SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 68

 

1. Info

To:    indra, varuṇa
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (1, 4, 11); svarāṭpaṅkti (3, 7, 8); nicṛjjagatī (9, 10); bhurikpaṅkti (2); paṅktiḥ (5); nicṛttriṣṭup (6)

2nd set of styles: triṣṭubh (1-8, 11); jagatī (9, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.068.01   (Mandala. Sukta. Rik)

5.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै ।

आ य इंद्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥

Samhita Devanagari Nonaccented

श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै ।

आ य इंद्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥

Samhita Transcription Accented

śruṣṭī́ vām yajñá údyataḥ sajóṣā manuṣvádvṛktábarhiṣo yájadhyai ǀ

ā́ yá índrāváruṇāviṣé adyá mahé sumnā́ya mahá āvavártat ǁ

Samhita Transcription Nonaccented

śruṣṭī vām yajña udyataḥ sajoṣā manuṣvadvṛktabarhiṣo yajadhyai ǀ

ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat ǁ

Padapatha Devanagari Accented

श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै ।

आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॒ऽव॒वर्त॑त् ॥

Padapatha Devanagari Nonaccented

श्रुष्टी । वाम् । यज्ञः । उत्ऽयतः । सऽजोषाः । मनुष्वत् । वृक्तऽबर्हिषः । यजध्यै ।

आ । यः । इन्द्रावरुणौ । इषे । अद्य । महे । सुम्नाय । महे । आऽववर्तत् ॥

Padapatha Transcription Accented

śruṣṭī́ ǀ vām ǀ yajñáḥ ǀ út-yataḥ ǀ sa-jóṣāḥ ǀ manuṣvát ǀ vṛktá-barhiṣaḥ ǀ yájadhyai ǀ

ā́ ǀ yáḥ ǀ índrāváruṇau ǀ iṣé ǀ adyá ǀ mahé ǀ sumnā́ya ǀ mahé ǀ ā-vavártat ǁ

Padapatha Transcription Nonaccented

śruṣṭī ǀ vām ǀ yajñaḥ ǀ ut-yataḥ ǀ sa-joṣāḥ ǀ manuṣvat ǀ vṛkta-barhiṣaḥ ǀ yajadhyai ǀ

ā ǀ yaḥ ǀ indrāvaruṇau ǀ iṣe ǀ adya ǀ mahe ǀ sumnāya ǀ mahe ǀ ā-vavartat ǁ

06.068.02   (Mandala. Sukta. Rik)

5.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि श्रेष्ठा॑ दे॒वता॑ता तु॒जा शूरा॑णां॒ शवि॑ष्ठा॒ ता हि भू॒तं ।

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ॥

Samhita Devanagari Nonaccented

ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतं ।

मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥

Samhita Transcription Accented

tā́ hí śréṣṭhā devátātā tujā́ śū́rāṇām śáviṣṭhā tā́ hí bhūtám ǀ

maghónām máṃhiṣṭhā tuviśúṣma ṛténa vṛtratúrā sárvasenā ǁ

Samhita Transcription Nonaccented

tā hi śreṣṭhā devatātā tujā śūrāṇām śaviṣṭhā tā hi bhūtam ǀ

maghonām maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ǁ

Padapatha Devanagari Accented

ता । हि । श्रेष्ठा॑ । दे॒वऽता॑ता । तु॒जा । शूरा॑णाम् । शवि॑ष्ठा । ता । हि । भू॒तम् ।

म॒घोना॑म् । मंहि॑ष्ठा । तु॒वि॒ऽशुष्मा॑ । ऋ॒तेन॑ । वृ॒त्र॒ऽतुरा॑ । सर्व॑ऽसेना ॥

Padapatha Devanagari Nonaccented

ता । हि । श्रेष्ठा । देवऽताता । तुजा । शूराणाम् । शविष्ठा । ता । हि । भूतम् ।

मघोनाम् । मंहिष्ठा । तुविऽशुष्मा । ऋतेन । वृत्रऽतुरा । सर्वऽसेना ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ śréṣṭhā ǀ devá-tātā ǀ tujā́ ǀ śū́rāṇām ǀ śáviṣṭhā ǀ tā́ ǀ hí ǀ bhūtám ǀ

maghónām ǀ máṃhiṣṭhā ǀ tuvi-śúṣmā ǀ ṛténa ǀ vṛtra-túrā ǀ sárva-senā ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ śreṣṭhā ǀ deva-tātā ǀ tujā ǀ śūrāṇām ǀ śaviṣṭhā ǀ tā ǀ hi ǀ bhūtam ǀ

maghonām ǀ maṃhiṣṭhā ǀ tuvi-śuṣmā ǀ ṛtena ǀ vṛtra-turā ǀ sarva-senā ǁ

06.068.03   (Mandala. Sukta. Rik)

5.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता गृ॑णीहि नम॒स्ये॑भिः शू॒षैः सु॒म्नेभि॒रिंद्रा॒वरु॑णा चका॒ना ।

वज्रे॑णा॒न्यः शव॑सा॒ हंति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने॑षु॒ विप्रः॑ ॥

Samhita Devanagari Nonaccented

ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिंद्रावरुणा चकाना ।

वज्रेणान्यः शवसा हंति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥

Samhita Transcription Accented

tā́ gṛṇīhi namasyébhiḥ śūṣáiḥ sumnébhiríndrāváruṇā cakānā́ ǀ

vájreṇānyáḥ śávasā hánti vṛtrám síṣaktyanyó vṛjáneṣu vípraḥ ǁ

Samhita Transcription Nonaccented

tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā ǀ

vajreṇānyaḥ śavasā hanti vṛtram siṣaktyanyo vṛjaneṣu vipraḥ ǁ

Padapatha Devanagari Accented

ता । गृ॒णी॒हि॒ । न॒म॒स्ये॑भिः । शू॒षैः । सु॒म्नेभिः॑ । इन्द्रा॒वरु॑णा । च॒का॒ना ।

वज्रे॑ण । अ॒न्यः । शव॑सा । हन्ति॑ । वृ॒त्रम् । सिस॑क्ति । अ॒न्यः । वृ॒जने॑षु । विप्रः॑ ॥

Padapatha Devanagari Nonaccented

ता । गृणीहि । नमस्येभिः । शूषैः । सुम्नेभिः । इन्द्रावरुणा । चकाना ।

वज्रेण । अन्यः । शवसा । हन्ति । वृत्रम् । सिसक्ति । अन्यः । वृजनेषु । विप्रः ॥

Padapatha Transcription Accented

tā́ ǀ gṛṇīhi ǀ namasyébhiḥ ǀ śūṣáiḥ ǀ sumnébhiḥ ǀ índrāváruṇā ǀ cakānā́ ǀ

vájreṇa ǀ anyáḥ ǀ śávasā ǀ hánti ǀ vṛtrám ǀ sísakti ǀ anyáḥ ǀ vṛjáneṣu ǀ vípraḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ gṛṇīhi ǀ namasyebhiḥ ǀ śūṣaiḥ ǀ sumnebhiḥ ǀ indrāvaruṇā ǀ cakānā ǀ

vajreṇa ǀ anyaḥ ǀ śavasā ǀ hanti ǀ vṛtram ǀ sisakti ǀ anyaḥ ǀ vṛjaneṣu ǀ vipraḥ ǁ

06.068.04   (Mandala. Sukta. Rik)

5.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्नाश्च॒ यन्नर॑श्च वावृ॒धंत॒ विश्वे॑ दे॒वासो॑ न॒रां स्वगू॑र्ताः ।

प्रैभ्य॑ इंद्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ॥

Samhita Devanagari Nonaccented

ग्नाश्च यन्नरश्च वावृधंत विश्वे देवासो नरां स्वगूर्ताः ।

प्रैभ्य इंद्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी ॥

Samhita Transcription Accented

gnā́śca yánnáraśca vāvṛdhánta víśve devā́so narā́m svágūrtāḥ ǀ

práibhya indrāvaruṇā mahitvā́ dyáuśca pṛthivi bhūtamurvī́ ǁ

Samhita Transcription Nonaccented

gnāśca yannaraśca vāvṛdhanta viśve devāso narām svagūrtāḥ ǀ

praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī ǁ

Padapatha Devanagari Accented

ग्नाः । च॒ । यत् । नरः॑ । च॒ । व॒वृ॒धन्त॑ । विश्वे॑ । दे॒वासः॑ । न॒राम् । स्वऽगू॑र्ताः ।

प्र । ए॒भ्यः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वा । द्यौः । च॒ । पृ॒थि॒वि॒ । भू॒त॒म् । उ॒र्वी इति॑ ॥

Padapatha Devanagari Nonaccented

ग्नाः । च । यत् । नरः । च । ववृधन्त । विश्वे । देवासः । नराम् । स्वऽगूर्ताः ।

प्र । एभ्यः । इन्द्रावरुणा । महिऽत्वा । द्यौः । च । पृथिवि । भूतम् । उर्वी इति ॥

Padapatha Transcription Accented

gnā́ḥ ǀ ca ǀ yát ǀ náraḥ ǀ ca ǀ vavṛdhánta ǀ víśve ǀ devā́saḥ ǀ narā́m ǀ svá-gūrtāḥ ǀ

prá ǀ ebhyaḥ ǀ indrāvaruṇā ǀ mahi-tvā́ ǀ dyáuḥ ǀ ca ǀ pṛthivi ǀ bhūtam ǀ urvī́ íti ǁ

Padapatha Transcription Nonaccented

gnāḥ ǀ ca ǀ yat ǀ naraḥ ǀ ca ǀ vavṛdhanta ǀ viśve ǀ devāsaḥ ǀ narām ǀ sva-gūrtāḥ ǀ

pra ǀ ebhyaḥ ǀ indrāvaruṇā ǀ mahi-tvā ǀ dyauḥ ǀ ca ǀ pṛthivi ǀ bhūtam ǀ urvī iti ǁ

06.068.05   (Mandala. Sukta. Rik)

5.1.11.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इत्सु॒दानुः॒ स्ववाँ॑ ऋ॒तावेंद्रा॒ यो वां॑ वरुण॒ दाश॑ति॒ त्मन् ।

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ॥

Samhita Devanagari Nonaccented

स इत्सुदानुः स्ववाँ ऋतावेंद्रा यो वां वरुण दाशति त्मन् ।

इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥

Samhita Transcription Accented

sá ítsudā́nuḥ svávām̐ ṛtā́véndrā yó vām varuṇa dā́śati tmán ǀ

iṣā́ sá dviṣástareddā́svānváṃsadrayím rayivátaśca jánān ǁ

Samhita Transcription Nonaccented

sa itsudānuḥ svavām̐ ṛtāvendrā yo vām varuṇa dāśati tman ǀ

iṣā sa dviṣastareddāsvānvaṃsadrayim rayivataśca janān ǁ

Padapatha Devanagari Accented

सः । इत् । सु॒ऽदानुः॑ । स्वऽवा॑न् । ऋ॒तऽवा॑ । इन्द्रा॑ । यः । वा॒म् । व॒रु॒णा॒ । दाश॑ति । त्मन् ।

इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा॑न् । वंस॑त् । र॒यिम् । र॒यि॒ऽवतः॑ । च॒ । जना॑न् ॥

Padapatha Devanagari Nonaccented

सः । इत् । सुऽदानुः । स्वऽवान् । ऋतऽवा । इन्द्रा । यः । वाम् । वरुणा । दाशति । त्मन् ।

इषा । सः । द्विषः । तरेत् । दास्वान् । वंसत् । रयिम् । रयिऽवतः । च । जनान् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ su-dā́nuḥ ǀ svá-vān ǀ ṛtá-vā ǀ índrā ǀ yáḥ ǀ vām ǀ varuṇā ǀ dā́śati ǀ tmán ǀ

iṣā́ ǀ sáḥ ǀ dviṣáḥ ǀ taret ǀ dā́svān ǀ váṃsat ǀ rayím ǀ rayi-vátaḥ ǀ ca ǀ jánān ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ su-dānuḥ ǀ sva-vān ǀ ṛta-vā ǀ indrā ǀ yaḥ ǀ vām ǀ varuṇā ǀ dāśati ǀ tman ǀ

iṣā ǀ saḥ ǀ dviṣaḥ ǀ taret ǀ dāsvān ǀ vaṃsat ǀ rayim ǀ rayi-vataḥ ǀ ca ǀ janān ǁ

06.068.06   (Mandala. Sukta. Rik)

5.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मंतं पुरु॒क्षुं ।

अ॒स्मे स इं॑द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥

Samhita Devanagari Nonaccented

यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमंतं पुरुक्षुं ।

अस्मे स इंद्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥

Samhita Transcription Accented

yám yuvám dāśvádhvarāya devā rayím dhatthó vásumantam purukṣúm ǀ

asmé sá indrāvaruṇāvápi ṣyātprá yó bhanákti vanúṣāmáśastīḥ ǁ

Samhita Transcription Nonaccented

yam yuvam dāśvadhvarāya devā rayim dhattho vasumantam purukṣum ǀ

asme sa indrāvaruṇāvapi ṣyātpra yo bhanakti vanuṣāmaśastīḥ ǁ

Padapatha Devanagari Accented

यम् । यु॒वम् । दा॒शुऽअ॑ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् ।

अ॒स्मे इति॑ । सः । इ॒न्द्रा॒व॒रु॒णौ॒ । अपि॑ । स्या॒त् । प्र । यः । भ॒नक्ति॑ । व॒नुषा॑म् । अश॑स्तीः ॥

Padapatha Devanagari Nonaccented

यम् । युवम् । दाशुऽअध्वराय । देवा । रयिम् । धत्थः । वसुऽमन्तम् । पुरुऽक्षुम् ।

अस्मे इति । सः । इन्द्रावरुणौ । अपि । स्यात् । प्र । यः । भनक्ति । वनुषाम् । अशस्तीः ॥

Padapatha Transcription Accented

yám ǀ yuvám ǀ dāśú-adhvarāya ǀ devā ǀ rayím ǀ dhattháḥ ǀ vásu-mantam ǀ puru-kṣúm ǀ

asmé íti ǀ sáḥ ǀ indrāvaruṇau ǀ ápi ǀ syāt ǀ prá ǀ yáḥ ǀ bhanákti ǀ vanúṣām ǀ áśastīḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ yuvam ǀ dāśu-adhvarāya ǀ devā ǀ rayim ǀ dhatthaḥ ǀ vasu-mantam ǀ puru-kṣum ǀ

asme iti ǀ saḥ ǀ indrāvaruṇau ǀ api ǀ syāt ǀ pra ǀ yaḥ ǀ bhanakti ǀ vanuṣām ǀ aśastīḥ ǁ

06.068.07   (Mandala. Sukta. Rik)

5.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नः॑ सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इंद्रावरुणा र॒यिः ष्या॑त् ।

येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥

Samhita Devanagari Nonaccented

उत नः सुत्रात्रो देवगोपाः सूरिभ्य इंद्रावरुणा रयिः ष्यात् ।

येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥

Samhita Transcription Accented

utá naḥ sutrātró devágopāḥ sūríbhya indrāvaruṇā rayíḥ ṣyāt ǀ

yéṣām śúṣmaḥ pṛ́tanāsu sāhvā́nprá sadyó dyumnā́ tiráte táturiḥ ǁ

Samhita Transcription Nonaccented

uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt ǀ

yeṣām śuṣmaḥ pṛtanāsu sāhvānpra sadyo dyumnā tirate taturiḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । सु॒ऽत्रा॒त्रः । दे॒वऽगो॑पाः । सू॒रिऽभ्यः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् ।

येषा॑म् । शुष्मः॑ । पृत॑नासु । स॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते॑ । ततु॑रिः ॥

Padapatha Devanagari Nonaccented

उत । नः । सुऽत्रात्रः । देवऽगोपाः । सूरिऽभ्यः । इन्द्रावरुणा । रयिः । स्यात् ।

येषाम् । शुष्मः । पृतनासु । सह्वान् । प्र । सद्यः । द्युम्ना । तिरते । ततुरिः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ su-trātráḥ ǀ devá-gopāḥ ǀ sūrí-bhyaḥ ǀ indrāvaruṇā ǀ rayíḥ ǀ syāt ǀ

yéṣām ǀ śúṣmaḥ ǀ pṛ́tanāsu ǀ sahvā́n ǀ prá ǀ sadyáḥ ǀ dyumnā́ ǀ tiráte ǀ táturiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ su-trātraḥ ǀ deva-gopāḥ ǀ sūri-bhyaḥ ǀ indrāvaruṇā ǀ rayiḥ ǀ syāt ǀ

yeṣām ǀ śuṣmaḥ ǀ pṛtanāsu ǀ sahvān ǀ pra ǀ sadyaḥ ǀ dyumnā ǀ tirate ǀ taturiḥ ǁ

06.068.08   (Mandala. Sukta. Rik)

5.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू न॑ इंद्रावरुणा गृणा॒ना पृं॒क्तं र॒यिं सौ॑श्रव॒साय॑ देवा ।

इ॒त्था गृ॒णंतो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥

Samhita Devanagari Nonaccented

नू न इंद्रावरुणा गृणाना पृंक्तं रयिं सौश्रवसाय देवा ।

इत्था गृणंतो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥

Samhita Transcription Accented

nū́ na indrāvaruṇā gṛṇānā́ pṛṅktám rayím sauśravasā́ya devā ǀ

itthā́ gṛṇánto mahínasya śárdho’pó ná nāvā́ duritā́ tarema ǁ

Samhita Transcription Nonaccented

nū na indrāvaruṇā gṛṇānā pṛṅktam rayim sauśravasāya devā ǀ

itthā gṛṇanto mahinasya śardho’po na nāvā duritā tarema ǁ

Padapatha Devanagari Accented

नु । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । गृ॒णा॒ना । पृ॒ङ्क्तम् । र॒यिम् । सौ॒श्र॒व॒साय॑ । दे॒वा॒ ।

इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्धः॑ । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

नु । नः । इन्द्रावरुणा । गृणाना । पृङ्क्तम् । रयिम् । सौश्रवसाय । देवा ।

इत्था । गृणन्तः । महिनस्य । शर्धः । अपः । न । नावा । दुःऽइता । तरेम ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ indrāvaruṇā ǀ gṛṇānā́ ǀ pṛṅktám ǀ rayím ǀ sauśravasā́ya ǀ devā ǀ

itthā́ ǀ gṛṇántaḥ ǀ mahínasya ǀ śárdhaḥ ǀ apáḥ ǀ ná ǀ nāvā́ ǀ duḥ-itā́ ǀ tarema ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ indrāvaruṇā ǀ gṛṇānā ǀ pṛṅktam ǀ rayim ǀ sauśravasāya ǀ devā ǀ

itthā ǀ gṛṇantaḥ ǀ mahinasya ǀ śardhaḥ ǀ apaḥ ǀ na ǀ nāvā ǀ duḥ-itā ǀ tarema ǁ

06.068.09   (Mandala. Sukta. Rik)

5.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ ।

अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रतः॒ क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥

Samhita Devanagari Nonaccented

प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः ।

अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥

Samhita Transcription Accented

prá samrā́je bṛhaté mánma nú priyámárca devā́ya váruṇāya sapráthaḥ ǀ

ayám yá urvī́ mahinā́ máhivrataḥ krátvā vibhā́tyajáro ná śocíṣā ǁ

Samhita Transcription Nonaccented

pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ ǀ

ayam ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā ǁ

Padapatha Devanagari Accented

प्र । स॒म्ऽराजे॑ । बृ॒ह॒ते । मन्म॑ । नु । प्रि॒यम् । अर्च॑ । दे॒वाय॑ । वरु॑णाय । स॒ऽप्रथः॑ ।

अ॒यम् । यः । उ॒र्वी इति॑ । म॒हि॒ना । महि॑ऽव्रतः । क्रत्वा॑ । वि॒ऽभाति॑ । अ॒जरः॑ । न । शो॒चिषा॑ ॥

Padapatha Devanagari Nonaccented

प्र । सम्ऽराजे । बृहते । मन्म । नु । प्रियम् । अर्च । देवाय । वरुणाय । सऽप्रथः ।

अयम् । यः । उर्वी इति । महिना । महिऽव्रतः । क्रत्वा । विऽभाति । अजरः । न । शोचिषा ॥

Padapatha Transcription Accented

prá ǀ sam-rā́je ǀ bṛhaté ǀ mánma ǀ nú ǀ priyám ǀ árca ǀ devā́ya ǀ váruṇāya ǀ sa-práthaḥ ǀ

ayám ǀ yáḥ ǀ urvī́ íti ǀ mahinā́ ǀ máhi-vrataḥ ǀ krátvā ǀ vi-bhā́ti ǀ ajáraḥ ǀ ná ǀ śocíṣā ǁ

Padapatha Transcription Nonaccented

pra ǀ sam-rāje ǀ bṛhate ǀ manma ǀ nu ǀ priyam ǀ arca ǀ devāya ǀ varuṇāya ǀ sa-prathaḥ ǀ

ayam ǀ yaḥ ǀ urvī iti ǀ mahinā ǀ mahi-vrataḥ ǀ kratvā ǀ vi-bhāti ǀ ajaraḥ ǀ na ǀ śociṣā ǁ

06.068.10   (Mandala. Sukta. Rik)

5.1.12.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता ।

यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता ।

युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥

Samhita Transcription Accented

índrāvaruṇā sutapāvimám sutám sómam pibatam mádyam dhṛtavratā ǀ

yuvó rátho adhvarám devávītaye práti svásaramúpa yāti pītáye ǁ

Samhita Transcription Nonaccented

indrāvaruṇā sutapāvimam sutam somam pibatam madyam dhṛtavratā ǀ

yuvo ratho adhvaram devavītaye prati svasaramupa yāti pītaye ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । सु॒त॒ऽपौ॒ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒ता॒ ।

यु॒वोः । रथः॑ । अ॒ध्व॒रम् । दे॒वऽवी॑तये । प्रति॑ । स्वस॑रम् । उप॑ । या॒ति॒ । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । सुतऽपौ । इमम् । सुतम् । सोमम् । पिबतम् । मद्यम् । धृतऽव्रता ।

युवोः । रथः । अध्वरम् । देवऽवीतये । प्रति । स्वसरम् । उप । याति । पीतये ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ suta-pau ǀ imám ǀ sutám ǀ sómam ǀ pibatam ǀ mádyam ǀ dhṛta-vratā ǀ

yuvóḥ ǀ ráthaḥ ǀ adhvarám ǀ devá-vītaye ǀ práti ǀ svásaram ǀ úpa ǀ yāti ǀ pītáye ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ suta-pau ǀ imam ǀ sutam ǀ somam ǀ pibatam ǀ madyam ǀ dhṛta-vratā ǀ

yuvoḥ ǀ rathaḥ ǀ adhvaram ǀ deva-vītaye ǀ prati ǀ svasaram ǀ upa ǀ yāti ǀ pītaye ǁ

06.068.11   (Mandala. Sukta. Rik)

5.1.12.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथां ।

इ॒दं वा॒मंधः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथां ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथां ।

इदं वामंधः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथां ॥

Samhita Transcription Accented

índrāvaruṇā mádhumattamasya vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām ǀ

idám vāmándhaḥ páriṣiktamasmé āsádyāsmínbarhíṣi mādayethām ǁ

Samhita Transcription Nonaccented

indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ǀ

idam vāmandhaḥ pariṣiktamasme āsadyāsminbarhiṣi mādayethām ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ।

इ॒दम् । वा॒म् । अन्धः॑ । परि॑ऽसिक्तम् । अ॒स्मे इति॑ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । मधुमत्ऽतमस्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ।

इदम् । वाम् । अन्धः । परिऽसिक्तम् । अस्मे इति । आऽसद्य । अस्मिन् । बर्हिषि । मादयेथाम् ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ mádhumat-tamasya ǀ vṛ́ṣṇaḥ ǀ sómasya ǀ vṛṣaṇā ǀ ā́ ǀ vṛṣethām ǀ

idám ǀ vām ǀ ándhaḥ ǀ pári-siktam ǀ asmé íti ǀ ā-sádya ǀ asmín ǀ barhíṣi ǀ mādayethām ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ madhumat-tamasya ǀ vṛṣṇaḥ ǀ somasya ǀ vṛṣaṇā ǀ ā ǀ vṛṣethām ǀ

idam ǀ vām ǀ andhaḥ ǀ pari-siktam ǀ asme iti ǀ ā-sadya ǀ asmin ǀ barhiṣi ǀ mādayethām ǁ