SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 69

 

1. Info

To:    indra, viṣṇu
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 6, 7); triṣṭup (2, 4, 8); brāhmyuṣnik (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.069.01   (Mandala. Sukta. Rik)

5.1.13.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मींद्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।

जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रयं॑ता ॥

Samhita Devanagari Nonaccented

सं वां कर्मणा समिषा हिनोमींद्राविष्णू अपसस्पारे अस्य ।

जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयंता ॥

Samhita Transcription Accented

sám vām kármaṇā sámiṣā́ hinomī́ndrāviṣṇū ápasaspāré asyá ǀ

juṣéthām yajñám dráviṇam ca dhattamáriṣṭairnaḥ pathíbhiḥ pāráyantā ǁ

Samhita Transcription Nonaccented

sam vām karmaṇā samiṣā hinomīndrāviṣṇū apasaspāre asya ǀ

juṣethām yajñam draviṇam ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā ǁ

Padapatha Devanagari Accented

सम् । वा॒म् । कर्म॑णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा॑विष्णू॒ इति॑ । अप॑सः । पा॒रे । अ॒स्य ।

जु॒षेथा॑म् । य॒ज्ञम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । अरि॑ष्टैः । नः॒ । प॒थिऽभिः॑ । पा॒रय॑न्ता ॥

Padapatha Devanagari Nonaccented

सम् । वाम् । कर्मणा । सम् । इषा । हिनोमि । इन्द्राविष्णू इति । अपसः । पारे । अस्य ।

जुषेथाम् । यज्ञम् । द्रविणम् । च । धत्तम् । अरिष्टैः । नः । पथिऽभिः । पारयन्ता ॥

Padapatha Transcription Accented

sám ǀ vām ǀ kármaṇā ǀ sám ǀ iṣā́ ǀ hinomi ǀ índrāviṣṇū íti ǀ ápasaḥ ǀ pāré ǀ asyá ǀ

juṣéthām ǀ yajñám ǀ dráviṇam ǀ ca ǀ dhattam ǀ áriṣṭaiḥ ǀ naḥ ǀ pathí-bhiḥ ǀ pāráyantā ǁ

Padapatha Transcription Nonaccented

sam ǀ vām ǀ karmaṇā ǀ sam ǀ iṣā ǀ hinomi ǀ indrāviṣṇū iti ǀ apasaḥ ǀ pāre ǀ asya ǀ

juṣethām ǀ yajñam ǀ draviṇam ǀ ca ǀ dhattam ǀ ariṣṭaiḥ ǀ naḥ ǀ pathi-bhiḥ ǀ pārayantā ǁ

06.069.02   (Mandala. Sukta. Rik)

5.1.13.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या विश्वा॑सां जनि॒तारा॑ मती॒नामिंद्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ ।

प्र वां॒ गिरः॑ श॒स्यमा॑ना अवंतु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥

Samhita Devanagari Nonaccented

या विश्वासां जनितारा मतीनामिंद्राविष्णू कलशा सोमधाना ।

प्र वां गिरः शस्यमाना अवंतु प्र स्तोमासो गीयमानासो अर्कैः ॥

Samhita Transcription Accented

yā́ víśvāsām janitā́rā matīnā́míndrāvíṣṇū kaláśā somadhā́nā ǀ

prá vām gíraḥ śasyámānā avantu prá stómāso gīyámānāso arkáiḥ ǁ

Samhita Transcription Nonaccented

yā viśvāsām janitārā matīnāmindrāviṣṇū kalaśā somadhānā ǀ

pra vām giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ ǁ

Padapatha Devanagari Accented

या । विश्वा॑साम् । ज॒नि॒तारा॑ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति॑ । क॒लशा॑ । सो॒म॒ऽधाना॑ ।

प्र । वा॒म् । गिरः॑ । श॒स्यमा॑नाः । अ॒व॒न्तु॒ । प्र । स्तोमा॑सः । गी॒यमा॑नासः । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

या । विश्वासाम् । जनितारा । मतीनाम् । इन्द्राविष्णू इति । कलशा । सोमऽधाना ।

प्र । वाम् । गिरः । शस्यमानाः । अवन्तु । प्र । स्तोमासः । गीयमानासः । अर्कैः ॥

Padapatha Transcription Accented

yā́ ǀ víśvāsām ǀ janitā́rā ǀ matīnā́m ǀ índrāvíṣṇū íti ǀ kaláśā ǀ soma-dhā́nā ǀ

prá ǀ vām ǀ gíraḥ ǀ śasyámānāḥ ǀ avantu ǀ prá ǀ stómāsaḥ ǀ gīyámānāsaḥ ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

yā ǀ viśvāsām ǀ janitārā ǀ matīnām ǀ indrāviṣṇū iti ǀ kalaśā ǀ soma-dhānā ǀ

pra ǀ vām ǀ giraḥ ǀ śasyamānāḥ ǀ avantu ǀ pra ǀ stomāsaḥ ǀ gīyamānāsaḥ ǀ arkaiḥ ǁ

06.069.03   (Mandala. Sukta. Rik)

5.1.13.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना ।

सं वा॑मंजंत्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥

Samhita Devanagari Nonaccented

इंद्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।

सं वामंजंत्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥

Samhita Transcription Accented

índrāviṣṇū madapatī madānāmā́ sómam yātam dráviṇo dádhānā ǀ

sám vāmañjantvaktúbhirmatīnā́m sám stómāsaḥ śasyámānāsa uktháiḥ ǁ

Samhita Transcription Nonaccented

indrāviṣṇū madapatī madānāmā somam yātam draviṇo dadhānā ǀ

sam vāmañjantvaktubhirmatīnām sam stomāsaḥ śasyamānāsa ukthaiḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑विष्णू॒ इति॑ । म॒द॒प॒ती॒ इति॑ मदऽपती । म॒दा॒ना॒म् । आ । सोम॑म् । या॒त॒म् । द्रवि॑णो॒ इति॑ । दधा॑ना ।

सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तुऽभिः॑ । म॒ती॒नाम् । सम् । स्तोमा॑सः । श॒स्यमा॑नासः । उ॒क्थैः ॥

Padapatha Devanagari Nonaccented

इन्द्राविष्णू इति । मदपती इति मदऽपती । मदानाम् । आ । सोमम् । यातम् । द्रविणो इति । दधाना ।

सम् । वाम् । अञ्जन्तु । अक्तुऽभिः । मतीनाम् । सम् । स्तोमासः । शस्यमानासः । उक्थैः ॥

Padapatha Transcription Accented

índrāviṣṇū íti ǀ madapatī íti mada-patī ǀ madānām ǀ ā́ ǀ sómam ǀ yātam ǀ dráviṇo íti ǀ dádhānā ǀ

sám ǀ vām ǀ añjantu ǀ aktú-bhiḥ ǀ matīnā́m ǀ sám ǀ stómāsaḥ ǀ śasyámānāsaḥ ǀ uktháiḥ ǁ

Padapatha Transcription Nonaccented

indrāviṣṇū iti ǀ madapatī iti mada-patī ǀ madānām ǀ ā ǀ somam ǀ yātam ǀ draviṇo iti ǀ dadhānā ǀ

sam ǀ vām ǀ añjantu ǀ aktu-bhiḥ ǀ matīnām ǀ sam ǀ stomāsaḥ ǀ śasyamānāsaḥ ǀ ukthaiḥ ǁ

06.069.04   (Mandala. Sukta. Rik)

5.1.13.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इंद्रा॑विष्णू सध॒मादो॑ वहंतु ।

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥

Samhita Devanagari Nonaccented

आ वामश्वासो अभिमातिषाह इंद्राविष्णू सधमादो वहंतु ।

जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥

Samhita Transcription Accented

ā́ vāmáśvāso abhimātiṣā́ha índrāviṣṇū sadhamā́do vahantu ǀ

juṣéthām víśvā hávanā matīnā́múpa bráhmāṇi śṛṇutam gíro me ǁ

Samhita Transcription Nonaccented

ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu ǀ

juṣethām viśvā havanā matīnāmupa brahmāṇi śṛṇutam giro me ǁ

Padapatha Devanagari Accented

आ । वा॒म् । अश्वा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । इन्द्रा॑विष्णू॒ इति॑ । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ।

जु॒षेथा॑म् । विश्वा॑ । हव॑ना । म॒ती॒नाम् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । गिरः॑ । मे॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । अश्वासः । अभिमातिऽसहः । इन्द्राविष्णू इति । सधऽमादः । वहन्तु ।

जुषेथाम् । विश्वा । हवना । मतीनाम् । उप । ब्रह्माणि । शृणुतम् । गिरः । मे ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ áśvāsaḥ ǀ abhimāti-sáhaḥ ǀ índrāviṣṇū íti ǀ sadha-mā́daḥ ǀ vahantu ǀ

juṣéthām ǀ víśvā ǀ hávanā ǀ matīnā́m ǀ úpa ǀ bráhmāṇi ǀ śṛṇutam ǀ gíraḥ ǀ me ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ aśvāsaḥ ǀ abhimāti-sahaḥ ǀ indrāviṣṇū iti ǀ sadha-mādaḥ ǀ vahantu ǀ

juṣethām ǀ viśvā ǀ havanā ǀ matīnām ǀ upa ǀ brahmāṇi ǀ śṛṇutam ǀ giraḥ ǀ me ǁ

06.069.05   (Mandala. Sukta. Rik)

5.1.13.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।

अकृ॑णुतमं॒तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥

Samhita Devanagari Nonaccented

इंद्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।

अकृणुतमंतरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥

Samhita Transcription Accented

índrāviṣṇū tátpanayā́yyam vām sómasya máda urú cakramāthe ǀ

ákṛṇutamantárikṣam várīyó’prathatam jīváse no rájāṃsi ǁ

Samhita Transcription Nonaccented

indrāviṣṇū tatpanayāyyam vām somasya mada uru cakramāthe ǀ

akṛṇutamantarikṣam varīyo’prathatam jīvase no rajāṃsi ǁ

Padapatha Devanagari Accented

इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ ।

अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥

Padapatha Devanagari Nonaccented

इन्द्राविष्णू इति । तत् । पनयाय्यम् । वाम् । सोमस्य । मदे । उरु । चक्रमाथे इति ।

अकृणुतम् । अन्तरिक्षम् । वरीयः । अप्रथतम् । जीवसे । नः । रजांसि ॥

Padapatha Transcription Accented

índrāviṣṇū íti ǀ tát ǀ panayā́yyam ǀ vām ǀ sómasya ǀ máde ǀ urú ǀ cakramāthe íti ǀ

ákṛṇutam ǀ antárikṣam ǀ várīyaḥ ǀ áprathatam ǀ jīváse ǀ naḥ ǀ rájāṃsi ǁ

Padapatha Transcription Nonaccented

indrāviṣṇū iti ǀ tat ǀ panayāyyam ǀ vām ǀ somasya ǀ made ǀ uru ǀ cakramāthe iti ǀ

akṛṇutam ǀ antarikṣam ǀ varīyaḥ ǀ aprathatam ǀ jīvase ǀ naḥ ǀ rajāṃsi ǁ

06.069.06   (Mandala. Sukta. Rik)

5.1.13.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या ।

घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥

Samhita Devanagari Nonaccented

इंद्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।

घृतासुती द्रविणं धत्तमस्मे समुद्रः स्थः कलशः सोमधानः ॥

Samhita Transcription Accented

índrāviṣṇū havíṣā vāvṛdhānā́grādvānā námasā rātahavyā ǀ

ghṛ́tāsutī dráviṇam dhattamasmé samudráḥ sthaḥ kaláśaḥ somadhā́naḥ ǁ

Samhita Transcription Nonaccented

indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā ǀ

ghṛtāsutī draviṇam dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑विष्णू॒ इति॑ । ह॒विषा॑ । व॒वृ॒धा॒ना । अग्र॑ऽअद्वाना । नम॑सा । रा॒त॒ऽह॒व्या॒ ।

घृता॑सुती॒ इति॒ घृत॑ऽआसुती । द्रवि॑णम् । ध॒त्त॒म् । अ॒स्मे इति॑ । स॒मु॒द्रः । स्थः॒ । क॒लशः॑ । सो॒म॒ऽधानः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राविष्णू इति । हविषा । ववृधाना । अग्रऽअद्वाना । नमसा । रातऽहव्या ।

घृतासुती इति घृतऽआसुती । द्रविणम् । धत्तम् । अस्मे इति । समुद्रः । स्थः । कलशः । सोमऽधानः ॥

Padapatha Transcription Accented

índrāviṣṇū íti ǀ havíṣā ǀ vavṛdhānā́ ǀ ágra-advānā ǀ námasā ǀ rāta-havyā ǀ

ghṛ́tāsutī íti ghṛ́ta-āsutī ǀ dráviṇam ǀ dhattam ǀ asmé íti ǀ samudráḥ ǀ sthaḥ ǀ kaláśaḥ ǀ soma-dhā́naḥ ǁ

Padapatha Transcription Nonaccented

indrāviṣṇū iti ǀ haviṣā ǀ vavṛdhānā ǀ agra-advānā ǀ namasā ǀ rāta-havyā ǀ

ghṛtāsutī iti ghṛta-āsutī ǀ draviṇam ǀ dhattam ǀ asme iti ǀ samudraḥ ǀ sthaḥ ǀ kalaśaḥ ǀ soma-dhānaḥ ǁ

06.069.07   (Mandala. Sukta. Rik)

5.1.13.07    (Ashtaka. Adhyaya. Varga. Rik)

06.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथां ।

आ वा॒मंधां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥

Samhita Devanagari Nonaccented

इंद्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथां ।

आ वामंधांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥

Samhita Transcription Accented

índrāviṣṇū píbatam mádhvo asyá sómasya dasrā jaṭháram pṛṇethām ǀ

ā́ vāmándhāṃsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutam hávam me ǁ

Samhita Transcription Nonaccented

indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām ǀ

ā vāmandhāṃsi madirāṇyagmannupa brahmāṇi śṛṇutam havam me ǁ

Padapatha Devanagari Accented

इन्द्रा॑विष्णू॒ इति॑ । पिब॑तम् । मध्वः॑ । अ॒स्य । सोम॑स्य । द॒स्रा॒ । ज॒ठर॑म् । पृ॒णे॒था॒म् ।

आ । वा॒म् । अन्धां॑सि । म॒दि॒राणि॑ । अ॒ग्म॒न् । उप॑ । ब्रह्मा॑णि । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्राविष्णू इति । पिबतम् । मध्वः । अस्य । सोमस्य । दस्रा । जठरम् । पृणेथाम् ।

आ । वाम् । अन्धांसि । मदिराणि । अग्मन् । उप । ब्रह्माणि । शृणुतम् । हवम् । मे ॥

Padapatha Transcription Accented

índrāviṣṇū íti ǀ píbatam ǀ mádhvaḥ ǀ asyá ǀ sómasya ǀ dasrā ǀ jaṭháram ǀ pṛṇethām ǀ

ā́ ǀ vām ǀ ándhāṃsi ǀ madirā́ṇi ǀ agman ǀ úpa ǀ bráhmāṇi ǀ śṛṇutam ǀ hávam ǀ me ǁ

Padapatha Transcription Nonaccented

indrāviṣṇū iti ǀ pibatam ǀ madhvaḥ ǀ asya ǀ somasya ǀ dasrā ǀ jaṭharam ǀ pṛṇethām ǀ

ā ǀ vām ǀ andhāṃsi ǀ madirāṇi ǀ agman ǀ upa ǀ brahmāṇi ǀ śṛṇutam ǀ havam ǀ me ǁ

06.069.08   (Mandala. Sukta. Rik)

5.1.13.08    (Ashtaka. Adhyaya. Varga. Rik)

06.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।

इंद्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथां ॥

Samhita Devanagari Nonaccented

उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।

इंद्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथां ॥

Samhita Transcription Accented

ubhā́ jigyathurná párā jayethe ná párā jigye kataráścanáinoḥ ǀ

índraśca viṣṇo yádápaspṛdhethām tredhā́ sahásram ví tádairayethām ǁ

Samhita Transcription Nonaccented

ubhā jigyathurna parā jayethe na parā jigye kataraścanainoḥ ǀ

indraśca viṣṇo yadapaspṛdhethām tredhā sahasram vi tadairayethām ǁ

Padapatha Devanagari Accented

उ॒भा । जि॒ग्य॒थुः॒ । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।

इन्द्रः॑ । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥

Padapatha Devanagari Nonaccented

उभा । जिग्यथुः । न । परा । जयेथे इति । न । परा । जिग्ये । कतरः । चन । एनोः ।

इन्द्रः । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥

Padapatha Transcription Accented

ubhā́ ǀ jigyathuḥ ǀ ná ǀ párā ǀ jayethe íti ǀ ná ǀ párā ǀ jigye ǀ kataráḥ ǀ caná ǀ enoḥ ǀ

índraḥ ǀ ca ǀ viṣṇo íti ǀ yát ǀ ápaspṛdhethām ǀ tredhā́ ǀ sahásram ǀ ví ǀ tát ǀ airayethām ǁ

Padapatha Transcription Nonaccented

ubhā ǀ jigyathuḥ ǀ na ǀ parā ǀ jayethe iti ǀ na ǀ parā ǀ jigye ǀ kataraḥ ǀ cana ǀ enoḥ ǀ

indraḥ ǀ ca ǀ viṣṇo iti ǀ yat ǀ apaspṛdhethām ǀ tredhā ǀ sahasram ǀ vi ǀ tat ǀ airayethām ǁ