Sukta. Rik)

5.1.05.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् ।

आ॒विर्वक्षः॑ कृणुषे शुं॒भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥

Samhita Devanagari Nonaccented

भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।

आविर्वक्षः कृणुषे शुंभमानोषो देवि रोचमाना महोभिः ॥

Samhita Transcription Accented

bhadrā́ dadṛkṣa urviyā́ ví bhāsyútte śocírbhānávo dyā́mapaptan ǀ

āvírvákṣaḥ kṛṇuṣe śumbhámānóṣo devi rócamānā máhobhiḥ ǁ

Samhita Transcription Nonaccented

bhadrā dadṛkṣa urviyā vi bhāsyutte śocirbhānavo dyāmapaptan ǀ

āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ ǁ

Padapatha Devanagari Accented

भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः॑ । द्याम् । अ॒प॒प्त॒न् ।

आ॒विः । वक्षः॑ । कृ॒णु॒षे॒ । शु॒म्भमा॑ना । उषः॑ । दे॒वि॒ । रोच॑माना । महः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

भद्रा । ददृक्षे । उर्विया । वि । भासि । उत् । ते । शोचिः । भानवः । द्याम् । अपप्तन् ।

आविः । वक्षः । कृणुषे । शुम्भमाना । उषः । देवि । रोचमाना । महःऽभिः ॥

Padapatha Transcription Accented

bhadrā́ ǀ dadṛkṣe ǀ urviyā́ ǀ ví ǀ bhāsi ǀ út ǀ te ǀ śocíḥ ǀ bhānávaḥ ǀ dyā́m ǀ apaptan ǀ

āvíḥ ǀ vákṣaḥ ǀ kṛṇuṣe ǀ śumbhámānā ǀ úṣaḥ ǀ devi ǀ rócamānā ǀ máhaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

bhadrā ǀ dadṛkṣe ǀ urviyā ǀ vi ǀ bhāsi ǀ ut ǀ te ǀ śociḥ ǀ bhānavaḥ ǀ dyām ǀ apaptan ǀ

āviḥ ǀ vakṣaḥ ǀ kṛṇuṣe ǀ śumbhamānā ǀ uṣaḥ ǀ devi ǀ rocamānā ǀ mahaḥ-bhiḥ ǁ

06.064.03   (Mandala. Sukta. Rik)

5.1.05.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वहं॑ति सीमरु॒णासो॒ रुशं॑तो॒ गावः॑ सु॒भगा॑मुर्वि॒या प्र॑था॒नां ।

अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥

Samhita Devanagari Nonaccented

वहंति सीमरुणासो रुशंतो गावः सुभगामुर्विया प्रथानां ।

अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥

Samhita Transcription Accented

váhanti sīmaruṇā́so rúśanto gā́vaḥ subhágāmurviyā́ prathānā́m ǀ

ápejate śū́ro ásteva śátrūnbā́dhate támo ajiró ná vóḷhā ǁ

Samhita Transcription Nonaccented

vahanti sīmaruṇāso ruśanto gāvaḥ subhagāmurviyā prathānām ǀ

apejate śūro asteva śatrūnbādhate tamo ajiro na voḷhā ǁ

Padapatha Devanagari Accented

वह॑न्ति । सी॒म् । अ॒रु॒णासः॑ । रुश॑न्तः । गावः॑ । सु॒ऽभगा॑म् । उ॒र्वि॒या । प्र॒था॒नाम् ।

अप॑ । ई॒ज॒ते॒ । शूरः॑ । अस्ता॑ऽइव । शत्रू॑न् । बाध॑ते । तमः॑ । अ॒जि॒रः । न । वोळ्हा॑ ॥

Padapatha Devanagari Nonaccented

वहन्ति । सीम् । अरुणासः । रुशन्तः । गावः । सुऽभगाम् । उर्विया । प्रथानाम् ।

अप । ईजते । शूरः । अस्ताऽइव । शत्रून् । बाधते । तमः । अजिरः । न । वोळ्हा ॥

Padapatha Transcription Accented

váhanti ǀ sīm ǀ aruṇā́saḥ ǀ rúśantaḥ ǀ gā́vaḥ ǀ su-bhágām ǀ urviyā́ ǀ prathānā́m ǀ

ápa ǀ ījate ǀ śū́raḥ ǀ ástā-iva ǀ śátrūn ǀ bā́dhate ǀ támaḥ ǀ ajiráḥ ǀ ná ǀ vóḷhā ǁ

Padapatha Transcription Nonaccented

vahanti ǀ sīm ǀ aruṇāsaḥ ǀ ruśantaḥ ǀ gāvaḥ ǀ su-bhagām ǀ urviyā ǀ prathānām ǀ

apa ǀ ījate ǀ śūraḥ ǀ astā-iva ǀ śatrūn ǀ bādhate ǀ tamaḥ ǀ ajiraḥ ǀ na ǀ voḷhā ǁ

06.064.04   (Mandala. Sukta. Rik)

5.1.05.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒गोत ते॑ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो ।

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो ।

सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥

Samhita Transcription Accented

sugótá te supáthā párvateṣvavāté apástarasi svabhāno ǀ

sā́ na ā́ vaha pṛthuyāmannṛṣve rayím divo duhitariṣayádhyai ǁ

Samhita Transcription Nonaccented

sugota te supathā parvateṣvavāte apastarasi svabhāno ǀ

sā na ā vaha pṛthuyāmannṛṣve rayim divo duhitariṣayadhyai ǁ

Padapatha Devanagari Accented

सु॒ऽगा । उ॒त । ते॒ । सु॒ऽपथा॑ । पर्व॑तेषु । अ॒वा॒ते । अ॒पः । त॒र॒सि॒ । स्व॒भा॒नो॒ इति॑ स्वऽभानो ।

सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒ऽया॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

सुऽगा । उत । ते । सुऽपथा । पर्वतेषु । अवाते । अपः । तरसि । स्वभानो इति स्वऽभानो ।

सा । नः । आ । वह । पृथुऽयामन् । ऋष्वे । रयिम् । दिवः । दुहितः । इषयध्यै ॥

Padapatha Transcription Accented

su-gā́ ǀ utá ǀ te ǀ su-páthā ǀ párvateṣu ǀ avāté ǀ apáḥ ǀ tarasi ǀ svabhāno íti sva-bhāno ǀ

sā́ ǀ naḥ ǀ ā́ ǀ vaha ǀ pṛthu-yāman ǀ ṛṣve ǀ rayím ǀ divaḥ ǀ duhitaḥ ǀ iṣayádhyai ǁ

Padapatha Transcription Nonaccented

su-gā ǀ uta ǀ te ǀ su-pathā ǀ parvateṣu ǀ avāte ǀ apaḥ ǀ tarasi ǀ svabhāno iti sva-bhāno ǀ

sā ǀ naḥ ǀ ā ǀ vaha ǀ pṛthu-yāman ǀ ṛṣve ǀ rayim ǀ divaḥ ǀ duhitaḥ ǀ iṣayadhyai ǁ

06.064.05   (Mandala. Sukta. Rik)

5.1.05.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ ।

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू॑तौ मं॒हना॑ दर्श॒ता भूः॑ ॥

Samhita Devanagari Nonaccented

सा वह योक्षभिरवातोषो वरं वहसि जोषमनु ।

त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥

Samhita Transcription Accented

sā́ vaha yókṣábhirávātóṣo váram váhasi jóṣamánu ǀ

tvám divo duhitaryā́ ha devī́ pūrváhūtau maṃhánā darśatā́ bhūḥ ǁ

Samhita Transcription Nonaccented

sā vaha yokṣabhiravātoṣo varam vahasi joṣamanu ǀ

tvam divo duhitaryā ha devī pūrvahūtau maṃhanā darśatā bhūḥ ǁ

Padapatha Devanagari Accented

सा । आ । व॒ह॒ । या । उ॒क्षऽभिः॑ । अवा॑ता । उषः॑ । वर॑म् । वह॑सि । जोष॑म् । अनु॑ ।

त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्वऽहू॑तौ । मं॒हना॑ । द॒र्श॒ता । भूः॒ ॥

Padapatha Devanagari Nonaccented

सा । आ । वह । या । उक्षऽभिः । अवाता । उषः । वरम् । वहसि । जोषम् । अनु ।

त्वम् । दिवः । दुहितः । या । ह । देवी । पूर्वऽहूतौ । मंहना । दर्शता । भूः ॥

Padapatha Transcription Accented

sā́ ǀ ā́ ǀ vaha ǀ yā́ ǀ ukṣá-bhiḥ ǀ ávātā ǀ úṣaḥ ǀ váram ǀ váhasi ǀ jóṣam ǀ ánu ǀ

tvám ǀ divaḥ ǀ duhitaḥ ǀ yā́ ǀ ha ǀ devī́ ǀ pūrvá-hūtau ǀ maṃhánā ǀ darśatā́ ǀ bhūḥ ǁ

Padapatha Transcription Nonaccented

sā ǀ ā ǀ vaha ǀ yā ǀ ukṣa-bhiḥ ǀ avātā ǀ uṣaḥ ǀ varam ǀ vahasi ǀ joṣam ǀ anu ǀ

tvam ǀ divaḥ ǀ duhitaḥ ǀ yā ǀ ha ǀ devī ǀ pūrva-hūtau ǀ maṃhanā ǀ darśatā ǀ bhūḥ ǁ

06.064.06   (Mandala. Sukta. Rik)

5.1.05.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।

अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥

Samhita Transcription Accented

útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyúṣṭau ǀ

amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ǁ

Samhita Transcription Nonaccented

utte vayaścidvasaterapaptannaraśca ye pitubhājo vyuṣṭau ǀ

amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya ǁ

Padapatha Devanagari Accented

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।

अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः । विऽउष्टौ ।

अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥

Padapatha Transcription Accented

út ǀ te ǀ váyaḥ ǀ cit ǀ vasatéḥ ǀ apaptan ǀ náraḥ ǀ ca ǀ yé ǀ pitu-bhā́jaḥ ǀ ví-uṣṭau ǀ

amā́ ǀ saté ǀ vahasi ǀ bhū́ri ǀ vāmám ǀ úṣaḥ ǀ devi ǀ dāśúṣe ǀ mártyāya ǁ

Padapatha Transcription Nonaccented

ut ǀ te ǀ vayaḥ ǀ cit ǀ vasateḥ ǀ apaptan ǀ naraḥ ǀ ca ǀ ye ǀ pitu-bhājaḥ ǀ vi-uṣṭau ǀ

amā ǀ sate ǀ vahasi ǀ bhūri ǀ vāmam ǀ uṣaḥ ǀ devi ǀ dāśuṣe ǀ martyāya ǁ