SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 71

 

1. Info

To:    savitṛ
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: nicṛjjagatī (2, 3); nicṛttriṣṭup (5, 6); jagatī (1); triṣṭup (4)

2nd set of styles: jagatī (1-3); triṣṭubh (4-6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.071.01   (Mandala. Sukta. Rik)

5.1.15.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ ।

घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥

Samhita Devanagari Nonaccented

उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।

घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥

Samhita Transcription Accented

údu ṣyá deváḥ savitā́ hiraṇyáyā bāhū́ ayaṃsta sávanāya sukrátuḥ ǀ

ghṛténa pāṇī́ abhí pruṣṇute makhó yúvā sudákṣo rájaso vídharmaṇi ǁ

Samhita Transcription Nonaccented

udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ ǀ

ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ ।

घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । देवः । सविता । हिरण्यया । बाहू इति । अयंस्त । सवनाय । सुऽक्रतुः ।

घृतेन । पाणी इति । अभि । प्रुष्णुते । मखः । युवा । सुऽदक्षः । रजसः । विऽधर्मणि ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ hiraṇyáyā ǀ bāhū́ íti ǀ ayaṃsta ǀ sávanāya ǀ su-krátuḥ ǀ

ghṛténa ǀ pāṇī́ íti ǀ abhí ǀ pruṣṇute ǀ makháḥ ǀ yúvā ǀ su-dákṣaḥ ǀ rájasaḥ ǀ ví-dharmaṇi ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ hiraṇyayā ǀ bāhū iti ǀ ayaṃsta ǀ savanāya ǀ su-kratuḥ ǀ

ghṛtena ǀ pāṇī iti ǀ abhi ǀ pruṣṇute ǀ makhaḥ ǀ yuvā ǀ su-dakṣaḥ ǀ rajasaḥ ǀ vi-dharmaṇi ǁ

06.071.02   (Mandala. Sukta. Rik)

5.1.15.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥

Samhita Devanagari Nonaccented

देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने ।

यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥

Samhita Transcription Accented

devásya vayám savitúḥ sávīmani śréṣṭhe syāma vásunaśca dāváne ǀ

yó víśvasya dvipádo yáścátuṣpado nivéśane prasavé cā́si bhū́manaḥ ǁ

Samhita Transcription Nonaccented

devasya vayam savituḥ savīmani śreṣṭhe syāma vasunaśca dāvane ǀ

yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ ǁ

Padapatha Devanagari Accented

दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ ।

यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥

Padapatha Devanagari Nonaccented

देवस्य । वयम् । सवितुः । सवीमनि । श्रेष्ठे । स्याम । वसुनः । च । दावने ।

यः । विश्वस्य । द्विऽपदः । यः । चतुःऽपदः । निऽवेशने । प्रऽसवे । च । असि । भूमनः ॥

Padapatha Transcription Accented

devásya ǀ vayám ǀ savitúḥ ǀ sávīmani ǀ śréṣṭhe ǀ syāma ǀ vásunaḥ ǀ ca ǀ dāváne ǀ

yáḥ ǀ víśvasya ǀ dvi-pádaḥ ǀ yáḥ ǀ cátuḥ-padaḥ ǀ ni-véśane ǀ pra-savé ǀ ca ǀ ási ǀ bhū́manaḥ ǁ

Padapatha Transcription Nonaccented

devasya ǀ vayam ǀ savituḥ ǀ savīmani ǀ śreṣṭhe ǀ syāma ǀ vasunaḥ ǀ ca ǀ dāvane ǀ

yaḥ ǀ viśvasya ǀ dvi-padaḥ ǀ yaḥ ǀ catuḥ-padaḥ ǀ ni-veśane ǀ pra-save ǀ ca ǀ asi ǀ bhūmanaḥ ǁ

06.071.03   (Mandala. Sukta. Rik)

5.1.15.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गयं॑ ।

हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥

Samhita Devanagari Nonaccented

अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयं ।

हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥

Samhita Transcription Accented

ádabdhebhiḥ savitaḥ pāyúbhiṣṭvám śivébhiradyá pári pāhi no gáyam ǀ

híraṇyajihvaḥ suvitā́ya návyase rákṣā mā́kirno agháśaṃsa īśata ǁ

Samhita Transcription Nonaccented

adabdhebhiḥ savitaḥ pāyubhiṣṭvam śivebhiradya pari pāhi no gayam ǀ

hiraṇyajihvaḥ suvitāya navyase rakṣā mākirno aghaśaṃsa īśata ǁ

Padapatha Devanagari Accented

अद॑ब्धेभिः । स॒वि॒त॒रिति॑ । पा॒युऽभिः॑ । त्वम् । शि॒वेभिः॑ । अ॒द्य । परि॑ । पा॒हि॒ । नः॒ । गय॑म् ।

हिर॑ण्यऽजिह्वः । सु॒वि॒ताय॑ । नव्य॑से । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

अदब्धेभिः । सवितरिति । पायुऽभिः । त्वम् । शिवेभिः । अद्य । परि । पाहि । नः । गयम् ।

हिरण्यऽजिह्वः । सुविताय । नव्यसे । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥

Padapatha Transcription Accented

ádabdhebhiḥ ǀ savitaríti ǀ pāyú-bhiḥ ǀ tvám ǀ śivébhiḥ ǀ adyá ǀ pári ǀ pāhi ǀ naḥ ǀ gáyam ǀ

híraṇya-jihvaḥ ǀ suvitā́ya ǀ návyase ǀ rákṣa ǀ mā́kiḥ ǀ naḥ ǀ aghá-śaṃsaḥ ǀ īśata ǁ

Padapatha Transcription Nonaccented

adabdhebhiḥ ǀ savitariti ǀ pāyu-bhiḥ ǀ tvam ǀ śivebhiḥ ǀ adya ǀ pari ǀ pāhi ǀ naḥ ǀ gayam ǀ

hiraṇya-jihvaḥ ǀ suvitāya ǀ navyase ǀ rakṣa ǀ mākiḥ ǀ naḥ ǀ agha-śaṃsaḥ ǀ īśata ǁ

06.071.04   (Mandala. Sukta. Rik)

5.1.15.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।

अयो॑हनुर्यज॒तो मं॒द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मं ॥

Samhita Devanagari Nonaccented

उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् ।

अयोहनुर्यजतो मंद्रजिह्व आ दाशुषे सुवति भूरि वामं ॥

Samhita Transcription Accented

údu ṣyá deváḥ savitā́ dámūnā híraṇyapāṇiḥ pratidoṣámasthāt ǀ

áyohanuryajató mandrájihva ā́ dāśúṣe suvati bhū́ri vāmám ǁ

Samhita Transcription Nonaccented

udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt ǀ

ayohanuryajato mandrajihva ā dāśuṣe suvati bhūri vāmam ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।

अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । देवः । सविता । दमूनाः । हिरण्यऽपाणिः । प्रतिऽदोषम् । अस्थात् ।

अयःऽहनुः । यजतः । मन्द्रऽजिह्वः । आ । दाशुषे । सुवति । भूरि । वामम् ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ dámūnāḥ ǀ híraṇya-pāṇiḥ ǀ prati-doṣám ǀ asthāt ǀ

áyaḥ-hanuḥ ǀ yajatáḥ ǀ mandrá-jihvaḥ ǀ ā́ ǀ dāśúṣe ǀ suvati ǀ bhū́ri ǀ vāmám ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ damūnāḥ ǀ hiraṇya-pāṇiḥ ǀ prati-doṣam ǀ asthāt ǀ

ayaḥ-hanuḥ ǀ yajataḥ ǀ mandra-jihvaḥ ǀ ā ǀ dāśuṣe ǀ suvati ǀ bhūri ǀ vāmam ǁ

06.071.05   (Mandala. Sukta. Rik)

5.1.15.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।

दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्वं॑ ॥

Samhita Devanagari Nonaccented

उदू अयाँ उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।

दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वं ॥

Samhita Transcription Accented

údū ayām̐ upavaktéva bāhū́ hiraṇyáyā savitā́ suprátīkā ǀ

divó róhāṃsyaruhatpṛthivyā́ árīramatpatáyatkáccidábhvam ǁ

Samhita Transcription Nonaccented

udū ayām̐ upavakteva bāhū hiraṇyayā savitā supratīkā ǀ

divo rohāṃsyaruhatpṛthivyā arīramatpatayatkaccidabhvam ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒ण्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।

दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । अयान् । उपवक्ताऽइव । बाहू इति । हिरण्यया । सविता । सुऽप्रतीका ।

दिवः । रोहांसि । अरुहत् । पृथिव्याः । अरीरमत् । पतयत् । कत् । चित् । अभ्वम् ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ ayān ǀ upavaktā́-iva ǀ bāhū́ íti ǀ hiraṇyáyā ǀ savitā́ ǀ su-prátīkā ǀ

diváḥ ǀ róhāṃsi ǀ aruhat ǀ pṛthivyā́ḥ ǀ árīramat ǀ patáyat ǀ kát ǀ cit ǀ ábhvam ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ ayān ǀ upavaktā-iva ǀ bāhū iti ǀ hiraṇyayā ǀ savitā ǀ su-pratīkā ǀ

divaḥ ǀ rohāṃsi ǀ aruhat ǀ pṛthivyāḥ ǀ arīramat ǀ patayat ǀ kat ǀ cit ǀ abhvam ǁ

06.071.06   (Mandala. Sukta. Rik)

5.1.15.06    (Ashtaka. Adhyaya. Varga. Rik)

06.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः ।

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥

Samhita Devanagari Nonaccented

वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः ।

वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥

Samhita Transcription Accented

vāmámadyá savitarvāmámu śvó divédive vāmámasmábhyam sāvīḥ ǀ

vāmásya hí kṣáyasya deva bhū́rerayā́ dhiyā́ vāmabhā́jaḥ syāma ǁ

Samhita Transcription Nonaccented

vāmamadya savitarvāmamu śvo divedive vāmamasmabhyam sāvīḥ ǀ

vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma ǁ

Padapatha Devanagari Accented

वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति॑ । श्वः । दि॒वेऽदि॑वे । वा॒मम् । अ॒स्मभ्य॑म् । सा॒वीः॒ ।

वा॒मस्य॑ । हि । क्षय॑स्य । दे॒व॒ । भूरेः॑ । अ॒या । धि॒या । वा॒म॒ऽभाजः॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

वामम् । अद्य । सवितः । वामम् । ऊं इति । श्वः । दिवेऽदिवे । वामम् । अस्मभ्यम् । सावीः ।

वामस्य । हि । क्षयस्य । देव । भूरेः । अया । धिया । वामऽभाजः । स्याम ॥

Padapatha Transcription Accented

vāmám ǀ adyá ǀ savitaḥ ǀ vāmám ǀ ūṃ íti ǀ śváḥ ǀ divé-dive ǀ vāmám ǀ asmábhyam ǀ sāvīḥ ǀ

vāmásya ǀ hí ǀ kṣáyasya ǀ deva ǀ bhū́reḥ ǀ ayā́ ǀ dhiyā́ ǀ vāma-bhā́jaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

vāmam ǀ adya ǀ savitaḥ ǀ vāmam ǀ ūṃ iti ǀ śvaḥ ǀ dive-dive ǀ vāmam ǀ asmabhyam ǀ sāvīḥ ǀ

vāmasya ǀ hi ǀ kṣayasya ǀ deva ǀ bhūreḥ ǀ ayā ǀ dhiyā ǀ vāma-bhājaḥ ǀ syāma ǁ