SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 73

 

1. Info

To:    bṛhaspati
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (1, 2); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.073.01   (Mandala. Sukta. Rik)

5.1.17.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑रांगिर॒सो ह॒विष्मा॑न् ।

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥

Samhita Devanagari Nonaccented

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिरांगिरसो हविष्मान् ।

द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥

Samhita Transcription Accented

yó adribhítprathamajā́ ṛtā́vā bṛ́haspátirāṅgirasó havíṣmān ǀ

dvibárhajmā prāgharmasátpitā́ na ā́ ródasī vṛṣabhó roravīti ǁ

Samhita Transcription Nonaccented

yo adribhitprathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān ǀ

dvibarhajmā prāgharmasatpitā na ā rodasī vṛṣabho roravīti ǁ

Padapatha Devanagari Accented

यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् ।

द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥

Padapatha Devanagari Nonaccented

यः । अद्रिऽभित् । प्रथमऽजाः । ऋतऽवा । बृहस्पतिः । आङ्गिरसः । हविष्मान् ।

द्विबर्हऽज्मा । प्राघर्मऽसत् । पिता । नः । आ । रोदसी इति । वृषभः । रोरवीति ॥

Padapatha Transcription Accented

yáḥ ǀ adri-bhít ǀ prathama-jā́ḥ ǀ ṛtá-vā ǀ bṛ́haspátiḥ ǀ āṅgirasáḥ ǀ havíṣmān ǀ

dvibárha-jmā ǀ prāgharma-sát ǀ pitā́ ǀ naḥ ǀ ā́ ǀ ródasī íti ǀ vṛṣabháḥ ǀ roravīti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ adri-bhit ǀ prathama-jāḥ ǀ ṛta-vā ǀ bṛhaspatiḥ ǀ āṅgirasaḥ ǀ haviṣmān ǀ

dvibarha-jmā ǀ prāgharma-sat ǀ pitā ǀ naḥ ǀ ā ǀ rodasī iti ǀ vṛṣabhaḥ ǀ roravīti ǁ

06.073.02   (Mandala. Sukta. Rik)

5.1.17.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।

घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥

Samhita Devanagari Nonaccented

जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।

घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन् ॥

Samhita Transcription Accented

jánāya cidyá ī́vata u lokám bṛ́haspátirdeváhūtau cakā́ra ǀ

ghnánvṛtrā́ṇi ví púro dardarīti jáyañchátrūm̐ramítrānpṛtsú sā́han ǁ

Samhita Transcription Nonaccented

janāya cidya īvata u lokam bṛhaspatirdevahūtau cakāra ǀ

ghnanvṛtrāṇi vi puro dardarīti jayañchatrūm̐ramitrānpṛtsu sāhan ǁ

Padapatha Devanagari Accented

जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ ।

घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । सह॑न् ॥

Padapatha Devanagari Nonaccented

जनाय । चित् । यः । ईवते । ऊं इति । लोकम् । बृहस्पतिः । देवऽहूतौ । चकार ।

घ्नन् । वृत्राणि । वि । पुरः । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्ऽसु । सहन् ॥

Padapatha Transcription Accented

jánāya ǀ cit ǀ yáḥ ǀ ī́vate ǀ ūṃ íti ǀ lokám ǀ bṛ́haspátiḥ ǀ devá-hūtau ǀ cakā́ra ǀ

ghnán ǀ vṛtrā́ṇi ǀ ví ǀ púraḥ ǀ dardarīti ǀ jáyan ǀ śátrūn ǀ amítrān ǀ pṛt-sú ǀ sáhan ǁ

Padapatha Transcription Nonaccented

janāya ǀ cit ǀ yaḥ ǀ īvate ǀ ūṃ iti ǀ lokam ǀ bṛhaspatiḥ ǀ deva-hūtau ǀ cakāra ǀ

ghnan ǀ vṛtrāṇi ǀ vi ǀ puraḥ ǀ dardarīti ǀ jayan ǀ śatrūn ǀ amitrān ǀ pṛt-su ǀ sahan ǁ

06.073.03   (Mandala. Sukta. Rik)

5.1.17.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः ।

अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हंत्य॒मित्र॑म॒र्कैः ॥

Samhita Devanagari Nonaccented

बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमतो देव एषः ।

अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हंत्यमित्रमर्कैः ॥

Samhita Transcription Accented

bṛ́haspátiḥ sámajayadvásūni mahó vrajā́n gómato devá eṣáḥ ǀ

apáḥ síṣāsantsvárápratīto bṛ́haspátirhántyamítramarkáiḥ ǁ

Samhita Transcription Nonaccented

bṛhaspatiḥ samajayadvasūni maho vrajān gomato deva eṣaḥ ǀ

apaḥ siṣāsantsvarapratīto bṛhaspatirhantyamitramarkaiḥ ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः ।

अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । सम् । अजयत् । वसूनि । महः । व्रजान् । गोऽमतः । देवः । एषः ।

अपः । सिसासन् । स्वः । अप्रतिऽइतः । बृहस्पतिः । हन्ति । अमित्रम् । अर्कैः ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ sám ǀ ajayat ǀ vásūni ǀ maháḥ ǀ vrajā́n ǀ gó-mataḥ ǀ deváḥ ǀ eṣáḥ ǀ

apáḥ ǀ sísāsan ǀ sváḥ ǀ áprati-itaḥ ǀ bṛ́haspátiḥ ǀ hánti ǀ amítram ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ sam ǀ ajayat ǀ vasūni ǀ mahaḥ ǀ vrajān ǀ go-mataḥ ǀ devaḥ ǀ eṣaḥ ǀ

apaḥ ǀ sisāsan ǀ svaḥ ǀ aprati-itaḥ ǀ bṛhaspatiḥ ǀ hanti ǀ amitram ǀ arkaiḥ ǁ