SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 72

 

1. Info

To:    indra, soma
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 5); nicṛttriṣṭup (1, 3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.072.01   (Mandala. Sukta. Rik)

5.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।

यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥

Samhita Devanagari Nonaccented

इंद्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः ।

युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥

Samhita Transcription Accented

índrāsomā máhi tádvām mahitvám yuvám mahā́ni prathamā́ni cakrathuḥ ǀ

yuvám sū́ryam vividáthuryuvám svárvíśvā támāṃsyahatam nidáśca ǁ

Samhita Transcription Nonaccented

indrāsomā mahi tadvām mahitvam yuvam mahāni prathamāni cakrathuḥ ǀ

yuvam sūryam vividathuryuvam svarviśvā tamāṃsyahatam nidaśca ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ ।

यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । महि । तत् । वाम् । महिऽत्वम् । युवम् । महानि । प्रथमानि । चक्रथुः ।

युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च ॥

Padapatha Transcription Accented

índrāsomā ǀ máhi ǀ tát ǀ vām ǀ mahi-tvám ǀ yuvám ǀ mahā́ni ǀ prathamā́ni ǀ cakrathuḥ ǀ

yuvám ǀ sū́ryam ǀ vividáthuḥ ǀ yuvám ǀ sváḥ ǀ víśvā ǀ támāṃsi ǀ ahatam ǀ nidáḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ mahi ǀ tat ǀ vām ǀ mahi-tvam ǀ yuvam ǀ mahāni ǀ prathamāni ǀ cakrathuḥ ǀ

yuvam ǀ sūryam ǀ vividathuḥ ǀ yuvam ǀ svaḥ ǀ viśvā ǀ tamāṃsi ǀ ahatam ǀ nidaḥ ǀ ca ǁ

06.072.02   (Mandala. Sukta. Rik)

5.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।

उप॒ द्यां स्कं॒भथुः॒ स्कंभ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥

Samhita Devanagari Nonaccented

इंद्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह ।

उप द्यां स्कंभथुः स्कंभनेनाप्रथतं पृथिवीं मातरं वि ॥

Samhita Transcription Accented

índrāsomā vāsáyatha uṣā́samútsū́ryam nayatho jyótiṣā sahá ǀ

úpa dyā́m skambháthuḥ skámbhanenā́prathatam pṛthivī́m mātáram ví ǁ

Samhita Transcription Nonaccented

indrāsomā vāsayatha uṣāsamutsūryam nayatho jyotiṣā saha ǀ

upa dyām skambhathuḥ skambhanenāprathatam pṛthivīm mātaram vi ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।

उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह ।

उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥

Padapatha Transcription Accented

índrāsomā ǀ vāsáyathaḥ ǀ uṣásam ǀ út ǀ sū́ryam ǀ nayathaḥ ǀ jyótiṣā ǀ sahá ǀ

úpa ǀ dyā́m ǀ skambháthuḥ ǀ skámbhanena ǀ áprathatam ǀ pṛthivī́m ǀ mātáram ǀ ví ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ vāsayathaḥ ǀ uṣasam ǀ ut ǀ sūryam ǀ nayathaḥ ǀ jyotiṣā ǀ saha ǀ

upa ǀ dyām ǀ skambhathuḥ ǀ skambhanena ǀ aprathatam ǀ pṛthivīm ǀ mātaram ǀ vi ǁ

06.072.03   (Mandala. Sukta. Rik)

5.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।

प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥

Samhita Devanagari Nonaccented

इंद्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।

प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥

Samhita Transcription Accented

índrāsomāváhimapáḥ pariṣṭhā́m hathó vṛtrámánu vām dyáuramanyata ǀ

prā́rṇāṃsyairayatam nadī́nāmā́ samudrā́ṇi paprathuḥ purū́ṇi ǁ

Samhita Transcription Nonaccented

indrāsomāvahimapaḥ pariṣṭhām hatho vṛtramanu vām dyauramanyata ǀ

prārṇāṃsyairayatam nadīnāmā samudrāṇi paprathuḥ purūṇi ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।

प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमौ । अहिम् । अपः । परिऽस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत ।

प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥

Padapatha Transcription Accented

índrāsomau ǀ áhim ǀ apáḥ ǀ pari-sthā́m ǀ hatháḥ ǀ vṛtrám ǀ ánu ǀ vām ǀ dyáuḥ ǀ amanyata ǀ

prá ǀ árṇāṃsi ǀ airayatam ǀ nadī́nām ǀ ā́ ǀ samudrā́ṇi ǀ paprathuḥ ǀ purū́ṇi ǁ

Padapatha Transcription Nonaccented

indrāsomau ǀ ahim ǀ apaḥ ǀ pari-sthām ǀ hathaḥ ǀ vṛtram ǀ anu ǀ vām ǀ dyauḥ ǀ amanyata ǀ

pra ǀ arṇāṃsi ǀ airayatam ǀ nadīnām ǀ ā ǀ samudrāṇi ǀ paprathuḥ ǀ purūṇi ǁ

06.072.04   (Mandala. Sukta. Rik)

5.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा प॒क्वमा॒मास्वं॒तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्वं॒तः ॥

Samhita Devanagari Nonaccented

इंद्रासोमा पक्वमामास्वंतर्नि गवामिद्दधथुर्वक्षणासु ।

जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वंतः ॥

Samhita Transcription Accented

índrāsomā pakvámāmā́svantární gávāmíddadhathurvakṣáṇāsu ǀ

jagṛbháthuránapinaddhamāsu rúśaccitrā́su jágatīṣvantáḥ ǁ

Samhita Transcription Nonaccented

indrāsomā pakvamāmāsvantarni gavāmiddadhathurvakṣaṇāsu ǀ

jagṛbhathuranapinaddhamāsu ruśaccitrāsu jagatīṣvantaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु ।

ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु ।

जगृभथुः । अनपिऽनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥

Padapatha Transcription Accented

índrāsomā ǀ pakvám ǀ āmā́su ǀ antáḥ ǀ ní ǀ gávām ǀ ít ǀ dadhathuḥ ǀ vakṣáṇāsu ǀ

jagṛbháthuḥ ǀ ánapi-naddham ǀ āsu ǀ rúśat ǀ citrā́su ǀ jágatīṣu ǀ antáríti ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ pakvam ǀ āmāsu ǀ antaḥ ǀ ni ǀ gavām ǀ it ǀ dadhathuḥ ǀ vakṣaṇāsu ǀ

jagṛbhathuḥ ǀ anapi-naddham ǀ āsu ǀ ruśat ǀ citrāsu ǀ jagatīṣu ǀ antariti ǁ

06.072.05   (Mandala. Sukta. Rik)

5.1.16.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑सोमा यु॒वमं॒ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।

यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥

Samhita Devanagari Nonaccented

इंद्रासोमा युवमंग तरुत्रमपत्यसाचं श्रुत्यं रराथे ।

युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥

Samhita Transcription Accented

índrāsomā yuvámaṅgá tárutramapatyasā́cam śrútyam rarāthe ǀ

yuvám śúṣmam náryam carṣaṇíbhyaḥ sám vivyathuḥ pṛtanāṣā́hamugrā ǁ

Samhita Transcription Nonaccented

indrāsomā yuvamaṅga tarutramapatyasācam śrutyam rarāthe ǀ

yuvam śuṣmam naryam carṣaṇibhyaḥ sam vivyathuḥ pṛtanāṣāhamugrā ǁ

Padapatha Devanagari Accented

इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ ।

यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यऽसाचम् । श्रुत्यम् । रराथे इति ।

युवम् । शुष्मम् । नर्यम् । चर्षणिऽभ्यः । सम् । विव्यथुः । पृतनाऽसहम् । उग्रा ॥

Padapatha Transcription Accented

índrāsomā ǀ yuvám ǀ aṅgá ǀ tárutram ǀ apatya-sā́cam ǀ śrútyam ǀ rarāthe íti ǀ

yuvám ǀ śúṣmam ǀ náryam ǀ carṣaṇí-bhyaḥ ǀ sám ǀ vivyathuḥ ǀ pṛtanā-sáham ǀ ugrā ǁ

Padapatha Transcription Nonaccented

indrāsomā ǀ yuvam ǀ aṅga ǀ tarutram ǀ apatya-sācam ǀ śrutyam ǀ rarāthe iti ǀ

yuvam ǀ śuṣmam ǀ naryam ǀ carṣaṇi-bhyaḥ ǀ sam ǀ vivyathuḥ ǀ pṛtanā-saham ǀ ugrā ǁ