SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 74

 

1. Info

To:    rudra, soma
From:   bharadvāja bārhaspatya
Metres:   1st set of styles: triṣṭup (1, 2, 4); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.074.01   (Mandala. Sukta. Rik)

5.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवंतु ।

दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवंतु ।

दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥

Samhita Transcription Accented

sómārudrā dhāráyethāmasuryám prá vāmiṣṭáyó’ramaśnuvantu ǀ

dámedame saptá rátnā dádhānā śám no bhūtam dvipáde śám cátuṣpade ǁ

Samhita Transcription Nonaccented

somārudrā dhārayethāmasuryam pra vāmiṣṭayo’ramaśnuvantu ǀ

damedame sapta ratnā dadhānā śam no bhūtam dvipade śam catuṣpade ǁ

Padapatha Devanagari Accented

सोमा॑रुद्रा । धा॒रये॑थाम् । अ॒सु॒र्य॑म् । प्र । वा॒म् । इ॒ष्टयः॑ । अर॑म् । अ॒श्नु॒व॒न्तु॒ ।

दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑ना । शम् । नः॒ । भू॒त॒म् । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

सोमारुद्रा । धारयेथाम् । असुर्यम् । प्र । वाम् । इष्टयः । अरम् । अश्नुवन्तु ।

दमेऽदमे । सप्त । रत्ना । दधाना । शम् । नः । भूतम् । द्विऽपदे । शम् । चतुःऽपदे ॥

Padapatha Transcription Accented

sómārudrā ǀ dhāráyethām ǀ asuryám ǀ prá ǀ vām ǀ iṣṭáyaḥ ǀ áram ǀ aśnuvantu ǀ

dáme-dame ǀ saptá ǀ rátnā ǀ dádhānā ǀ śám ǀ naḥ ǀ bhūtam ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ

Padapatha Transcription Nonaccented

somārudrā ǀ dhārayethām ǀ asuryam ǀ pra ǀ vām ǀ iṣṭayaḥ ǀ aram ǀ aśnuvantu ǀ

dame-dame ǀ sapta ǀ ratnā ǀ dadhānā ǀ śam ǀ naḥ ǀ bhūtam ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ

06.074.02   (Mandala. Sukta. Rik)

5.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।

आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥

Samhita Devanagari Nonaccented

सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।

आरे बाधेथां निर्ऋतिं पराचैरस्मे भद्रा सौश्रवसानि संतु ॥

Samhita Transcription Accented

sómārudrā ví vṛhatam víṣūcīmámīvā yā́ no gáyamāvivéśa ǀ

āré bādhethām nírṛtim parācáirasmé bhadrā́ sauśravasā́ni santu ǁ

Samhita Transcription Nonaccented

somārudrā vi vṛhatam viṣūcīmamīvā yā no gayamāviveśa ǀ

āre bādhethām nirṛtim parācairasme bhadrā sauśravasāni santu ǁ

Padapatha Devanagari Accented

सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ ।

आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आऽविवेश ।

आरे । बाधेथाम् । निःऽऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥

Padapatha Transcription Accented

sómārudrā ǀ ví ǀ vṛhatam ǀ víṣūcīm ǀ ámīvā ǀ yā́ ǀ naḥ ǀ gáyam ǀ ā-vivéśa ǀ

āré ǀ bādhethām ǀ níḥ-ṛtim ǀ parācáiḥ ǀ asmé íti ǀ bhadrā́ ǀ sauśravasā́ni ǀ santu ǁ

Padapatha Transcription Nonaccented

somārudrā ǀ vi ǀ vṛhatam ǀ viṣūcīm ǀ amīvā ǀ yā ǀ naḥ ǀ gayam ǀ ā-viveśa ǀ

āre ǀ bādhethām ǀ niḥ-ṛtim ǀ parācaiḥ ǀ asme iti ǀ bhadrā ǀ sauśravasāni ǀ santu ǁ

06.074.03   (Mandala. Sukta. Rik)

5.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तं ।

अव॑ स्यतं मुं॒चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥

Samhita Devanagari Nonaccented

सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तं ।

अव स्यतं मुंचतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥

Samhita Transcription Accented

sómārudrā yuvámetā́nyasmé víśvā tanū́ṣu bheṣajā́ni dhattam ǀ

áva syatam muñcátam yánno ásti tanū́ṣu baddhám kṛtáméno asmát ǁ

Samhita Transcription Nonaccented

somārudrā yuvametānyasme viśvā tanūṣu bheṣajāni dhattam ǀ

ava syatam muñcatam yanno asti tanūṣu baddham kṛtameno asmat ǁ

Padapatha Devanagari Accented

सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् ।

अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥

Padapatha Devanagari Nonaccented

सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् ।

अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥

Padapatha Transcription Accented

sómārudrā ǀ yuvám ǀ etā́ni ǀ asmé íti ǀ víśvā ǀ tanū́ṣu ǀ bheṣajā́ni ǀ dhattam ǀ

áva ǀ syatam ǀ muñcátam ǀ yát ǀ naḥ ǀ ásti ǀ tanū́ṣu ǀ baddhám ǀ kṛtám ǀ énaḥ ǀ asmát ǁ

Padapatha Transcription Nonaccented

somārudrā ǀ yuvam ǀ etāni ǀ asme iti ǀ viśvā ǀ tanūṣu ǀ bheṣajāni ǀ dhattam ǀ

ava ǀ syatam ǀ muñcatam ǀ yat ǀ naḥ ǀ asti ǀ tanūṣu ǀ baddham ǀ kṛtam ǀ enaḥ ǀ asmat ǁ

06.074.04   (Mandala. Sukta. Rik)

5.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।

प्र नो॑ मुंचतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥

Samhita Devanagari Nonaccented

तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।

प्र नो मुंचतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥

Samhita Transcription Accented

tigmā́yudhau tigmáhetī suśévau sómārudrāvihá sú mṛḷatam naḥ ǀ

prá no muñcatam váruṇasya pā́śādgopāyátam naḥ sumanasyámānā ǁ

Samhita Transcription Nonaccented

tigmāyudhau tigmahetī suśevau somārudrāviha su mṛḷatam naḥ ǀ

pra no muñcatam varuṇasya pāśādgopāyatam naḥ sumanasyamānā ǁ

Padapatha Devanagari Accented

ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रौ । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ ।

प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु॑णस्य । पाशा॑त् । गो॒पा॒यत॑म् । नः॒ । सु॒ऽम॒न॒स्यमा॑ना ॥

Padapatha Devanagari Nonaccented

तिग्मऽआयुधौ । तिग्महेती इति तिग्मऽहेती । सुऽशेवौ । सोमारुद्रौ । इह । सु । मृळतम् । नः ।

प्र । नः । मुञ्चतम् । वरुणस्य । पाशात् । गोपायतम् । नः । सुऽमनस्यमाना ॥

Padapatha Transcription Accented

tigmá-āyudhau ǀ tigmáhetī íti tigmá-hetī ǀ su-śévau ǀ sómārudrau ǀ ihá ǀ sú ǀ mṛḷatam ǀ naḥ ǀ

prá ǀ naḥ ǀ muñcatam ǀ váruṇasya ǀ pā́śāt ǀ gopāyátam ǀ naḥ ǀ su-manasyámānā ǁ

Padapatha Transcription Nonaccented

tigma-āyudhau ǀ tigmahetī iti tigma-hetī ǀ su-śevau ǀ somārudrau ǀ iha ǀ su ǀ mṛḷatam ǀ naḥ ǀ

pra ǀ naḥ ǀ muñcatam ǀ varuṇasya ǀ pāśāt ǀ gopāyatam ǀ naḥ ǀ su-manasyamānā ǁ