SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 65

 

1. Info

To:    uṣas
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (2, 3); nicṛttriṣṭup (4, 6); bhurikpaṅkti (1); virāṭpaṅkti (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.065.01   (Mandala. Sukta. Rik)

5.1.06.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छंती॒ मानु॑षीरजीगः ।

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥

Samhita Devanagari Nonaccented

एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छंती मानुषीरजीगः ।

या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥

Samhita Transcription Accented

eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́rucchántī mā́nuṣīrajīgaḥ ǀ

yā́ bhānúnā rúśatā rāmyā́svájñāyi tirástámasaścidaktū́n ǁ

Samhita Transcription Nonaccented

eṣā syā no duhitā divojāḥ kṣitīrucchantī mānuṣīrajīgaḥ ǀ

yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn ǁ

Padapatha Devanagari Accented

ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।

या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥

Padapatha Devanagari Nonaccented

एषा । स्या । नः । दुहिता । दिवःऽजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति ।

या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥

Padapatha Transcription Accented

eṣā́ ǀ syā́ ǀ naḥ ǀ duhitā́ ǀ divaḥ-jā́ḥ ǀ kṣitī́ḥ ǀ ucchántī ǀ mā́nuṣīḥ ǀ ajīgaríti ǀ

yā́ ǀ bhānúnā ǀ rúśatā ǀ rāmyā́su ǀ ájñāyi ǀ tiráḥ ǀ támasaḥ ǀ cit ǀ aktū́n ǁ

Padapatha Transcription Nonaccented

eṣā ǀ syā ǀ naḥ ǀ duhitā ǀ divaḥ-jāḥ ǀ kṣitīḥ ǀ ucchantī ǀ mānuṣīḥ ǀ ajīgariti ǀ

yā ǀ bhānunā ǀ ruśatā ǀ rāmyāsu ǀ ajñāyi ǀ tiraḥ ǀ tamasaḥ ǀ cit ǀ aktūn ǁ

06.065.02   (Mandala. Sukta. Rik)

5.1.06.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भां॑त्यु॒षस॑श्चं॒द्रर॑थाः ।

अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नयं॑ती॒र्वि ता बा॑धंते॒ तम॒ ऊर्म्या॑याः ॥

Samhita Devanagari Nonaccented

वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भांत्युषसश्चंद्ररथाः ।

अग्रं यज्ञस्य बृहतो नयंतीर्वि ता बाधंते तम ऊर्म्यायाः ॥

Samhita Transcription Accented

ví tádyayuraruṇayúgbhiráśvaiścitrám bhāntyuṣásaścandrárathāḥ ǀ

ágram yajñásya bṛható náyantīrví tā́ bādhante táma ū́rmyāyāḥ ǁ

Samhita Transcription Nonaccented

vi tadyayuraruṇayugbhiraśvaiścitram bhāntyuṣasaścandrarathāḥ ǀ

agram yajñasya bṛhato nayantīrvi tā bādhante tama ūrmyāyāḥ ǁ

Padapatha Devanagari Accented

वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः ।

अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥

Padapatha Devanagari Nonaccented

वि । तत् । ययुः । अरुणयुक्ऽभिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्रऽरथाः ।

अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः ॥

Padapatha Transcription Accented

ví ǀ tát ǀ yayuḥ ǀ aruṇayúk-bhiḥ ǀ áśvaiḥ ǀ citrám ǀ bhānti ǀ uṣásaḥ ǀ candrá-rathāḥ ǀ

ágram ǀ yajñásya ǀ bṛhatáḥ ǀ náyantīḥ ǀ ví ǀ tā́ḥ ǀ bādhante ǀ támaḥ ǀ ū́rmyāyāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ tat ǀ yayuḥ ǀ aruṇayuk-bhiḥ ǀ aśvaiḥ ǀ citram ǀ bhānti ǀ uṣasaḥ ǀ candra-rathāḥ ǀ

agram ǀ yajñasya ǀ bṛhataḥ ǀ nayantīḥ ǀ vi ǀ tāḥ ǀ bādhante ǀ tamaḥ ǀ ūrmyāyāḥ ǁ

06.065.03   (Mandala. Sukta. Rik)

5.1.06.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रवो॒ वाज॒मिष॒मूर्जं॒ वहं॑ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।

म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥

Samhita Devanagari Nonaccented

श्रवो वाजमिषमूर्जं वहंतीर्नि दाशुष उषसो मर्त्याय ।

मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥

Samhita Transcription Accented

śrávo vā́jamíṣamū́rjam váhantīrní dāśúṣa uṣaso mártyāya ǀ

maghónīrvīrávatpátyamānā ávo dhāta vidhaté rátnamadyá ǁ

Samhita Transcription Nonaccented

śravo vājamiṣamūrjam vahantīrni dāśuṣa uṣaso martyāya ǀ

maghonīrvīravatpatyamānā avo dhāta vidhate ratnamadya ǁ

Padapatha Devanagari Accented

श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य ।

म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥

Padapatha Devanagari Nonaccented

श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय ।

मघोनीः । वीरऽवत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य ॥

Padapatha Transcription Accented

śrávaḥ ǀ vā́jam ǀ íṣam ǀ ū́rjam ǀ váhantīḥ ǀ ní ǀ dāśúṣe ǀ uṣasaḥ ǀ mártyāya ǀ

maghónīḥ ǀ vīrá-vat ǀ pátyamānāḥ ǀ ávaḥ ǀ dhāta ǀ vidhaté ǀ rátnam ǀ adyá ǁ

Padapatha Transcription Nonaccented

śravaḥ ǀ vājam ǀ iṣam ǀ ūrjam ǀ vahantīḥ ǀ ni ǀ dāśuṣe ǀ uṣasaḥ ǀ martyāya ǀ

maghonīḥ ǀ vīra-vat ǀ patyamānāḥ ǀ avaḥ ǀ dhāta ǀ vidhate ǀ ratnam ǀ adya ǁ

06.065.04   (Mandala. Sukta. Rik)

5.1.06.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।

इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥

Samhita Devanagari Nonaccented

इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।

इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥

Samhita Transcription Accented

idā́ hí vo vidhaté rátnamástīdā́ vīrā́ya dāśúṣa uṣāsaḥ ǀ

idā́ víprāya járate yádukthā́ ní ṣma mā́vate vahathā purā́ cit ǁ

Samhita Transcription Nonaccented

idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ ǀ

idā viprāya jarate yadukthā ni ṣma māvate vahathā purā cit ǁ

Padapatha Devanagari Accented

इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।

इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥

Padapatha Devanagari Nonaccented

इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः ।

इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । माऽवते । वहथ । पुरा । चित् ॥

Padapatha Transcription Accented

idā́ ǀ hí ǀ vaḥ ǀ vidhaté ǀ rátnam ǀ ásti ǀ idā́ ǀ vīrā́ya ǀ dāśúṣe ǀ uṣasaḥ ǀ

idā́ ǀ víprāya ǀ járate ǀ yát ǀ ukthā́ ǀ ní ǀ sma ǀ mā́-vate ǀ vahatha ǀ purā́ ǀ cit ǁ

Padapatha Transcription Nonaccented

idā ǀ hi ǀ vaḥ ǀ vidhate ǀ ratnam ǀ asti ǀ idā ǀ vīrāya ǀ dāśuṣe ǀ uṣasaḥ ǀ

idā ǀ viprāya ǀ jarate ǀ yat ǀ ukthā ǀ ni ǀ sma ǀ mā-vate ǀ vahatha ǀ purā ǀ cit ǁ

06.065.05   (Mandala. Sukta. Rik)

5.1.06.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मंगि॑रसो गृ॒णंति॑ ।

व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥

Samhita Devanagari Nonaccented

इदा हि त उषो अद्रिसानो गोत्रा गवामंगिरसो गृणंति ।

व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥

Samhita Transcription Accented

idā́ hí ta uṣo adrisāno gotrā́ gávāmáṅgiraso gṛṇánti ǀ

vyárkéṇa bibhidurbráhmaṇā ca satyā́ nṛṇā́mabhavaddeváhūtiḥ ǁ

Samhita Transcription Nonaccented

idā hi ta uṣo adrisāno gotrā gavāmaṅgiraso gṛṇanti ǀ

vyarkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavaddevahūtiḥ ǁ

Padapatha Devanagari Accented

इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।

वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥

Padapatha Devanagari Nonaccented

इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिऽसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति ।

वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवऽहूतिः ॥

Padapatha Transcription Accented

idā́ ǀ hí ǀ te ǀ uṣaḥ ǀ adrisāno ítyadri-sāno ǀ gotrā́ ǀ gávām ǀ áṅgirasaḥ ǀ gṛṇánti ǀ

ví ǀ arkéṇa ǀ bibhiduḥ ǀ bráhmaṇā ǀ ca ǀ satyā́ ǀ nṛṇā́m ǀ abhavat ǀ devá-hūtiḥ ǁ

Padapatha Transcription Nonaccented

idā ǀ hi ǀ te ǀ uṣaḥ ǀ adrisāno ityadri-sāno ǀ gotrā ǀ gavām ǀ aṅgirasaḥ ǀ gṛṇanti ǀ

vi ǀ arkeṇa ǀ bibhiduḥ ǀ brahmaṇā ǀ ca ǀ satyā ǀ nṛṇām ǀ abhavat ǀ deva-hūtiḥ ǁ

06.065.06   (Mandala. Sukta. Rik)

5.1.06.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।

सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥

Samhita Devanagari Nonaccented

उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।

सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥

Samhita Transcription Accented

ucchā́ divo duhitaḥ pratnavánno bharadvājavádvidhaté maghoni ǀ

suvī́ram rayím gṛṇaté rirīhyurugāyámádhi dhehi śrávo naḥ ǁ

Samhita Transcription Nonaccented

ucchā divo duhitaḥ pratnavanno bharadvājavadvidhate maghoni ǀ

suvīram rayim gṛṇate rirīhyurugāyamadhi dhehi śravo naḥ ǁ

Padapatha Devanagari Accented

उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति॑ । प्र॒त्न॒ऽवत् । नः॒ । भ॒र॒द्वा॒ज॒ऽवत् । वि॒ध॒ते । म॒घो॒नि॒ ।

सु॒ऽवीर॑म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒ऽगा॒यम् । अधि॑ । धे॒हि॒ । श्रवः॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

उच्छ । दिवः । दुहितरिति । प्रत्नऽवत् । नः । भरद्वाजऽवत् । विधते । मघोनि ।

सुऽवीरम् । रयिम् । गृणते । रिरीहि । उरुऽगायम् । अधि । धेहि । श्रवः । नः ॥

Padapatha Transcription Accented

ucchá ǀ divaḥ ǀ duhitaríti ǀ pratna-vát ǀ naḥ ǀ bharadvāja-vát ǀ vidhaté ǀ maghoni ǀ

su-vī́ram ǀ rayím ǀ gṛṇaté ǀ rirīhi ǀ uru-gāyám ǀ ádhi ǀ dhehi ǀ śrávaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

uccha ǀ divaḥ ǀ duhitariti ǀ pratna-vat ǀ naḥ ǀ bharadvāja-vat ǀ vidhate ǀ maghoni ǀ

su-vīram ǀ rayim ǀ gṛṇate ǀ rirīhi ǀ uru-gāyam ǀ adhi ǀ dhehi ǀ śravaḥ ǀ naḥ ǁ