SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 66

 

1. Info

To:    maruts
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 9, 11); bhurikpaṅkti (6, 7, 10); virāṭtrisṭup (2, 5); nicṛtpaṅkti (3, 4); svarāṭpaṅkti (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.066.01   (Mandala. Sukta. Rik)

5.1.07.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानं ।

मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥

Samhita Devanagari Nonaccented

वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानं ।

मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥

Samhita Transcription Accented

vápurnú táccikitúṣe cidastu samānám nā́ma dhenú pátyamānam ǀ

márteṣvanyáddoháse pīpā́ya sakṛ́cchukrám duduhe pṛ́śnirū́dhaḥ ǁ

Samhita Transcription Nonaccented

vapurnu taccikituṣe cidastu samānam nāma dhenu patyamānam ǀ

marteṣvanyaddohase pīpāya sakṛcchukram duduhe pṛśnirūdhaḥ ǁ

Padapatha Devanagari Accented

वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् ।

मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥

Padapatha Devanagari Nonaccented

वपुः । नु । तत् । चिकितुषे । चित् । अस्तु । समानम् । नाम । धेनु । पत्यमानम् ।

मर्तेषु । अन्यत् । दोहसे । पीपाय । सकृत् । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥

Padapatha Transcription Accented

vápuḥ ǀ nú ǀ tát ǀ cikitúṣe ǀ cit ǀ astu ǀ samānám ǀ nā́ma ǀ dhenú ǀ pátyamānam ǀ

márteṣu ǀ anyát ǀ doháse ǀ pīpā́ya ǀ sakṛ́t ǀ śukrám ǀ duduhe ǀ pṛ́śniḥ ǀ ū́dhaḥ ǁ

Padapatha Transcription Nonaccented

vapuḥ ǀ nu ǀ tat ǀ cikituṣe ǀ cit ǀ astu ǀ samānam ǀ nāma ǀ dhenu ǀ patyamānam ǀ

marteṣu ǀ anyat ǀ dohase ǀ pīpāya ǀ sakṛt ǀ śukram ǀ duduhe ǀ pṛśniḥ ǀ ūdhaḥ ǁ

06.066.02   (Mandala. Sukta. Rik)

5.1.07.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धंत॑ ।

अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥

Samhita Devanagari Nonaccented

ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधंत ।

अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥

Samhita Transcription Accented

yé agnáyo ná śóśucannidhānā́ dvíryáttrírmarúto vāvṛdhánta ǀ

areṇávo hiraṇyáyāsa eṣām sākám nṛmṇáiḥ páuṃsyebhiśca bhūvan ǁ

Samhita Transcription Nonaccented

ye agnayo na śośucannidhānā dviryattrirmaruto vāvṛdhanta ǀ

areṇavo hiraṇyayāsa eṣām sākam nṛmṇaiḥ pauṃsyebhiśca bhūvan ǁ

Padapatha Devanagari Accented

ये । अ॒ग्नयः॑ । न । शोशु॑चन् । इ॒धा॒नाः । द्विः । यत् । त्रिः । म॒रुतः॑ । व॒वृ॒धन्त॑ ।

अ॒रे॒णवः॑ । हि॒र॒ण्यया॑सः । ए॒षा॒म् । सा॒कम् । नृ॒म्णैः । पौंस्ये॑भिः । च॒ । भू॒व॒न् ॥

Padapatha Devanagari Nonaccented

ये । अग्नयः । न । शोशुचन् । इधानाः । द्विः । यत् । त्रिः । मरुतः । ववृधन्त ।

अरेणवः । हिरण्ययासः । एषाम् । साकम् । नृम्णैः । पौंस्येभिः । च । भूवन् ॥

Padapatha Transcription Accented

yé ǀ agnáyaḥ ǀ ná ǀ śóśucan ǀ idhānā́ḥ ǀ dvíḥ ǀ yát ǀ tríḥ ǀ marútaḥ ǀ vavṛdhánta ǀ

areṇávaḥ ǀ hiraṇyáyāsaḥ ǀ eṣām ǀ sākám ǀ nṛmṇáiḥ ǀ páuṃsyebhiḥ ǀ ca ǀ bhūvan ǁ

Padapatha Transcription Nonaccented

ye ǀ agnayaḥ ǀ na ǀ śośucan ǀ idhānāḥ ǀ dviḥ ǀ yat ǀ triḥ ǀ marutaḥ ǀ vavṛdhanta ǀ

areṇavaḥ ǀ hiraṇyayāsaḥ ǀ eṣām ǀ sākam ǀ nṛmṇaiḥ ǀ pauṃsyebhiḥ ǀ ca ǀ bhūvan ǁ

06.066.03   (Mandala. Sukta. Rik)

5.1.07.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ संति॑ पु॒त्रा यांश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै ।

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥

Samhita Devanagari Nonaccented

रुद्रस्य ये मीळ्हुषः संति पुत्रा यांश्चो नु दाधृविर्भरध्यै ।

विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥

Samhita Transcription Accented

rudrásya yé mīḷhúṣaḥ sánti putrā́ yā́ṃśco nú dā́dhṛvirbháradhyai ǀ

vidé hí mātā́ mahó mahī́ ṣā́ sétpṛ́śniḥ subhvé gárbhamā́dhāt ǁ

Samhita Transcription Nonaccented

rudrasya ye mīḷhuṣaḥ santi putrā yāṃśco nu dādhṛvirbharadhyai ǀ

vide hi mātā maho mahī ṣā setpṛśniḥ subhve garbhamādhāt ǁ

Padapatha Devanagari Accented

रु॒द्रस्य॑ । ये । मी॒ळ्हुषः॑ । सन्ति॑ । पु॒त्राः । यान् । चो॒ इति॑ । नु । दाधृ॑विः । भर॑ध्यै ।

वि॒दे । हि । मा॒ता । म॒हः । म॒ही । सा । सा । इत् । पृश्निः॑ । सु॒ऽभ्वे॑ । गर्भ॑म् । आ । अ॒धा॒त् ॥

Padapatha Devanagari Nonaccented

रुद्रस्य । ये । मीळ्हुषः । सन्ति । पुत्राः । यान् । चो इति । नु । दाधृविः । भरध्यै ।

विदे । हि । माता । महः । मही । सा । सा । इत् । पृश्निः । सुऽभ्वे । गर्भम् । आ । अधात् ॥

Padapatha Transcription Accented

rudrásya ǀ yé ǀ mīḷhúṣaḥ ǀ sánti ǀ putrā́ḥ ǀ yā́n ǀ co íti ǀ nú ǀ dā́dhṛviḥ ǀ bháradhyai ǀ

vidé ǀ hí ǀ mātā́ ǀ maháḥ ǀ mahī́ ǀ sā́ ǀ sā́ ǀ ít ǀ pṛ́śniḥ ǀ su-bhvé ǀ gárbham ǀ ā́ ǀ adhāt ǁ

Padapatha Transcription Nonaccented

rudrasya ǀ ye ǀ mīḷhuṣaḥ ǀ santi ǀ putrāḥ ǀ yān ǀ co iti ǀ nu ǀ dādhṛviḥ ǀ bharadhyai ǀ

vide ǀ hi ǀ mātā ǀ mahaḥ ǀ mahī ǀ sā ǀ sā ǀ it ǀ pṛśniḥ ǀ su-bhve ǀ garbham ǀ ā ǀ adhāt ǁ

06.066.04   (Mandala. Sukta. Rik)

5.1.07.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न य ईषं॑ते ज॒नुषोऽया॒ न्वं१॒॑तः संतो॑ऽव॒द्यानि॑ पुना॒नाः ।

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥

Samhita Devanagari Nonaccented

न य ईषंते जनुषोऽया न्वंतः संतोऽवद्यानि पुनानाः ।

निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥

Samhita Transcription Accented

ná yá ī́ṣante janúṣó’yā nvántáḥ sánto’vadyā́ni punānā́ḥ ǀ

níryádduhré śúcayó’nu jóṣamánu śriyā́ tanvámukṣámāṇāḥ ǁ

Samhita Transcription Nonaccented

na ya īṣante januṣo’yā nvantaḥ santo’vadyāni punānāḥ ǀ

niryadduhre śucayo’nu joṣamanu śriyā tanvamukṣamāṇāḥ ǁ

Padapatha Devanagari Accented

न । ये । ईष॑न्ते । ज॒नुषः॑ । अया॑ । नु । अ॒न्तरिति॑ । सन्तः॑ । अ॒व॒द्यानि॑ । पु॒ना॒नाः ।

निः । यत् । दु॒ह्रे । शुच॑यः । अनु॑ । जोष॑म् । अनु॑ । श्रि॒या । त॒न्व॑म् । उ॒क्षमा॑णाः ॥

Padapatha Devanagari Nonaccented

न । ये । ईषन्ते । जनुषः । अया । नु । अन्तरिति । सन्तः । अवद्यानि । पुनानाः ।

निः । यत् । दुह्रे । शुचयः । अनु । जोषम् । अनु । श्रिया । तन्वम् । उक्षमाणाः ॥

Padapatha Transcription Accented

ná ǀ yé ǀ ī́ṣante ǀ janúṣaḥ ǀ áyā ǀ nú ǀ antáríti ǀ sántaḥ ǀ avadyā́ni ǀ punānā́ḥ ǀ

níḥ ǀ yát ǀ duhré ǀ śúcayaḥ ǀ ánu ǀ jóṣam ǀ ánu ǀ śriyā́ ǀ tanvám ǀ ukṣámāṇāḥ ǁ

Padapatha Transcription Nonaccented

na ǀ ye ǀ īṣante ǀ januṣaḥ ǀ ayā ǀ nu ǀ antariti ǀ santaḥ ǀ avadyāni ǀ punānāḥ ǀ

niḥ ǀ yat ǀ duhre ǀ śucayaḥ ǀ anu ǀ joṣam ǀ anu ǀ śriyā ǀ tanvam ǀ ukṣamāṇāḥ ǁ

06.066.05   (Mandala. Sukta. Rik)

5.1.07.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः ।

न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥

Samhita Devanagari Nonaccented

मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः ।

न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥

Samhita Transcription Accented

makṣū́ ná yéṣu doháse cidayā́ ā́ nā́ma dhṛṣṇú mā́rutam dádhānāḥ ǀ

ná yé staunā́ ayā́so mahnā́ nū́ citsudā́nuráva yāsadugrā́n ǁ

Samhita Transcription Nonaccented

makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutam dadhānāḥ ǀ

na ye staunā ayāso mahnā nū citsudānurava yāsadugrān ǁ

Padapatha Devanagari Accented

म॒क्षु । न । येषु॑ । दो॒हसे॑ । चि॒त् । अ॒याः । आ । नाम॑ । घृ॒ष्णु । मारु॑तम् । दधा॑नाः ।

न । ये । स्तौ॒नाः । अ॒यासः॑ । म॒ह्ना । नु । चि॒त् । सु॒ऽदानुः॑ । अव॑ । या॒स॒त् । उ॒ग्रान् ॥

Padapatha Devanagari Nonaccented

मक्षु । न । येषु । दोहसे । चित् । अयाः । आ । नाम । घृष्णु । मारुतम् । दधानाः ।

न । ये । स्तौनाः । अयासः । मह्ना । नु । चित् । सुऽदानुः । अव । यासत् । उग्रान् ॥

Padapatha Transcription Accented

makṣú ǀ ná ǀ yéṣu ǀ doháse ǀ cit ǀ ayā́ḥ ǀ ā́ ǀ nā́ma ǀ ghṛṣṇú ǀ mā́rutam ǀ dádhānāḥ ǀ

ná ǀ yé ǀ staunā́ḥ ǀ ayā́saḥ ǀ mahnā́ ǀ nú ǀ cit ǀ su-dā́nuḥ ǀ áva ǀ yāsat ǀ ugrā́n ǁ

Padapatha Transcription Nonaccented

makṣu ǀ na ǀ yeṣu ǀ dohase ǀ cit ǀ ayāḥ ǀ ā ǀ nāma ǀ ghṛṣṇu ǀ mārutam ǀ dadhānāḥ ǀ

na ǀ ye ǀ staunāḥ ǀ ayāsaḥ ǀ mahnā ǀ nu ǀ cit ǀ su-dānuḥ ǀ ava ǀ yāsat ǀ ugrān ǁ

06.066.06   (Mandala. Sukta. Rik)

5.1.08.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जंत॒ रोद॑सी सु॒मेके॑ ।

अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥

Samhita Devanagari Nonaccented

त इदुग्राः शवसा धृष्णुषेणा उभे युजंत रोदसी सुमेके ।

अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥

Samhita Transcription Accented

tá ídugrā́ḥ śávasā dhṛṣṇúṣeṇā ubhé yujanta ródasī suméke ǀ

ádha smaiṣu rodasī́ sváśocirā́mavatsu tasthau ná rókaḥ ǁ

Samhita Transcription Nonaccented

ta idugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke ǀ

adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ ǁ

Padapatha Devanagari Accented

ते । इत् । उ॒ग्राः । शव॑सा । धृ॒ष्णुऽसे॑नाः । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

अध॑ । स्म॒ । ए॒षु॒ । रो॒द॒सी । स्वऽशो॑चिः । आ । अम॑वत्ऽसु । त॒स्थौ॒ । न । रोकः॑ ॥

Padapatha Devanagari Nonaccented

ते । इत् । उग्राः । शवसा । धृष्णुऽसेनाः । उभे इति । युजन्त । रोदसी इति । सुमेके इति सुऽमेके ।

अध । स्म । एषु । रोदसी । स्वऽशोचिः । आ । अमवत्ऽसु । तस्थौ । न । रोकः ॥

Padapatha Transcription Accented

té ǀ ít ǀ ugrā́ḥ ǀ śávasā ǀ dhṛṣṇú-senāḥ ǀ ubhé íti ǀ yujanta ǀ ródasī íti ǀ suméke íti su-méke ǀ

ádha ǀ sma ǀ eṣu ǀ rodasī́ ǀ svá-śociḥ ǀ ā́ ǀ ámavat-su ǀ tasthau ǀ ná ǀ rókaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ it ǀ ugrāḥ ǀ śavasā ǀ dhṛṣṇu-senāḥ ǀ ubhe iti ǀ yujanta ǀ rodasī iti ǀ sumeke iti su-meke ǀ

adha ǀ sma ǀ eṣu ǀ rodasī ǀ sva-śociḥ ǀ ā ǀ amavat-su ǀ tasthau ǀ na ǀ rokaḥ ǁ

06.066.07   (Mandala. Sukta. Rik)

5.1.08.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः ।

अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥

Samhita Devanagari Nonaccented

अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः ।

अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥

Samhita Transcription Accented

anenó vo maruto yā́mo astvanaśváścidyámájatyárathīḥ ǀ

anavasó anabhīśū́ rajastū́rví ródasī pathyā́ yāti sā́dhan ǁ

Samhita Transcription Nonaccented

aneno vo maruto yāmo astvanaśvaścidyamajatyarathīḥ ǀ

anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan ǁ

Padapatha Devanagari Accented

अ॒ने॒नः । वः॒ । म॒रु॒तः॒ । यामः॑ । अ॒स्तु॒ । अ॒न॒श्वः । चि॒त् । यम् । अज॑ति । अर॑थीः ।

अ॒न॒व॒सः । अ॒न॒भी॒शुः । र॒जः॒ऽतूः । वि । रोद॑सी॒ इति॑ । प॒थ्याः॑ । या॒ति॒ । साध॑न् ॥

Padapatha Devanagari Nonaccented

अनेनः । वः । मरुतः । यामः । अस्तु । अनश्वः । चित् । यम् । अजति । अरथीः ।

अनवसः । अनभीशुः । रजःऽतूः । वि । रोदसी इति । पथ्याः । याति । साधन् ॥

Padapatha Transcription Accented

anenáḥ ǀ vaḥ ǀ marutaḥ ǀ yā́maḥ ǀ astu ǀ anaśváḥ ǀ cit ǀ yám ǀ ájati ǀ árathīḥ ǀ

anavasáḥ ǀ anabhīśúḥ ǀ rajaḥ-tū́ḥ ǀ ví ǀ ródasī íti ǀ pathyā́ḥ ǀ yāti ǀ sā́dhan ǁ

Padapatha Transcription Nonaccented

anenaḥ ǀ vaḥ ǀ marutaḥ ǀ yāmaḥ ǀ astu ǀ anaśvaḥ ǀ cit ǀ yam ǀ ajati ǀ arathīḥ ǀ

anavasaḥ ǀ anabhīśuḥ ǀ rajaḥ-tūḥ ǀ vi ǀ rodasī iti ǀ pathyāḥ ǀ yāti ǀ sādhan ǁ

06.066.08   (Mandala. Sukta. Rik)

5.1.08.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ ।

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥

Samhita Devanagari Nonaccented

नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ ।

तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥

Samhita Transcription Accented

nā́sya vartā́ ná tarutā́ nvásti máruto yámávatha vā́jasātau ǀ

toké vā góṣu tánaye yámapsú sá vrajám dártā pā́rye ádha dyóḥ ǁ

Samhita Transcription Nonaccented

nāsya vartā na tarutā nvasti maruto yamavatha vājasātau ǀ

toke vā goṣu tanaye yamapsu sa vrajam dartā pārye adha dyoḥ ǁ

Padapatha Devanagari Accented

न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ ।

तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥

Padapatha Devanagari Nonaccented

न । अस्य । वर्ता । न । तरुता । नु । अस्ति । मरुतः । यम् । अवथ । वाजऽसातौ ।

तोके । वा । गोषु । तनये । यम् । अप्ऽसु । सः । व्रजम् । दर्ता । पार्ये । अध । द्योः ॥

Padapatha Transcription Accented

ná ǀ asya ǀ vartā́ ǀ ná ǀ tarutā́ ǀ nú ǀ asti ǀ márutaḥ ǀ yám ǀ ávatha ǀ vā́ja-sātau ǀ

toké ǀ vā ǀ góṣu ǀ tánaye ǀ yám ǀ ap-sú ǀ sáḥ ǀ vrajám ǀ dártā ǀ pā́rye ǀ ádha ǀ dyóḥ ǁ

Padapatha Transcription Nonaccented

na ǀ asya ǀ vartā ǀ na ǀ tarutā ǀ nu ǀ asti ǀ marutaḥ ǀ yam ǀ avatha ǀ vāja-sātau ǀ

toke ǀ vā ǀ goṣu ǀ tanaye ǀ yam ǀ ap-su ǀ saḥ ǀ vrajam ǀ dartā ǀ pārye ǀ adha ǀ dyoḥ ǁ

06.066.09   (Mandala. Sukta. Rik)

5.1.08.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वं ।

ये सहां॑सि॒ सह॑सा॒ सहं॑ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥

Samhita Devanagari Nonaccented

प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वं ।

ये सहांसि सहसा सहंते रेजते अग्ने पृथिवी मखेभ्यः ॥

Samhita Transcription Accented

prá citrámarkám gṛṇaté turā́ya mā́rutāya svátavase bharadhvam ǀ

yé sáhāṃsi sáhasā sáhante réjate agne pṛthivī́ makhébhyaḥ ǁ

Samhita Transcription Nonaccented

pra citramarkam gṛṇate turāya mārutāya svatavase bharadhvam ǀ

ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ ǁ

Padapatha Devanagari Accented

प्र । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वऽत॑वसे । भ॒र॒ध्व॒म् ।

ये । सहां॑सि । सह॑सा । सह॑न्ते । रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥

Padapatha Devanagari Nonaccented

प्र । चित्रम् । अर्कम् । गृणते । तुराय । मारुताय । स्वऽतवसे । भरध्वम् ।

ये । सहांसि । सहसा । सहन्ते । रेजते । अग्ने । पृथिवी । मखेभ्यः ॥

Padapatha Transcription Accented

prá ǀ citrám ǀ arkám ǀ gṛṇaté ǀ turā́ya ǀ mā́rutāya ǀ svá-tavase ǀ bharadhvam ǀ

yé ǀ sáhāṃsi ǀ sáhasā ǀ sáhante ǀ réjate ǀ agne ǀ pṛthivī́ ǀ makhébhyaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ citram ǀ arkam ǀ gṛṇate ǀ turāya ǀ mārutāya ǀ sva-tavase ǀ bharadhvam ǀ

ye ǀ sahāṃsi ǀ sahasā ǀ sahante ǀ rejate ǀ agne ǀ pṛthivī ǀ makhebhyaḥ ǁ

06.066.10   (Mandala. Sukta. Rik)

5.1.08.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्विषी॑मंतो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः ।

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥

Samhita Devanagari Nonaccented

त्विषीमंतो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः ।

अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥

Samhita Transcription Accented

tvíṣīmanto adhvarásyeva didyúttṛṣucyávaso juhvó nā́gnéḥ ǀ

arcátrayo dhúnayo ná vīrā́ bhrā́jajjanmāno marúto ádhṛṣṭāḥ ǁ

Samhita Transcription Nonaccented

tviṣīmanto adhvarasyeva didyuttṛṣucyavaso juhvo nāgneḥ ǀ

arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ǁ

Padapatha Devanagari Accented

त्विषि॑ऽमन्तः । अ॒ध्व॒रस्य॑ऽइव । दि॒द्युत् । तृ॒षु॒ऽच्यव॑सः । जु॒ह्वः॑ । न । अ॒ग्नेः ।

अ॒र्चत्र॑यः । धुन॑यः । न । वी॒राः । भ्राज॑त्ऽजन्मानः । म॒रुतः॑ । अधृ॑ष्टाः ॥

Padapatha Devanagari Nonaccented

त्विषिऽमन्तः । अध्वरस्यऽइव । दिद्युत् । तृषुऽच्यवसः । जुह्वः । न । अग्नेः ।

अर्चत्रयः । धुनयः । न । वीराः । भ्राजत्ऽजन्मानः । मरुतः । अधृष्टाः ॥

Padapatha Transcription Accented

tvíṣi-mantaḥ ǀ adhvarásya-iva ǀ didyút ǀ tṛṣu-cyávasaḥ ǀ juhváḥ ǀ ná ǀ agnéḥ ǀ

arcátrayaḥ ǀ dhúnayaḥ ǀ ná ǀ vīrā́ḥ ǀ bhrā́jat-janmānaḥ ǀ marútaḥ ǀ ádhṛṣṭāḥ ǁ

Padapatha Transcription Nonaccented

tviṣi-mantaḥ ǀ adhvarasya-iva ǀ didyut ǀ tṛṣu-cyavasaḥ ǀ juhvaḥ ǀ na ǀ agneḥ ǀ

arcatrayaḥ ǀ dhunayaḥ ǀ na ǀ vīrāḥ ǀ bhrājat-janmānaḥ ǀ marutaḥ ǀ adhṛṣṭāḥ ǁ

06.066.11   (Mandala. Sukta. Rik)

5.1.08.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वृ॒धंतं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।

दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥

Samhita Devanagari Nonaccented

तं वृधंतं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे ।

दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥

Samhita Transcription Accented

tám vṛdhántam mā́rutam bhrā́jadṛṣṭim rudrásya sūnúm havásā́ vivāse ǀ

diváḥ śárdhāya śúcayo manīṣā́ giráyo nā́pa ugrā́ aspṛdhran ǁ

Samhita Transcription Nonaccented

tam vṛdhantam mārutam bhrājadṛṣṭim rudrasya sūnum havasā vivāse ǀ

divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran ǁ

Padapatha Devanagari Accented

तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ ।

दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षाः । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥

Padapatha Devanagari Nonaccented

तम् । वृधन्तम् । मारुतम् । भ्राजत्ऽऋष्टिम् । रुद्रस्य । सूनुम् । हवसा । आ । विवासे ।

दिवः । शर्धाय । शुचयः । मनीषाः । गिरयः । न । आपः । उग्राः । अस्पृध्रन् ॥

Padapatha Transcription Accented

tám ǀ vṛdhántam ǀ mā́rutam ǀ bhrā́jat-ṛṣṭim ǀ rudrásya ǀ sūnúm ǀ havásā ǀ ā́ ǀ vivāse ǀ

diváḥ ǀ śárdhāya ǀ śúcayaḥ ǀ manīṣā́ḥ ǀ giráyaḥ ǀ ná ǀ ā́paḥ ǀ ugrā́ḥ ǀ aspṛdhran ǁ

Padapatha Transcription Nonaccented

tam ǀ vṛdhantam ǀ mārutam ǀ bhrājat-ṛṣṭim ǀ rudrasya ǀ sūnum ǀ havasā ǀ ā ǀ vivāse ǀ

divaḥ ǀ śardhāya ǀ śucayaḥ ǀ manīṣāḥ ǀ girayaḥ ǀ na ǀ āpaḥ ǀ ugrāḥ ǀ aspṛdhran ǁ