SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 67

 

1. Info

To:    mitra, varuṇa
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (3, 7, 8, 11); svarāṭpaṅkti (1, 9); bhurikpaṅkti (2, 10); triṣṭup (4, 5); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.067.01   (Mandala. Sukta. Rik)

5.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥

Samhita Devanagari Nonaccented

विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै ।

सं या रश्मेव यमतुर्यमिष्ठा द्वा जनाँ असमा बाहुभिः स्वैः ॥

Samhita Transcription Accented

víśveṣām vaḥ satā́m jyéṣṭhatamā gīrbhírmitrā́váruṇā vāvṛdhádhyai ǀ

sám yā́ raśméva yamáturyámiṣṭhā dvā́ jánām̐ ásamā bāhúbhiḥ sváiḥ ǁ

Samhita Transcription Nonaccented

viśveṣām vaḥ satām jyeṣṭhatamā gīrbhirmitrāvaruṇā vāvṛdhadhyai ǀ

sam yā raśmeva yamaturyamiṣṭhā dvā janām̐ asamā bāhubhiḥ svaiḥ ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ ।

सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । वः । सताम् । ज्येष्ठऽतमा । गीःऽभिः । मित्रावरुणा । ववृधध्यै ।

सम् । या । रश्माऽइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहुऽभिः । स्वैः ॥

Padapatha Transcription Accented

víśveṣām ǀ vaḥ ǀ satā́m ǀ jyéṣṭha-tamā ǀ gīḥ-bhíḥ ǀ mitrā́váruṇā ǀ vavṛdhádhyai ǀ

sám ǀ yā́ ǀ raśmā́-iva ǀ yamátuḥ ǀ yámiṣṭhā ǀ dvā́ ǀ jánān ǀ ásamā ǀ bāhú-bhiḥ ǀ sváiḥ ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ vaḥ ǀ satām ǀ jyeṣṭha-tamā ǀ gīḥ-bhiḥ ǀ mitrāvaruṇā ǀ vavṛdhadhyai ǀ

sam ǀ yā ǀ raśmā-iva ǀ yamatuḥ ǀ yamiṣṭhā ǀ dvā ǀ janān ǀ asamā ǀ bāhu-bhiḥ ǀ svaiḥ ǁ

06.067.02   (Mandala. Sukta. Rik)

5.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।

यं॒तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥

Samhita Devanagari Nonaccented

इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ ।

यंतं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥

Samhita Transcription Accented

iyám mádvām prá stṛṇīte manīṣópa priyā́ námasā barhíráccha ǀ

yantám no mitrāvaruṇāvádhṛṣṭam chardíryádvām varūthyám sudānū ǁ

Samhita Transcription Nonaccented

iyam madvām pra stṛṇīte manīṣopa priyā namasā barhiraccha ǀ

yantam no mitrāvaruṇāvadhṛṣṭam chardiryadvām varūthyam sudānū ǁ

Padapatha Devanagari Accented

इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ ।

य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

Padapatha Devanagari Nonaccented

इयम् । मत् । वाम् । प्र । स्तृणीते । मनीषा । उप । प्रिया । नमसा । बर्हिः । अच्छ ।

यन्तम् । नः । मित्रावरुणौ । अधृष्टम् । छर्दिः । यत् । वाम् । वरूथ्यम् । सुदानू इति सुऽदानू ॥

Padapatha Transcription Accented

iyám ǀ mát ǀ vām ǀ prá ǀ stṛṇīte ǀ manīṣā́ ǀ úpa ǀ priyā́ ǀ námasā ǀ barhíḥ ǀ áccha ǀ

yantám ǀ naḥ ǀ mitrāvaruṇau ǀ ádhṛṣṭam ǀ chardíḥ ǀ yát ǀ vām ǀ varūthyám ǀ sudānū íti su-dānū ǁ

Padapatha Transcription Nonaccented

iyam ǀ mat ǀ vām ǀ pra ǀ stṛṇīte ǀ manīṣā ǀ upa ǀ priyā ǀ namasā ǀ barhiḥ ǀ accha ǀ

yantam ǀ naḥ ǀ mitrāvaruṇau ǀ adhṛṣṭam ǀ chardiḥ ǀ yat ǀ vām ǀ varūthyam ǀ sudānū iti su-dānū ǁ

06.067.03   (Mandala. Sukta. Rik)

5.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।

सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जनां॑छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥

Samhita Devanagari Nonaccented

आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना ।

सं यावप्नःस्थो अपसेव जनांछ्रुधीयतश्चिद्यतथो महित्वा ॥

Samhita Transcription Accented

ā́ yātam mitrāvaruṇā suśastyúpa priyā́ námasā hūyámānā ǀ

sám yā́vapnaḥsthó apáseva jánāñchrudhīyatáścidyatatho mahitvā́ ǁ

Samhita Transcription Nonaccented

ā yātam mitrāvaruṇā suśastyupa priyā namasā hūyamānā ǀ

sam yāvapnaḥstho apaseva janāñchrudhīyataścidyatatho mahitvā ǁ

Padapatha Devanagari Accented

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽश॒स्ति । उप॑ । प्रि॒या । नम॑सा । हू॒यमा॑ना ।

सम् । यौ । अ॒प्नः॒ऽस्थः । अ॒पसा॑ऽइव । जना॑न् । श्रु॒धि॒ऽय॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

आ । यातम् । मित्रावरुणा । सुऽशस्ति । उप । प्रिया । नमसा । हूयमाना ।

सम् । यौ । अप्नःऽस्थः । अपसाऽइव । जनान् । श्रुधिऽयतः । चित् । यतथः । महिऽत्वा ॥

Padapatha Transcription Accented

ā́ ǀ yātam ǀ mitrāvaruṇā ǀ su-śastí ǀ úpa ǀ priyā́ ǀ námasā ǀ hūyámānā ǀ

sám ǀ yáu ǀ apnaḥ-stháḥ ǀ apásā-iva ǀ jánān ǀ śrudhi-yatáḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ yātam ǀ mitrāvaruṇā ǀ su-śasti ǀ upa ǀ priyā ǀ namasā ǀ hūyamānā ǀ

sam ǀ yau ǀ apnaḥ-sthaḥ ǀ apasā-iva ǀ janān ǀ śrudhi-yataḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā ǁ

06.067.04   (Mandala. Sukta. Rik)

5.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॒ न या वा॒जिना॑ पू॒तबं॑धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।

प्र या महि॑ म॒हांता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥

Samhita Devanagari Nonaccented

अश्वा न या वाजिना पूतबंधू ऋता यद्गर्भमदितिर्भरध्यै ।

प्र या महि महांता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥

Samhita Transcription Accented

áśvā ná yā́ vājínā pūtábandhū ṛtā́ yádgárbhamáditirbháradhyai ǀ

prá yā́ máhi mahā́ntā jā́yamānā ghorā́ mártāya ripáve ní dīdhaḥ ǁ

Samhita Transcription Nonaccented

aśvā na yā vājinā pūtabandhū ṛtā yadgarbhamaditirbharadhyai ǀ

pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ ǁ

Padapatha Devanagari Accented

अश्वा॑ । न । या । वा॒जिना॑ । पू॒तब॑न्धू॒ इति॑ पू॒तऽब॑न्धू । ऋ॒ता । यत् । गर्भ॑म् । अदि॑तिः । भर॑ध्यै ।

प्र । या । महि॑ । म॒हान्ता॑ । जाय॑माना । घो॒रा । मर्ता॑य । रि॒पवे॑ । नि । दी॒ध॒रिति॑ दीधः ॥

Padapatha Devanagari Nonaccented

अश्वा । न । या । वाजिना । पूतबन्धू इति पूतऽबन्धू । ऋता । यत् । गर्भम् । अदितिः । भरध्यै ।

प्र । या । महि । महान्ता । जायमाना । घोरा । मर्ताय । रिपवे । नि । दीधरिति दीधः ॥

Padapatha Transcription Accented

áśvā ǀ ná ǀ yā́ ǀ vājínā ǀ pūtábandhū íti pūtá-bandhū ǀ ṛtā́ ǀ yát ǀ gárbham ǀ áditiḥ ǀ bháradhyai ǀ

prá ǀ yā́ ǀ máhi ǀ mahā́ntā ǀ jā́yamānā ǀ ghorā́ ǀ mártāya ǀ ripáve ǀ ní ǀ dīdharíti dīdhaḥ ǁ

Padapatha Transcription Nonaccented

aśvā ǀ na ǀ yā ǀ vājinā ǀ pūtabandhū iti pūta-bandhū ǀ ṛtā ǀ yat ǀ garbham ǀ aditiḥ ǀ bharadhyai ǀ

pra ǀ yā ǀ mahi ǀ mahāntā ǀ jāyamānā ǀ ghorā ǀ martāya ǀ ripave ǀ ni ǀ dīdhariti dīdhaḥ ǁ

06.067.05   (Mandala. Sukta. Rik)

5.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ यद्वां॑ मं॒हना॒ मंद॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ ।

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी संति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥

Samhita Devanagari Nonaccented

विश्वे यद्वां मंहना मंदमानाः क्षत्रं देवासो अदधुः सजोषाः ।

परि यद्भूथो रोदसी चिदुर्वी संति स्पशो अदब्धासो अमूराः ॥

Samhita Transcription Accented

víśve yádvām maṃhánā mándamānāḥ kṣatrám devā́so ádadhuḥ sajóṣāḥ ǀ

pári yádbhūthó ródasī cidurvī́ sánti spáśo ádabdhāso ámūrāḥ ǁ

Samhita Transcription Nonaccented

viśve yadvām maṃhanā mandamānāḥ kṣatram devāso adadhuḥ sajoṣāḥ ǀ

pari yadbhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ ।

परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥

Padapatha Devanagari Nonaccented

विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सऽजोषाः ।

परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥

Padapatha Transcription Accented

víśve ǀ yát ǀ vām ǀ maṃhánā ǀ mándamānāḥ ǀ kṣatrám ǀ devā́saḥ ǀ ádadhuḥ ǀ sa-jóṣāḥ ǀ

pári ǀ yát ǀ bhūtháḥ ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ sánti ǀ spáśaḥ ǀ ádabdhāsaḥ ǀ ámūrāḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ yat ǀ vām ǀ maṃhanā ǀ mandamānāḥ ǀ kṣatram ǀ devāsaḥ ǀ adadhuḥ ǀ sa-joṣāḥ ǀ

pari ǀ yat ǀ bhūthaḥ ǀ rodasī iti ǀ cit ǀ urvī iti ǀ santi ǀ spaśaḥ ǀ adabdhāsaḥ ǀ amūrāḥ ǁ

06.067.06   (Mandala. Sukta. Rik)

5.1.10.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यूंदृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒मातां॒द्यां धा॒सिना॒योः ॥

Samhita Devanagari Nonaccented

ता हि क्षत्रं धारयेथे अनु द्यूंदृंहेथे सानुमुपमादिव द्योः ।

दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातांद्यां धासिनायोः ॥

Samhita Transcription Accented

tā́ hí kṣatrám dhāráyethe ánu dyū́ndṛṃhéthe sā́numupamā́diva dyóḥ ǀ

dṛḷhó nákṣatra utá viśvádevo bhū́mimā́tāndyā́m dhāsínāyóḥ ǁ

Samhita Transcription Nonaccented

tā hi kṣatram dhārayethe anu dyūndṛṃhethe sānumupamādiva dyoḥ ǀ

dṛḷho nakṣatra uta viśvadevo bhūmimātāndyām dhāsināyoḥ ǁ

Padapatha Devanagari Accented

ता । हि । क्ष॒त्रम् । धा॒रये॑थे॒ इति॑ । अनु॑ । द्यून् । दृं॒हेथे॒ इति॑ । सानु॑म् । उ॒प॒मात्ऽइ॑व । द्योः ।

दृ॒ळ्हः । नक्ष॑त्रः । उ॒त । वि॒श्वऽदे॑वः । भूमि॑म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

ता । हि । क्षत्रम् । धारयेथे इति । अनु । द्यून् । दृंहेथे इति । सानुम् । उपमात्ऽइव । द्योः ।

दृळ्हः । नक्षत्रः । उत । विश्वऽदेवः । भूमिम् । आ । अतान् । द्याम् । धासिना । आयोः ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ kṣatrám ǀ dhāráyethe íti ǀ ánu ǀ dyū́n ǀ dṛṃhéthe íti ǀ sā́num ǀ upamā́t-iva ǀ dyóḥ ǀ

dṛḷháḥ ǀ nákṣatraḥ ǀ utá ǀ viśvá-devaḥ ǀ bhū́mim ǀ ā́ ǀ atān ǀ dyā́m ǀ dhāsínā ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ kṣatram ǀ dhārayethe iti ǀ anu ǀ dyūn ǀ dṛṃhethe iti ǀ sānum ǀ upamāt-iva ǀ dyoḥ ǀ

dṛḷhaḥ ǀ nakṣatraḥ ǀ uta ǀ viśva-devaḥ ǀ bhūmim ǀ ā ǀ atān ǀ dyām ǀ dhāsinā ǀ āyoḥ ǁ

06.067.07   (Mandala. Sukta. Rik)

5.1.10.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णंति॑ ।

न मृ॑ष्यंते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भरं॑ते ॥

Samhita Devanagari Nonaccented

ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणंति ।

न मृष्यंते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरंते ॥

Samhita Transcription Accented

tā́ vigrám dhaithe jaṭháram pṛṇádhyā ā́ yátsádma sábhṛtayaḥ pṛṇánti ǀ

ná mṛṣyante yuvatáyó’vātā ví yátpáyo viśvajinvā bhárante ǁ

Samhita Transcription Nonaccented

tā vigram dhaithe jaṭharam pṛṇadhyā ā yatsadma sabhṛtayaḥ pṛṇanti ǀ

na mṛṣyante yuvatayo’vātā vi yatpayo viśvajinvā bharante ǁ

Padapatha Devanagari Accented

ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒णन्ति॑ ।

न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥

Padapatha Devanagari Nonaccented

ता । विग्रम् । धैथे इति । जठरम् । पृणध्यै । आ । यत् । सद्म । सऽभृतयः । पृणन्ति ।

न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्वऽजिन्वा । भरन्ते ॥

Padapatha Transcription Accented

tā́ ǀ vigrám ǀ dhaithe íti ǀ jaṭháram ǀ pṛṇádhyai ǀ ā́ ǀ yát ǀ sádma ǀ sá-bhṛtayaḥ ǀ pṛṇánti ǀ

ná ǀ mṛṣyante ǀ yuvatáyaḥ ǀ ávātāḥ ǀ ví ǀ yát ǀ páyaḥ ǀ viśva-jinvā ǀ bhárante ǁ

Padapatha Transcription Nonaccented

tā ǀ vigram ǀ dhaithe iti ǀ jaṭharam ǀ pṛṇadhyai ǀ ā ǀ yat ǀ sadma ǀ sa-bhṛtayaḥ ǀ pṛṇanti ǀ

na ǀ mṛṣyante ǀ yuvatayaḥ ǀ avātāḥ ǀ vi ǀ yat ǀ payaḥ ǀ viśva-jinvā ǀ bharante ǁ

06.067.08   (Mandala. Sukta. Rik)

5.1.10.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिर्ऋ॒ते भूत् ।

तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥

Samhita Devanagari Nonaccented

ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिर्ऋते भूत् ।

तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥

Samhita Transcription Accented

tā́ jihváyā sádamédám sumedhā́ ā́ yádvām satyó aratírṛté bhū́t ǀ

tádvām mahitvám ghṛtānnāvastu yuvám dāśúṣe ví cayiṣṭamáṃhaḥ ǁ

Samhita Transcription Nonaccented

tā jihvayā sadamedam sumedhā ā yadvām satyo aratirṛte bhūt ǀ

tadvām mahitvam ghṛtānnāvastu yuvam dāśuṣe vi cayiṣṭamaṃhaḥ ǁ

Padapatha Devanagari Accented

ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।

तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥

Padapatha Devanagari Nonaccented

ता । जिह्वया । सदम् । आ । इदम् । सुऽमेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् ।

तत् । वाम् । महिऽत्वम् । घृतऽअन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः ॥

Padapatha Transcription Accented

tā́ ǀ jihváyā ǀ sádam ǀ ā́ ǀ idám ǀ su-medhā́ḥ ǀ ā́ ǀ yát ǀ vām ǀ satyáḥ ǀ aratíḥ ǀ ṛté ǀ bhū́t ǀ

tát ǀ vām ǀ mahi-tvám ǀ ghṛta-annau ǀ astu ǀ yuvám ǀ dāśúṣe ǀ ví ǀ cayiṣṭam ǀ áṃhaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ jihvayā ǀ sadam ǀ ā ǀ idam ǀ su-medhāḥ ǀ ā ǀ yat ǀ vām ǀ satyaḥ ǀ aratiḥ ǀ ṛte ǀ bhūt ǀ

tat ǀ vām ǀ mahi-tvam ǀ ghṛta-annau ǀ astu ǀ yuvam ǀ dāśuṣe ǀ vi ǀ cayiṣṭam ǀ aṃhaḥ ǁ

06.067.09   (Mandala. Sukta. Rik)

5.1.10.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नंति॑ ।

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥

Samhita Devanagari Nonaccented

प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनंति ।

न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥

Samhita Transcription Accented

prá yádvām mitrāvaruṇā spūrdhánpriyā́ dhā́ma yuvádhitā minánti ǀ

ná yé devā́sa óhasā ná mártā áyajñasāco ápyo ná putrā́ḥ ǁ

Samhita Transcription Nonaccented

pra yadvām mitrāvaruṇā spūrdhanpriyā dhāma yuvadhitā minanti ǀ

na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ ǁ

Padapatha Devanagari Accented

प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ ।

न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥

Padapatha Devanagari Nonaccented

प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युवऽधिता । मिनन्ति ।

न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञऽसाचः । अप्यः । न । पुत्राः ॥

Padapatha Transcription Accented

prá ǀ yát ǀ vām ǀ mitrāvaruṇā ǀ spūrdhán ǀ priyā́ ǀ dhā́ma ǀ yuvá-dhitā ǀ minánti ǀ

ná ǀ yé ǀ devā́saḥ ǀ óhasā ǀ ná ǀ mártāḥ ǀ áyajña-sācaḥ ǀ ápyaḥ ǀ ná ǀ putrā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yat ǀ vām ǀ mitrāvaruṇā ǀ spūrdhan ǀ priyā ǀ dhāma ǀ yuva-dhitā ǀ minanti ǀ

na ǀ ye ǀ devāsaḥ ǀ ohasā ǀ na ǀ martāḥ ǀ ayajña-sācaḥ ǀ apyaḥ ǀ na ǀ putrāḥ ǁ

06.067.10   (Mandala. Sukta. Rik)

5.1.10.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यद्वाचं॑ की॒स्तासो॒ भरं॑ते॒ शंसं॑ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।

आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥

Samhita Devanagari Nonaccented

वि यद्वाचं कीस्तासो भरंते शंसंति के चिन्निविदो मनानाः ।

आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥

Samhita Transcription Accented

ví yádvā́cam kīstā́so bhárante śáṃsanti ké cinnivído manānā́ḥ ǀ

ā́dvām bravāma satyā́nyukthā́ nákirdevébhiryatatho mahitvā́ ǁ

Samhita Transcription Nonaccented

vi yadvācam kīstāso bharante śaṃsanti ke cinnivido manānāḥ ǀ

ādvām bravāma satyānyukthā nakirdevebhiryatatho mahitvā ǁ

Padapatha Devanagari Accented

वि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः ।

आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

वि । यत् । वाचम् । कीस्तासः । भरन्ते । शंसन्ति । के । चित् । निऽविदः । मनानाः ।

आत् । वाम् । ब्रवाम । सत्यानि । उक्था । नकिः । देवेभिः । यतथः । महिऽत्वा ॥

Padapatha Transcription Accented

ví ǀ yát ǀ vā́cam ǀ kīstā́saḥ ǀ bhárante ǀ śáṃsanti ǀ ké ǀ cit ǀ ni-vídaḥ ǀ manānā́ḥ ǀ

ā́t ǀ vām ǀ bravāma ǀ satyā́ni ǀ ukthā́ ǀ nákiḥ ǀ devébhiḥ ǀ yatathaḥ ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

vi ǀ yat ǀ vācam ǀ kīstāsaḥ ǀ bharante ǀ śaṃsanti ǀ ke ǀ cit ǀ ni-vidaḥ ǀ manānāḥ ǀ

āt ǀ vām ǀ bravāma ǀ satyāni ǀ ukthā ǀ nakiḥ ǀ devebhiḥ ǀ yatathaḥ ǀ mahi-tvā ǁ

06.067.11   (Mandala. Sukta. Rik)

5.1.10.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।

अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥

Samhita Devanagari Nonaccented

अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु ।

अनु यद्गावः स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥

Samhita Transcription Accented

avóritthā́ vām chardíṣo abhíṣṭau yuvórmitrāvaruṇāváskṛdhoyu ǀ

ánu yádgā́vaḥ sphurā́nṛjipyám dhṛṣṇúm yádráṇe vṛ́ṣaṇam yunájan ǁ

Samhita Transcription Nonaccented

avoritthā vām chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu ǀ

anu yadgāvaḥ sphurānṛjipyam dhṛṣṇum yadraṇe vṛṣaṇam yunajan ǁ

Padapatha Devanagari Accented

अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ॒ । अस्कृ॑धोयु ।

अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥

Padapatha Devanagari Nonaccented

अवोः । इत्था । वाम् । छर्दिषः । अभिष्टौ । युवोः । मित्रावरुणौ । अस्कृधोयु ।

अनु । यत् । गावः । स्फुरान् । ऋजिप्यम् । धृष्णुम् । यत् । रणे । वृषणम् । युनजन् ॥

Padapatha Transcription Accented

avóḥ ǀ itthā́ ǀ vām ǀ chardíṣaḥ ǀ abhíṣṭau ǀ yuvóḥ ǀ mitrāvaruṇau ǀ áskṛdhoyu ǀ

ánu ǀ yát ǀ gā́vaḥ ǀ sphurā́n ǀ ṛjipyám ǀ dhṛṣṇúm ǀ yát ǀ ráṇe ǀ vṛ́ṣaṇam ǀ yunájan ǁ

Padapatha Transcription Nonaccented

avoḥ ǀ itthā ǀ vām ǀ chardiṣaḥ ǀ abhiṣṭau ǀ yuvoḥ ǀ mitrāvaruṇau ǀ askṛdhoyu ǀ

anu ǀ yat ǀ gāvaḥ ǀ sphurān ǀ ṛjipyam ǀ dhṛṣṇum ǀ yat ǀ raṇe ǀ vṛṣaṇam ǀ yunajan ǁ