SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 70

 

1. Info

To:    divaḥ, pṛthivī
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: jagatī (2-4, 6); nicṛjjagatī (1, 5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.070.01   (Mandala. Sukta. Rik)

5.1.14.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।

द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥

Samhita Devanagari Nonaccented

घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।

द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

Samhita Transcription Accented

ghṛtávatī bhúvanānāmabhiśríyorvī́ pṛthvī́ madhudúghe supéśasā ǀ

dyā́vāpṛthivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́riretasā ǁ

Samhita Transcription Nonaccented

ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā ǀ

dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā ǁ

Padapatha Devanagari Accented

घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती । भुव॑नानाम् । अ॒भि॒ऽश्रिया॑ । उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । सु॒ऽपेश॑सा ।

द्यावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥

Padapatha Devanagari Nonaccented

घृतवती इति घृतऽवती । भुवनानाम् । अभिऽश्रिया । उर्वी इति । पृथ्वी इति । मधुदुघे इति मधुऽदुघे । सुऽपेशसा ।

द्यावापृथिवी इति । वरुणस्य । धर्मणा । विस्कभिते इति विऽस्कभिते । अजरे इति । भूरिऽरेतसा ॥

Padapatha Transcription Accented

ghṛtávatī íti ghṛtá-vatī ǀ bhúvanānām ǀ abhi-śríyā ǀ urvī́ íti ǀ pṛthvī́ íti ǀ madhudúghe íti madhu-dúghe ǀ su-péśasā ǀ

dyā́vāpṛthivī́ íti ǀ váruṇasya ǀ dhármaṇā ǀ vískabhite íti ví-skabhite ǀ ajáre íti ǀ bhū́ri-retasā ǁ

Padapatha Transcription Nonaccented

ghṛtavatī iti ghṛta-vatī ǀ bhuvanānām ǀ abhi-śriyā ǀ urvī iti ǀ pṛthvī iti ǀ madhudughe iti madhu-dughe ǀ su-peśasā ǀ

dyāvāpṛthivī iti ǀ varuṇasya ǀ dharmaṇā ǀ viskabhite iti vi-skabhite ǀ ajare iti ǀ bhūri-retasā ǁ

06.070.02   (Mandala. Sukta. Rik)

5.1.14.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑श्चंती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।

राजं॑ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिंचतं॒ यन्मनु॑र्हितं ॥

Samhita Devanagari Nonaccented

असश्चंती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते ।

राजंती अस्य भुवनस्य रोदसी अस्मे रेतः सिंचतं यन्मनुर्हितं ॥

Samhita Transcription Accented

ásaścantī bhū́ridhāre páyasvatī ghṛtám duhāte sukṛ́te śúcivrate ǀ

rā́jantī asyá bhúvanasya rodasī asmé rétaḥ siñcatam yánmánurhitam ǁ

Samhita Transcription Nonaccented

asaścantī bhūridhāre payasvatī ghṛtam duhāte sukṛte śucivrate ǀ

rājantī asya bhuvanasya rodasī asme retaḥ siñcatam yanmanurhitam ǁ

Padapatha Devanagari Accented

अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते ।

राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥

Padapatha Devanagari Nonaccented

असश्चन्ती इति । भूरिधारे इति भूरिऽधारे । पयस्वती इति । घृतम् । दुहाते इति । सुऽकृते । शुचिव्रते इति शुचिऽव्रते ।

राजन्ती इति । अस्य । भुवनस्य । रोदसी इति । अस्मे इति । रेतः । सिञ्चतम् । यत् । मनुःऽहितम् ॥

Padapatha Transcription Accented

ásaścantī íti ǀ bhū́ridhāre íti bhū́ri-dhāre ǀ páyasvatī íti ǀ ghṛtám ǀ duhāte íti ǀ su-kṛ́te ǀ śúcivrate íti śúci-vrate ǀ

rā́jantī íti ǀ asyá ǀ bhúvanasya ǀ rodasī íti ǀ asmé íti ǀ rétaḥ ǀ siñcatam ǀ yát ǀ mánuḥ-hitam ǁ

Padapatha Transcription Nonaccented

asaścantī iti ǀ bhūridhāre iti bhūri-dhāre ǀ payasvatī iti ǀ ghṛtam ǀ duhāte iti ǀ su-kṛte ǀ śucivrate iti śuci-vrate ǀ

rājantī iti ǀ asya ǀ bhuvanasya ǀ rodasī iti ǀ asme iti ǀ retaḥ ǀ siñcatam ǀ yat ǀ manuḥ-hitam ǁ

06.070.03   (Mandala. Sukta. Rik)

5.1.14.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥

Samhita Devanagari Nonaccented

यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति ।

प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥

Samhita Transcription Accented

yó vāmṛjáve krámaṇāya rodasī márto dadā́śa dhiṣaṇe sá sādhati ǀ

prá prajā́bhirjāyate dhármaṇaspári yuvóḥ siktā́ víṣurūpāṇi sávratā ǁ

Samhita Transcription Nonaccented

yo vāmṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati ǀ

pra prajābhirjāyate dharmaṇaspari yuvoḥ siktā viṣurūpāṇi savratā ǁ

Padapatha Devanagari Accented

यः । वा॒म् । ऋ॒जवे॑ । क्रम॑णाय । रो॒द॒सी॒ इति॑ । मर्तः॑ । द॒दाश॑ । धि॒ष॒णे॒ इति॑ । सः । सा॒ध॒ति॒ ।

प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यु॒वोः । सि॒क्ता । विषु॑ऽरूपाणि । सऽव्र॑ता ॥

Padapatha Devanagari Nonaccented

यः । वाम् । ऋजवे । क्रमणाय । रोदसी इति । मर्तः । ददाश । धिषणे इति । सः । साधति ।

प्र । प्रऽजाभिः । जायते । धर्मणः । परि । युवोः । सिक्ता । विषुऽरूपाणि । सऽव्रता ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ ṛjáve ǀ krámaṇāya ǀ rodasī íti ǀ mártaḥ ǀ dadā́śa ǀ dhiṣaṇe íti ǀ sáḥ ǀ sādhati ǀ

prá ǀ pra-jā́bhiḥ ǀ jāyate ǀ dhármaṇaḥ ǀ pári ǀ yuvóḥ ǀ siktā́ ǀ víṣu-rūpāṇi ǀ sá-vratā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ ṛjave ǀ kramaṇāya ǀ rodasī iti ǀ martaḥ ǀ dadāśa ǀ dhiṣaṇe iti ǀ saḥ ǀ sādhati ǀ

pra ǀ pra-jābhiḥ ǀ jāyate ǀ dharmaṇaḥ ǀ pari ǀ yuvoḥ ǀ siktā ǀ viṣu-rūpāṇi ǀ sa-vratā ǁ

06.070.04   (Mandala. Sukta. Rik)

5.1.14.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।

उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥

Samhita Devanagari Nonaccented

घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।

उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥

Samhita Transcription Accented

ghṛténa dyā́vāpṛthivī́ abhī́vṛte ghṛtaśríyā ghṛtapṛ́cā ghṛtāvṛ́dhā ǀ

urvī́ pṛthvī́ hotṛvū́rye puróhite té ídvíprā īḷate sumnámiṣṭáye ǁ

Samhita Transcription Nonaccented

ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā ǀ

urvī pṛthvī hotṛvūrye purohite te idviprā īḷate sumnamiṣṭaye ǁ

Padapatha Devanagari Accented

घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । अ॒भीवृ॑ते॒ इत्य॒भिऽवृ॑ते । घृ॒त॒ऽश्रिया॑ । घृ॒त॒ऽपृचा॑ । घृ॒त॒ऽवृधा॑ ।

उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । हो॒तृ॒ऽवूर्ये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । विप्राः॑ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये॑ ॥

Padapatha Devanagari Nonaccented

घृतेन । द्यावापृथिवी इति । अभीवृते इत्यभिऽवृते । घृतऽश्रिया । घृतऽपृचा । घृतऽवृधा ।

उर्वी इति । पृथ्वी इति । होतृऽवूर्ये । पुरोहिते इति पुरःऽहिते । ते इति । इत् । विप्राः । ईळते । सुम्नम् । इष्टये ॥

Padapatha Transcription Accented

ghṛténa ǀ dyā́vāpṛthivī́ íti ǀ abhī́vṛte ítyabhí-vṛte ǀ ghṛta-śríyā ǀ ghṛta-pṛ́cā ǀ ghṛta-vṛ́dhā ǀ

urvī́ íti ǀ pṛthvī́ íti ǀ hotṛ-vū́rye ǀ puróhite íti puráḥ-hite ǀ té íti ǀ ít ǀ víprāḥ ǀ īḷate ǀ sumnám ǀ iṣṭáye ǁ

Padapatha Transcription Nonaccented

ghṛtena ǀ dyāvāpṛthivī iti ǀ abhīvṛte ityabhi-vṛte ǀ ghṛta-śriyā ǀ ghṛta-pṛcā ǀ ghṛta-vṛdhā ǀ

urvī iti ǀ pṛthvī iti ǀ hotṛ-vūrye ǀ purohite iti puraḥ-hite ǀ te iti ǀ it ǀ viprāḥ ǀ īḷate ǀ sumnam ǀ iṣṭaye ǁ

06.070.05   (Mandala. Sukta. Rik)

5.1.14.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।

दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।

दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यं ॥

Samhita Transcription Accented

mádhu no dyā́vāpṛthivī́ mimikṣatām madhuścútā madhudúghe mádhuvrate ǀ

dádhāne yajñám dráviṇam ca devátā máhi śrávo vā́jamasmé suvī́ryam ǁ

Samhita Transcription Nonaccented

madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate ǀ

dadhāne yajñam draviṇam ca devatā mahi śravo vājamasme suvīryam ǁ

Padapatha Devanagari Accented

मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते ।

दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

मधु । नः । द्यावापृथिवी इति । मिमिक्षताम् । मधुऽश्चुता । मधुदुघे इति मधुऽदुघे । मधुव्रते इति मधुऽव्रते ।

दधाने इति । यज्ञम् । द्रविणम् । च । देवता । महि । श्रवः । वाजम् । अस्मे इति । सुऽवीर्यम् ॥

Padapatha Transcription Accented

mádhu ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ mimikṣatām ǀ madhu-ścútā ǀ madhudúghe íti madhu-dúghe ǀ mádhuvrate íti mádhu-vrate ǀ

dádhāne íti ǀ yajñám ǀ dráviṇam ǀ ca ǀ devátā ǀ máhi ǀ śrávaḥ ǀ vā́jam ǀ asmé íti ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

madhu ǀ naḥ ǀ dyāvāpṛthivī iti ǀ mimikṣatām ǀ madhu-ścutā ǀ madhudughe iti madhu-dughe ǀ madhuvrate iti madhu-vrate ǀ

dadhāne iti ǀ yajñam ǀ draviṇam ǀ ca ǀ devatā ǀ mahi ǀ śravaḥ ǀ vājam ǀ asme iti ǀ su-vīryam ǁ

06.070.06   (Mandala. Sukta. Rik)

5.1.14.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।

सं॒र॒रा॒णे रोद॑सी वि॒श्वशं॑भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वतां ॥

Samhita Devanagari Nonaccented

ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।

संरराणे रोदसी विश्वशंभुवा सनिं वाजं रयिमस्मे समिन्वतां ॥

Samhita Transcription Accented

ū́rjam no dyáuśca pṛthivī́ ca pinvatām pitā́ mātā́ viśvavídā sudáṃsasā ǀ

saṃrarāṇé ródasī viśváśambhuvā saním vā́jam rayímasmé sáminvatām ǁ

Samhita Transcription Nonaccented

ūrjam no dyauśca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā ǀ

saṃrarāṇe rodasī viśvaśambhuvā sanim vājam rayimasme saminvatām ǁ

Padapatha Devanagari Accented

ऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा ।

सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥

Padapatha Devanagari Nonaccented

ऊर्जम् । नः । द्यौः । च । पृथिवी । च । पिन्वताम् । पिता । माता । विश्वऽविदा । सुऽदंससा ।

संरराणे इति सम्ऽरराणे । रोदसी इति । विश्वऽशम्भुवा । सनिम् । वाजम् । रयिम् । अस्मे इति । सम् । इन्वताम् ॥

Padapatha Transcription Accented

ū́rjam ǀ naḥ ǀ dyáuḥ ǀ ca ǀ pṛthivī́ ǀ ca ǀ pinvatām ǀ pitā́ ǀ mātā́ ǀ viśva-vídā ǀ su-dáṃsasā ǀ

saṃrarāṇé íti sam-rarāṇé ǀ ródasī íti ǀ viśvá-śambhuvā ǀ saním ǀ vā́jam ǀ rayím ǀ asmé íti ǀ sám ǀ invatām ǁ

Padapatha Transcription Nonaccented

ūrjam ǀ naḥ ǀ dyauḥ ǀ ca ǀ pṛthivī ǀ ca ǀ pinvatām ǀ pitā ǀ mātā ǀ viśva-vidā ǀ su-daṃsasā ǀ

saṃrarāṇe iti sam-rarāṇe ǀ rodasī iti ǀ viśva-śambhuvā ǀ sanim ǀ vājam ǀ rayim ǀ asme iti ǀ sam ǀ invatām ǁ