SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 6

Sūkta 75

 

1. Info

To:    1: varman;
2: dhanu;
3: jyā;
4: ārtnī;
5: iṣudhi;
6: sārathi, raṣmaya;
7: aṣvās;
8: ratha;
9: rathopāḥ;
10: liṅgoktadevatās;
11, 12, 15, 16: iṣavaḥ;
13, 14: pratodaḥ;
17-19: liṅgoktadevatās who help in battle
From:   pāyu bhāradvāja
Metres:   1st set of styles: triṣṭup (2, 4, 5, 7-9, 11, 14, 18); nicṛttriṣṭup (1, 3); virāḍanuṣṭup (12, 19); jagatī (6); virāḍjagatī (10); svarāḍuṣnik (13); nicṛdanuṣṭup (15); anuṣṭup (16); paṅktiḥ (17)

2nd set of styles: triṣṭubh (1-5, 7-9, 11, 14, 17, 18); anuṣṭubh (12, 13, 15, 16, 19); jagatī (6, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

06.075.01   (Mandala. Sukta. Rik)

5.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।

अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥

Samhita Devanagari Nonaccented

जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।

अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥

Samhita Transcription Accented

jīmū́tasyeva bhavati prátīkam yádvarmī́ yā́ti samádāmupásthe ǀ

ánāviddhayā tanvā́ jaya tvám sá tvā vármaṇo mahimā́ pipartu ǁ

Samhita Transcription Nonaccented

jīmūtasyeva bhavati pratīkam yadvarmī yāti samadāmupasthe ǀ

anāviddhayā tanvā jaya tvam sa tvā varmaṇo mahimā pipartu ǁ

Padapatha Devanagari Accented

जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ ।

अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥

Padapatha Devanagari Nonaccented

जीमूतस्यऽइव । भवति । प्रतीकम् । यत् । वर्मी । याति । सऽमदाम् । उपऽस्थे ।

अनाविद्धया । तन्वा । जय । त्वम् । सः । त्वा । वर्मणः । महिमा । पिपर्तु ॥

Padapatha Transcription Accented

jīmū́tasya-iva ǀ bhavati ǀ prátīkam ǀ yát ǀ varmī́ ǀ yā́ti ǀ sa-mádām ǀ upá-sthe ǀ

ánāviddhayā ǀ tanvā́ ǀ jaya ǀ tvám ǀ sáḥ ǀ tvā ǀ vármaṇaḥ ǀ mahimā́ ǀ pipartu ǁ

Padapatha Transcription Nonaccented

jīmūtasya-iva ǀ bhavati ǀ pratīkam ǀ yat ǀ varmī ǀ yāti ǀ sa-madām ǀ upa-sthe ǀ

anāviddhayā ǀ tanvā ǀ jaya ǀ tvam ǀ saḥ ǀ tvā ǀ varmaṇaḥ ǀ mahimā ǀ pipartu ǁ

06.075.02   (Mandala. Sukta. Rik)

5.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।

धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥

Samhita Devanagari Nonaccented

धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।

धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥

Samhita Transcription Accented

dhánvanā gā́ dhánvanājím jayema dhánvanā tīvrā́ḥ samádo jayema ǀ

dhánuḥ śátrorapakāmám kṛṇoti dhánvanā sárvāḥ pradíśo jayema ǁ

Samhita Transcription Nonaccented

dhanvanā gā dhanvanājim jayema dhanvanā tīvrāḥ samado jayema ǀ

dhanuḥ śatrorapakāmam kṛṇoti dhanvanā sarvāḥ pradiśo jayema ǁ

Padapatha Devanagari Accented

धन्व॑ना । गाः । धन्व॑ना । आ॒जिम् । ज॒ये॒म॒ । धन्व॑ना । ती॒व्राः । स॒ऽमदः॑ । ज॒ये॒म॒ ।

धनुः॑ । शत्रोः॑ । अ॒प॒ऽका॒मम् । कृ॒णो॒ति॒ । धन्व॑ना । सर्वाः॑ । प्र॒ऽदिशः॑ । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

धन्वना । गाः । धन्वना । आजिम् । जयेम । धन्वना । तीव्राः । सऽमदः । जयेम ।

धनुः । शत्रोः । अपऽकामम् । कृणोति । धन्वना । सर्वाः । प्रऽदिशः । जयेम ॥

Padapatha Transcription Accented

dhánvanā ǀ gā́ḥ ǀ dhánvanā ǀ ājím ǀ jayema ǀ dhánvanā ǀ tīvrā́ḥ ǀ sa-mádaḥ ǀ jayema ǀ

dhánuḥ ǀ śátroḥ ǀ apa-kāmám ǀ kṛṇoti ǀ dhánvanā ǀ sárvāḥ ǀ pra-díśaḥ ǀ jayema ǁ

Padapatha Transcription Nonaccented

dhanvanā ǀ gāḥ ǀ dhanvanā ǀ ājim ǀ jayema ǀ dhanvanā ǀ tīvrāḥ ǀ sa-madaḥ ǀ jayema ǀ

dhanuḥ ǀ śatroḥ ǀ apa-kāmam ǀ kṛṇoti ǀ dhanvanā ǀ sarvāḥ ǀ pra-diśaḥ ǀ jayema ǁ

06.075.03   (Mandala. Sukta. Rik)

5.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒क्ष्यंती॒वेदा ग॑नीगंति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।

योषे॑व शिंक्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रयं॑ती ॥

Samhita Devanagari Nonaccented

वक्ष्यंतीवेदा गनीगंति कर्णं प्रियं सखायं परिषस्वजाना ।

योषेव शिंक्ते वितताधि धन्वञ्ज्या इयं समने पारयंती ॥

Samhita Transcription Accented

vakṣyántīvédā́ ganīganti kárṇam priyám sákhāyam pariṣasvajānā́ ǀ

yóṣeva śiṅkte vítatā́dhi dhánvañjyā́ iyám sámane pāráyantī ǁ

Samhita Transcription Nonaccented

vakṣyantīvedā ganīganti karṇam priyam sakhāyam pariṣasvajānā ǀ

yoṣeva śiṅkte vitatādhi dhanvañjyā iyam samane pārayantī ǁ

Padapatha Devanagari Accented

व॒क्ष्यन्ती॑ऽइव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण॑म् । प्रि॒यम् । सखा॑यम् । प॒रि॒ऽस॒स्व॒जा॒ना ।

योषा॑ऽइव । शि॒ङ्क्ते॒ । विऽत॑ता । अधि॑ । धन्व॑न् । ज्या । इ॒यम् । सम॑ने । पा॒रय॑न्ती ॥

Padapatha Devanagari Nonaccented

वक्ष्यन्तीऽइव । इत् । आ । गनीगन्ति । कर्णम् । प्रियम् । सखायम् । परिऽसस्वजाना ।

योषाऽइव । शिङ्क्ते । विऽतता । अधि । धन्वन् । ज्या । इयम् । समने । पारयन्ती ॥

Padapatha Transcription Accented

vakṣyántī-iva ǀ ít ǀ ā́ ǀ ganīganti ǀ kárṇam ǀ priyám ǀ sákhāyam ǀ pari-sasvajānā́ ǀ

yóṣā-iva ǀ śiṅkte ǀ ví-tatā ǀ ádhi ǀ dhánvan ǀ jyā́ ǀ iyám ǀ sámane ǀ pāráyantī ǁ

Padapatha Transcription Nonaccented

vakṣyantī-iva ǀ it ǀ ā ǀ ganīganti ǀ karṇam ǀ priyam ǀ sakhāyam ǀ pari-sasvajānā ǀ

yoṣā-iva ǀ śiṅkte ǀ vi-tatā ǀ adhi ǀ dhanvan ǀ jyā ǀ iyam ǀ samane ǀ pārayantī ǁ

06.075.04   (Mandala. Sukta. Rik)

5.1.19.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते आ॒चरं॑ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।

अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रंती॑ अ॒मित्रा॑न् ॥

Samhita Devanagari Nonaccented

ते आचरंती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे ।

अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरंती अमित्रान् ॥

Samhita Transcription Accented

té ācárantī sámaneva yóṣā mātéva putrám bibhṛtāmupásthe ǀ

ápa śátrūnvidhyatām saṃvidāné ā́rtnī imé viṣphurántī amítrān ǁ

Samhita Transcription Nonaccented

te ācarantī samaneva yoṣā māteva putram bibhṛtāmupasthe ǀ

apa śatrūnvidhyatām saṃvidāne ārtnī ime viṣphurantī amitrān ǁ

Padapatha Devanagari Accented

ते इति॑ । आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती । सम॑नाऽइव । योषा॑ । मा॒ताऽइ॑व । पु॒त्रम् । बि॒भृ॒ता॒म् । उ॒पऽस्थे॑ ।

अप॑ । शत्रू॑न् । वि॒ध्य॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । आ॒र्त्नी इति॑ । इ॒मे इति॑ । वि॒स्फु॒रन्ती॒ इति॑ वि॒ऽस्फु॒रन्ती॑ । अ॒मित्रा॑न् ॥

Padapatha Devanagari Nonaccented

ते इति । आचरन्ती इत्याऽचरन्ती । समनाऽइव । योषा । माताऽइव । पुत्रम् । बिभृताम् । उपऽस्थे ।

अप । शत्रून् । विध्यताम् । संविदाने इति सम्ऽविदाने । आर्त्नी इति । इमे इति । विस्फुरन्ती इति विऽस्फुरन्ती । अमित्रान् ॥

Padapatha Transcription Accented

té íti ǀ ācárantī ítyā-cárantī ǀ sámanā-iva ǀ yóṣā ǀ mātā́-iva ǀ putrám ǀ bibhṛtām ǀ upá-sthe ǀ

ápa ǀ śátrūn ǀ vidhyatām ǀ saṃvidāné íti sam-vidāné ǀ ārtnī́ íti ǀ imé íti ǀ visphurántī íti vi-sphurántī ǀ amítrān ǁ

Padapatha Transcription Nonaccented

te iti ǀ ācarantī ityā-carantī ǀ samanā-iva ǀ yoṣā ǀ mātā-iva ǀ putram ǀ bibhṛtām ǀ upa-sthe ǀ

apa ǀ śatrūn ǀ vidhyatām ǀ saṃvidāne iti sam-vidāne ǀ ārtnī iti ǀ ime iti ǀ visphurantī iti vi-sphurantī ǀ amitrān ǁ

06.075.05   (Mandala. Sukta. Rik)

5.1.19.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।

इ॒षु॒धिः संकाः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥

Samhita Devanagari Nonaccented

बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।

इषुधिः संकाः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

Samhita Transcription Accented

bahvīnā́m pitā́ bahúrasya putráściścā́ kṛṇoti sámanāvagátya ǀ

iṣudhíḥ sáṅkāḥ pṛ́tanāśca sárvāḥ pṛṣṭhé nínaddho jayati prásūtaḥ ǁ

Samhita Transcription Nonaccented

bahvīnām pitā bahurasya putraściścā kṛṇoti samanāvagatya ǀ

iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ ǁ

Padapatha Devanagari Accented

ब॒ह्वी॒नाम् । पि॒ता । ब॒हुः । अ॒स्य । पु॒त्रः । चि॒श्चा । कृ॒णो॒ति॒ । सम॑ना । अ॒व॒ऽगत्य॑ ।

इ॒षु॒ऽधिः । सङ्काः॑ । पृत॑नाः । च॒ । सर्वाः॑ । पृ॒ष्ठे । निऽन॑द्धः । ज॒य॒ति॒ । प्रऽसू॑तः ॥

Padapatha Devanagari Nonaccented

बह्वीनाम् । पिता । बहुः । अस्य । पुत्रः । चिश्चा । कृणोति । समना । अवऽगत्य ।

इषुऽधिः । सङ्काः । पृतनाः । च । सर्वाः । पृष्ठे । निऽनद्धः । जयति । प्रऽसूतः ॥

Padapatha Transcription Accented

bahvīnā́m ǀ pitā́ ǀ bahúḥ ǀ asyá ǀ putráḥ ǀ ciścā́ ǀ kṛṇoti ǀ sámanā ǀ ava-gátya ǀ

iṣu-dhíḥ ǀ sáṅkāḥ ǀ pṛ́tanāḥ ǀ ca ǀ sárvāḥ ǀ pṛṣṭhé ǀ ní-naddhaḥ ǀ jayati ǀ prá-sūtaḥ ǁ

Padapatha Transcription Nonaccented

bahvīnām ǀ pitā ǀ bahuḥ ǀ asya ǀ putraḥ ǀ ciścā ǀ kṛṇoti ǀ samanā ǀ ava-gatya ǀ

iṣu-dhiḥ ǀ saṅkāḥ ǀ pṛtanāḥ ǀ ca ǀ sarvāḥ ǀ pṛṣṭhe ǀ ni-naddhaḥ ǀ jayati ǀ pra-sūtaḥ ǁ

06.075.06   (Mandala. Sukta. Rik)

5.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।

अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छंति र॒श्मयः॑ ॥

Samhita Devanagari Nonaccented

रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।

अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छंति रश्मयः ॥

Samhita Transcription Accented

ráthe tíṣṭhannayati vājínaḥ puró yátrayatra kāmáyate suṣārathíḥ ǀ

abhī́śūnām mahimā́nam panāyata mánaḥ paścā́dánu yacchanti raśmáyaḥ ǁ

Samhita Transcription Nonaccented

rathe tiṣṭhannayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ ǀ

abhīśūnām mahimānam panāyata manaḥ paścādanu yacchanti raśmayaḥ ǁ

Padapatha Devanagari Accented

रथे॑ । तिष्ठ॑न् । न॒य॒ति॒ । वा॒जिनः॑ । पु॒रः । यत्र॑ऽयत्र । का॒मय॑ते । सु॒ऽसा॒र॒थिः ।

अ॒भीशू॑नाम् । म॒हि॒मान॑म् । प॒ना॒य॒त॒ । मनः॑ । प॒श्चात् । अनु॑ । य॒च्छ॒न्ति॒ । र॒श्मयः॑ ॥

Padapatha Devanagari Nonaccented

रथे । तिष्ठन् । नयति । वाजिनः । पुरः । यत्रऽयत्र । कामयते । सुऽसारथिः ।

अभीशूनाम् । महिमानम् । पनायत । मनः । पश्चात् । अनु । यच्छन्ति । रश्मयः ॥

Padapatha Transcription Accented

ráthe ǀ tíṣṭhan ǀ nayati ǀ vājínaḥ ǀ puráḥ ǀ yátra-yatra ǀ kāmáyate ǀ su-sārathíḥ ǀ

abhī́śūnām ǀ mahimā́nam ǀ panāyata ǀ mánaḥ ǀ paścā́t ǀ ánu ǀ yacchanti ǀ raśmáyaḥ ǁ

Padapatha Transcription Nonaccented

rathe ǀ tiṣṭhan ǀ nayati ǀ vājinaḥ ǀ puraḥ ǀ yatra-yatra ǀ kāmayate ǀ su-sārathiḥ ǀ

abhīśūnām ǀ mahimānam ǀ panāyata ǀ manaḥ ǀ paścāt ǀ anu ǀ yacchanti ǀ raśmayaḥ ǁ

06.075.07   (Mandala. Sukta. Rik)

5.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जयं॑तः ।

अ॒व॒क्रामं॑तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णंति॒ शत्रूँ॒रन॑पव्ययंतः ॥

Samhita Devanagari Nonaccented

तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयंतः ।

अवक्रामंतः प्रपदैरमित्रान् क्षिणंति शत्रूँरनपव्ययंतः ॥

Samhita Transcription Accented

tīvrā́nghóṣānkṛṇvate vṛ́ṣapāṇayó’śvā ráthebhiḥ sahá vājáyantaḥ ǀ

avakrā́mantaḥ prápadairamítrān kṣiṇánti śátrūm̐ránapavyayantaḥ ǁ

Samhita Transcription Nonaccented

tīvrānghoṣānkṛṇvate vṛṣapāṇayo’śvā rathebhiḥ saha vājayantaḥ ǀ

avakrāmantaḥ prapadairamitrān kṣiṇanti śatrūm̐ranapavyayantaḥ ǁ

Padapatha Devanagari Accented

ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाणयः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः ।

अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥

Padapatha Devanagari Nonaccented

तीव्रान् । घोषान् । कृण्वते । वृषऽपाणयः । अश्वाः । रथेभिः । सह । वाजयन्तः ।

अवऽक्रामन्तः । प्रऽपदैः । अमित्रान् । क्षिणन्ति । शत्रून् । अनपऽव्ययन्तः ॥

Padapatha Transcription Accented

tīvrā́n ǀ ghóṣān ǀ kṛṇvate ǀ vṛ́ṣa-pāṇayaḥ ǀ áśvāḥ ǀ ráthebhiḥ ǀ sahá ǀ vājáyantaḥ ǀ

ava-krā́mantaḥ ǀ prá-padaiḥ ǀ amítrān ǀ kṣiṇánti ǀ śátrūn ǀ ánapa-vyayantaḥ ǁ

Padapatha Transcription Nonaccented

tīvrān ǀ ghoṣān ǀ kṛṇvate ǀ vṛṣa-pāṇayaḥ ǀ aśvāḥ ǀ rathebhiḥ ǀ saha ǀ vājayantaḥ ǀ

ava-krāmantaḥ ǀ pra-padaiḥ ǀ amitrān ǀ kṣiṇanti ǀ śatrūn ǀ anapa-vyayantaḥ ǁ

06.075.08   (Mandala. Sukta. Rik)

5.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥

Samhita Devanagari Nonaccented

रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।

तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥

Samhita Transcription Accented

rathavā́hanam havírasya nā́ma yátrā́yudham níhitamasya várma ǀ

tátrā ráthamúpa śagmám sadema viśvā́hā vayám sumanasyámānāḥ ǁ

Samhita Transcription Nonaccented

rathavāhanam havirasya nāma yatrāyudham nihitamasya varma ǀ

tatrā rathamupa śagmam sadema viśvāhā vayam sumanasyamānāḥ ǁ

Padapatha Devanagari Accented

र॒थ॒ऽवाह॑नम् । ह॒विः । अ॒स्य॒ । नाम॑ । यत्र॑ । आयु॑धम् । निऽहि॑तम् । अ॒स्य॒ । वर्म॑ ।

तत्र॑ । रथ॑म् । उप॑ । श॒ग्मम् । स॒दे॒म॒ । वि॒श्वाहा॑ । व॒यम् । सु॒ऽम॒न॒स्यमा॑नाः ॥

Padapatha Devanagari Nonaccented

रथऽवाहनम् । हविः । अस्य । नाम । यत्र । आयुधम् । निऽहितम् । अस्य । वर्म ।

तत्र । रथम् । उप । शग्मम् । सदेम । विश्वाहा । वयम् । सुऽमनस्यमानाः ॥

Padapatha Transcription Accented

ratha-vā́hanam ǀ havíḥ ǀ asya ǀ nā́ma ǀ yátra ǀ ā́yudham ǀ ní-hitam ǀ asya ǀ várma ǀ

tátra ǀ rátham ǀ úpa ǀ śagmám ǀ sadema ǀ viśvā́hā ǀ vayám ǀ su-manasyámānāḥ ǁ

Padapatha Transcription Nonaccented

ratha-vāhanam ǀ haviḥ ǀ asya ǀ nāma ǀ yatra ǀ āyudham ǀ ni-hitam ǀ asya ǀ varma ǀ

tatra ǀ ratham ǀ upa ǀ śagmam ǀ sadema ǀ viśvāhā ǀ vayam ǀ su-manasyamānāḥ ǁ

06.075.09   (Mandala. Sukta. Rik)

5.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वंतो गभी॒राः ।

चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥

Samhita Devanagari Nonaccented

स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवंतो गभीराः ।

चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥

Samhita Transcription Accented

svāduṣaṃsádaḥ pitáro vayodhā́ḥ kṛcchreśrítaḥ śáktīvanto gabhīrā́ḥ ǀ

citrásenā íṣubalā ámṛdhrāḥ satóvīrā urávo vrātasāhā́ḥ ǁ

Samhita Transcription Nonaccented

svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ ǀ

citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ǁ

Padapatha Devanagari Accented

स्वा॒दु॒ऽसं॒सदः॑ । पि॒तरः॑ । व॒यः॒ऽधाः । कृ॒च्छ्रे॒ऽश्रितः॑ । शक्ति॑ऽवन्तः । ग॒भी॒राः ।

चि॒त्रऽसे॑नाः । इषु॑ऽबलाः । अमृ॑ध्राः । स॒तःऽवी॑राः । उ॒रवः॑ । व्रा॒त॒ऽस॒हाः ॥

Padapatha Devanagari Nonaccented

स्वादुऽसंसदः । पितरः । वयःऽधाः । कृच्छ्रेऽश्रितः । शक्तिऽवन्तः । गभीराः ।

चित्रऽसेनाः । इषुऽबलाः । अमृध्राः । सतःऽवीराः । उरवः । व्रातऽसहाः ॥

Padapatha Transcription Accented

svādu-saṃsádaḥ ǀ pitáraḥ ǀ vayaḥ-dhā́ḥ ǀ kṛcchre-śrítaḥ ǀ śákti-vantaḥ ǀ gabhīrā́ḥ ǀ

citrá-senāḥ ǀ íṣu-balāḥ ǀ ámṛdhrāḥ ǀ satáḥ-vīrāḥ ǀ urávaḥ ǀ vrāta-sahā́ḥ ǁ

Padapatha Transcription Nonaccented

svādu-saṃsadaḥ ǀ pitaraḥ ǀ vayaḥ-dhāḥ ǀ kṛcchre-śritaḥ ǀ śakti-vantaḥ ǀ gabhīrāḥ ǀ

citra-senāḥ ǀ iṣu-balāḥ ǀ amṛdhrāḥ ǀ sataḥ-vīrāḥ ǀ uravaḥ ǀ vrāta-sahāḥ ǁ

06.075.10   (Mandala. Sukta. Rik)

5.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।

पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥

Samhita Devanagari Nonaccented

ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।

पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥

Samhita Transcription Accented

brā́hmaṇāsaḥ pítaraḥ sómyāsaḥ śivé no dyā́vāpṛthivī́ anehásā ǀ

pūṣā́ naḥ pātu duritā́dṛtāvṛdho rákṣā mā́kirno agháśaṃsa īśata ǁ

Samhita Transcription Nonaccented

brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā ǀ

pūṣā naḥ pātu duritādṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata ǁ

Padapatha Devanagari Accented

ब्राह्म॑णासः । पित॑रः । सोम्या॑सः । शि॒वे इति॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒ने॒हसा॑ ।

पू॒षा । नः॒ । पा॒तु॒ । दुः॒ऽइ॒तात् । ऋ॒त॒ऽवृ॒धः॒ । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

ब्राह्मणासः । पितरः । सोम्यासः । शिवे इति । नः । द्यावापृथिवी इति । अनेहसा ।

पूषा । नः । पातु । दुःऽइतात् । ऋतऽवृधः । रक्ष । माकिः । नः । अघऽशंसः । ईशत ॥

Padapatha Transcription Accented

brā́hmaṇāsaḥ ǀ pítaraḥ ǀ sómyāsaḥ ǀ śivé íti ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ anehásā ǀ

pūṣā́ ǀ naḥ ǀ pātu ǀ duḥ-itā́t ǀ ṛta-vṛdhaḥ ǀ rákṣa ǀ mā́kiḥ ǀ naḥ ǀ aghá-śaṃsaḥ ǀ īśata ǁ

Padapatha Transcription Nonaccented

brāhmaṇāsaḥ ǀ pitaraḥ ǀ somyāsaḥ ǀ śive iti ǀ naḥ ǀ dyāvāpṛthivī iti ǀ anehasā ǀ

pūṣā ǀ naḥ ǀ pātu ǀ duḥ-itāt ǀ ṛta-vṛdhaḥ ǀ rakṣa ǀ mākiḥ ǀ naḥ ǀ agha-śaṃsaḥ ǀ īśata ǁ

06.075.11   (Mandala. Sukta. Rik)

5.1.21.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दंतो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता ।

यत्रा॒ नरः॒ सं च॒ वि च॒ द्रवं॑ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥

Samhita Devanagari Nonaccented

सुपर्णं वस्ते मृगो अस्या दंतो गोभिः संनद्धा पतति प्रसूता ।

यत्रा नरः सं च वि च द्रवंति तत्रास्मभ्यमिषवः शर्म यंसन् ॥

Samhita Transcription Accented

suparṇám vaste mṛgó asyā dánto góbhiḥ sáṃnaddhā patati prásūtā ǀ

yátrā náraḥ sám ca ví ca drávanti tátrāsmábhyamíṣavaḥ śárma yaṃsan ǁ

Samhita Transcription Nonaccented

suparṇam vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā ǀ

yatrā naraḥ sam ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan ǁ

Padapatha Devanagari Accented

सु॒ऽप॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः॑ । गोभिः॑ । सम्ऽन॑द्धा । प॒त॒ति॒ । प्रऽसू॑ता ।

यत्र॑ । नरः॑ । सम् । च॒ । वि । च॒ । द्रव॑न्ति । तत्र॑ । अ॒स्मभ्य॑म् । इष॑वः । शर्म॑ । यं॒स॒न् ॥

Padapatha Devanagari Nonaccented

सुऽपर्णम् । वस्ते । मृगः । अस्याः । दन्तः । गोभिः । सम्ऽनद्धा । पतति । प्रऽसूता ।

यत्र । नरः । सम् । च । वि । च । द्रवन्ति । तत्र । अस्मभ्यम् । इषवः । शर्म । यंसन् ॥

Padapatha Transcription Accented

su-parṇám ǀ vaste ǀ mṛgáḥ ǀ asyāḥ ǀ dántaḥ ǀ góbhiḥ ǀ sám-naddhā ǀ patati ǀ prá-sūtā ǀ

yátra ǀ náraḥ ǀ sám ǀ ca ǀ ví ǀ ca ǀ drávanti ǀ tátra ǀ asmábhyam ǀ íṣavaḥ ǀ śárma ǀ yaṃsan ǁ

Padapatha Transcription Nonaccented

su-parṇam ǀ vaste ǀ mṛgaḥ ǀ asyāḥ ǀ dantaḥ ǀ gobhiḥ ǀ sam-naddhā ǀ patati ǀ pra-sūtā ǀ

yatra ǀ naraḥ ǀ sam ǀ ca ǀ vi ǀ ca ǀ dravanti ǀ tatra ǀ asmabhyam ǀ iṣavaḥ ǀ śarma ǀ yaṃsan ǁ

06.075.12   (Mandala. Sukta. Rik)

5.1.21.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।

सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥

Samhita Devanagari Nonaccented

ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः ।

सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥

Samhita Transcription Accented

ṛ́jīte pári vṛṅdhi nó’śmā bhavatu nastanū́ḥ ǀ

sómo ádhi bravītu nó’ditiḥ śárma yacchatu ǁ

Samhita Transcription Nonaccented

ṛjīte pari vṛṅdhi no’śmā bhavatu nastanūḥ ǀ

somo adhi bravītu no’ditiḥ śarma yacchatu ǁ

Padapatha Devanagari Accented

ऋजी॑ते । परि॑ । वृ॒ङ्धि॒ । नः॒ । अश्मा॑ । भ॒व॒तु॒ । नः॒ । त॒नूः ।

सोमः॑ । अधि॑ । ब्र॒वी॒तु॒ । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ॥

Padapatha Devanagari Nonaccented

ऋजीते । परि । वृङ्धि । नः । अश्मा । भवतु । नः । तनूः ।

सोमः । अधि । ब्रवीतु । नः । अदितिः । शर्म । यच्छतु ॥

Padapatha Transcription Accented

ṛ́jīte ǀ pári ǀ vṛṅdhi ǀ naḥ ǀ áśmā ǀ bhavatu ǀ naḥ ǀ tanū́ḥ ǀ

sómaḥ ǀ ádhi ǀ bravītu ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yacchatu ǁ

Padapatha Transcription Nonaccented

ṛjīte ǀ pari ǀ vṛṅdhi ǀ naḥ ǀ aśmā ǀ bhavatu ǀ naḥ ǀ tanūḥ ǀ

somaḥ ǀ adhi ǀ bravītu ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yacchatu ǁ

06.075.13   (Mandala. Sukta. Rik)

5.1.21.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जं॑घंति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते ।

अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥

Samhita Devanagari Nonaccented

आ जंघंति सान्वेषां जघनाँ उप जिघ्नते ।

अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु चोदय ॥

Samhita Transcription Accented

ā́ jaṅghanti sā́nveṣām jaghánām̐ úpa jighnate ǀ

áśvājani prácetasó’śvāntsamátsu codaya ǁ

Samhita Transcription Nonaccented

ā jaṅghanti sānveṣām jaghanām̐ upa jighnate ǀ

aśvājani pracetaso’śvāntsamatsu codaya ǁ

Padapatha Devanagari Accented

आ । ज॒ङ्घ॒न्ति॒ । सानु॑ । ए॒षा॒म् । ज॒घना॑न् । उप॑ । जि॒घ्न॒ते॒ ।

अश्व॑ऽअजनि । प्रऽचे॑तसः । अश्वा॑न् । स॒मत्ऽसु॑ । चो॒द॒य॒ ॥

Padapatha Devanagari Nonaccented

आ । जङ्घन्ति । सानु । एषाम् । जघनान् । उप । जिघ्नते ।

अश्वऽअजनि । प्रऽचेतसः । अश्वान् । समत्ऽसु । चोदय ॥

Padapatha Transcription Accented

ā́ ǀ jaṅghanti ǀ sā́nu ǀ eṣām ǀ jaghánān ǀ úpa ǀ jighnate ǀ

áśva-ajani ǀ prá-cetasaḥ ǀ áśvān ǀ samát-su ǀ codaya ǁ

Padapatha Transcription Nonaccented

ā ǀ jaṅghanti ǀ sānu ǀ eṣām ǀ jaghanān ǀ upa ǀ jighnate ǀ

aśva-ajani ǀ pra-cetasaḥ ǀ aśvān ǀ samat-su ǀ codaya ǁ

06.075.14   (Mandala. Sukta. Rik)

5.1.21.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।

ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥

Samhita Devanagari Nonaccented

अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।

हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥

Samhita Transcription Accented

áhiriva bhogáiḥ páryeti bāhúm jyā́yā hetím paribā́dhamānaḥ ǀ

hastaghnó víśvā vayúnāni vidvā́npúmānpúmāṃsam pári pātu viśvátaḥ ǁ

Samhita Transcription Nonaccented

ahiriva bhogaiḥ paryeti bāhum jyāyā hetim paribādhamānaḥ ǀ

hastaghno viśvā vayunāni vidvānpumānpumāṃsam pari pātu viśvataḥ ǁ

Padapatha Devanagari Accented

अहिः॑ऽइव । भो॒गैः । परि॑ । ए॒ति॒ । बा॒हुम् । ज्यायाः॑ । हे॒तिम् । प॒रि॒ऽबाध॑मानः ।

ह॒स्त॒ऽघ्नः । विश्वा॑ । व॒युना॑नि । वि॒द्वान् । पुमा॑न् । पुमां॑सम् । परि॑ । पा॒तु॒ । वि॒श्वतः॑ ॥

Padapatha Devanagari Nonaccented

अहिःऽइव । भोगैः । परि । एति । बाहुम् । ज्यायाः । हेतिम् । परिऽबाधमानः ।

हस्तऽघ्नः । विश्वा । वयुनानि । विद्वान् । पुमान् । पुमांसम् । परि । पातु । विश्वतः ॥

Padapatha Transcription Accented

áhiḥ-iva ǀ bhogáiḥ ǀ pári ǀ eti ǀ bāhúm ǀ jyā́yāḥ ǀ hetím ǀ pari-bā́dhamānaḥ ǀ

hasta-ghnáḥ ǀ víśvā ǀ vayúnāni ǀ vidvā́n ǀ púmān ǀ púmāṃsam ǀ pári ǀ pātu ǀ viśvátaḥ ǁ

Padapatha Transcription Nonaccented

ahiḥ-iva ǀ bhogaiḥ ǀ pari ǀ eti ǀ bāhum ǀ jyāyāḥ ǀ hetim ǀ pari-bādhamānaḥ ǀ

hasta-ghnaḥ ǀ viśvā ǀ vayunāni ǀ vidvān ǀ pumān ǀ pumāṃsam ǀ pari ǀ pātu ǀ viśvataḥ ǁ

06.075.15   (Mandala. Sukta. Rik)

5.1.21.05    (Ashtaka. Adhyaya. Varga. Rik)

06.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुखं॑ ।

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नमः॑ ॥

Samhita Devanagari Nonaccented

आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखं ।

इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥

Samhita Transcription Accented

ā́lāktā yā́ rúruśīrṣṇyátho yásyā áyo múkham ǀ

idám parjányaretasa íṣvai devyái bṛhánnámaḥ ǁ

Samhita Transcription Nonaccented

ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham ǀ

idam parjanyaretasa iṣvai devyai bṛhannamaḥ ǁ

Padapatha Devanagari Accented

आल॑ऽअक्ता । या । रुरु॑ऽशीर्ष्णी । अथो॒ इति॑ । यस्याः॑ । अयः॑ । मुख॑म् ।

इ॒दम् । प॒र्जन्य॑ऽरेतसे । इष्वै॑ । दे॒व्यै । बृ॒हत् । नमः॑ ॥

Padapatha Devanagari Nonaccented

आलऽअक्ता । या । रुरुऽशीर्ष्णी । अथो इति । यस्याः । अयः । मुखम् ।

इदम् । पर्जन्यऽरेतसे । इष्वै । देव्यै । बृहत् । नमः ॥

Padapatha Transcription Accented

ā́la-aktā ǀ yā́ ǀ rúru-śīrṣṇī ǀ átho íti ǀ yásyāḥ ǀ áyaḥ ǀ múkham ǀ

idám ǀ parjánya-retase ǀ íṣvai ǀ devyái ǀ bṛhát ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

āla-aktā ǀ yā ǀ ruru-śīrṣṇī ǀ atho iti ǀ yasyāḥ ǀ ayaḥ ǀ mukham ǀ

idam ǀ parjanya-retase ǀ iṣvai ǀ devyai ǀ bṛhat ǀ namaḥ ǁ

06.075.16   (Mandala. Sukta. Rik)

5.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

06.06.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।

गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥

Samhita Devanagari Nonaccented

अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।

गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥

Samhita Transcription Accented

ávasṛṣṭā párā pata śáravye bráhmasaṃśite ǀ

gácchāmítrānprá padyasva mā́mī́ṣām kám canócchiṣaḥ ǁ

Samhita Transcription Nonaccented

avasṛṣṭā parā pata śaravye brahmasaṃśite ǀ

gacchāmitrānpra padyasva māmīṣām kam canocchiṣaḥ ǁ

Padapatha Devanagari Accented

अव॑ऽसृष्टा । परा॑ । प॒त॒ । शर॑व्ये । ब्रह्म॑ऽसंशिते ।

गच्छ॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ । मा । अ॒मीषा॑म् । कम् । च॒न । उत् । शि॒षः॒ ॥

Padapatha Devanagari Nonaccented

अवऽसृष्टा । परा । पत । शरव्ये । ब्रह्मऽसंशिते ।

गच्छ । अमित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । चन । उत् । शिषः ॥

Padapatha Transcription Accented

áva-sṛṣṭā ǀ párā ǀ pata ǀ śáravye ǀ bráhma-saṃśite ǀ

gáccha ǀ amítrān ǀ prá ǀ padyasva ǀ mā́ ǀ amī́ṣām ǀ kám ǀ caná ǀ út ǀ śiṣaḥ ǁ

Padapatha Transcription Nonaccented

ava-sṛṣṭā ǀ parā ǀ pata ǀ śaravye ǀ brahma-saṃśite ǀ

gaccha ǀ amitrān ǀ pra ǀ padyasva ǀ mā ǀ amīṣām ǀ kam ǀ cana ǀ ut ǀ śiṣaḥ ǁ

06.075.17   (Mandala. Sukta. Rik)

5.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

06.06.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्र॑ बा॒णाः सं॒पतं॑ति कुमा॒रा वि॑शि॒खा इ॑व ।

तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥

Samhita Devanagari Nonaccented

यत्र बाणाः संपतंति कुमारा विशिखा इव ।

तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

Samhita Transcription Accented

yátra bāṇā́ḥ sampátanti kumārā́ viśikhā́ iva ǀ

tátrā no bráhmaṇaspátiráditiḥ śárma yacchatu viśvā́hā śárma yacchatu ǁ

Samhita Transcription Nonaccented

yatra bāṇāḥ sampatanti kumārā viśikhā iva ǀ

tatrā no brahmaṇaspatiraditiḥ śarma yacchatu viśvāhā śarma yacchatu ǁ

Padapatha Devanagari Accented

यत्र॑ । बा॒णाः । स॒म्ऽपत॑न्ति । कु॒मा॒राः । वि॒शि॒खाःऽइ॑व ।

तत्र॑ । नः॒ । ब्रह्म॑णः । पतिः॑ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । वि॒श्वाहा॑ । शर्म॑ । य॒च्छ॒तु॒ ॥

Padapatha Devanagari Nonaccented

यत्र । बाणाः । सम्ऽपतन्ति । कुमाराः । विशिखाःऽइव ।

तत्र । नः । ब्रह्मणः । पतिः । अदितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु ॥

Padapatha Transcription Accented

yátra ǀ bāṇā́ḥ ǀ sam-pátanti ǀ kumārā́ḥ ǀ viśikhā́ḥ-iva ǀ

tátra ǀ naḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǀ áditiḥ ǀ śárma ǀ yacchatu ǀ viśvā́hā ǀ śárma ǀ yacchatu ǁ

Padapatha Transcription Nonaccented

yatra ǀ bāṇāḥ ǀ sam-patanti ǀ kumārāḥ ǀ viśikhāḥ-iva ǀ

tatra ǀ naḥ ǀ brahmaṇaḥ ǀ patiḥ ǀ aditiḥ ǀ śarma ǀ yacchatu ǀ viśvāhā ǀ śarma ǀ yacchatu ǁ

06.075.18   (Mandala. Sukta. Rik)

5.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

06.06.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्तां ।

उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जयं॑तं॒ त्वानु॑ दे॒वा म॑दंतु ॥

Samhita Devanagari Nonaccented

मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्तां ।

उरोर्वरीयो वरुणस्ते कृणोतु जयंतं त्वानु देवा मदंतु ॥

Samhita Transcription Accented

mármāṇi te vármaṇā chādayāmi sómastvā rā́jāmṛ́tenā́nu vastām ǀ

urórvárīyo váruṇaste kṛṇotu jáyantam tvā́nu devā́ madantu ǁ

Samhita Transcription Nonaccented

marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām ǀ

urorvarīyo varuṇaste kṛṇotu jayantam tvānu devā madantu ǁ

Padapatha Devanagari Accented

मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोमः॑ । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् ।

उ॒रोः । वरी॑यः । वरु॑णः । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वाः । म॒द॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

मर्माणि । ते । वर्मणा । छादयामि । सोमः । त्वा । राजा । अमृतेन । अनु । वस्ताम् ।

उरोः । वरीयः । वरुणः । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवाः । मदन्तु ॥

Padapatha Transcription Accented

mármāṇi ǀ te ǀ vármaṇā ǀ chādayāmi ǀ sómaḥ ǀ tvā ǀ rā́jā ǀ amṛ́tena ǀ ánu ǀ vastām ǀ

uróḥ ǀ várīyaḥ ǀ váruṇaḥ ǀ te ǀ kṛṇotu ǀ jáyantam ǀ tvā ǀ ánu ǀ devā́ḥ ǀ madantu ǁ

Padapatha Transcription Nonaccented

marmāṇi ǀ te ǀ varmaṇā ǀ chādayāmi ǀ somaḥ ǀ tvā ǀ rājā ǀ amṛtena ǀ anu ǀ vastām ǀ

uroḥ ǀ varīyaḥ ǀ varuṇaḥ ǀ te ǀ kṛṇotu ǀ jayantam ǀ tvā ǀ anu ǀ devāḥ ǀ madantu ǁ

06.075.19   (Mandala. Sukta. Rik)

5.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

06.06.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति ।

दे॒वास्तं सर्वे॑ धूर्वंतु॒ ब्रह्म॒ वर्म॒ ममांत॑रं ॥

Samhita Devanagari Nonaccented

यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।

देवास्तं सर्वे धूर्वंतु ब्रह्म वर्म ममांतरं ॥

Samhita Transcription Accented

yó naḥ svó áraṇo yáśca níṣṭyo jíghāṃsati ǀ

devā́stám sárve dhūrvantu bráhma várma mámā́ntaram ǁ

Samhita Transcription Nonaccented

yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati ǀ

devāstam sarve dhūrvantu brahma varma mamāntaram ǁ

Padapatha Devanagari Accented

यः । नः॒ । स्वः । अर॑णः । यः । च॒ । निष्ट्यः॑ । जिघां॑सति ।

दे॒वाः । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥

Padapatha Devanagari Nonaccented

यः । नः । स्वः । अरणः । यः । च । निष्ट्यः । जिघांसति ।

देवाः । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ sváḥ ǀ áraṇaḥ ǀ yáḥ ǀ ca ǀ níṣṭyaḥ ǀ jíghāṃsati ǀ

devā́ḥ ǀ tám ǀ sárve ǀ dhūrvantu ǀ bráhma ǀ várma ǀ máma ǀ ántaram ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ svaḥ ǀ araṇaḥ ǀ yaḥ ǀ ca ǀ niṣṭyaḥ ǀ jighāṃsati ǀ

devāḥ ǀ tam ǀ sarve ǀ dhūrvantu ǀ brahma ǀ varma ǀ mama ǀ antaram ǁ