SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 1

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ekādaśākṣarapādaistripadāvirāḍgāyatrī (1-18); triṣṭup (19-25)

2nd set of styles: virāj (1-18); triṣṭubh (19-25)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.001.01   (Mandala. Sukta. Rik)

5.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयंत प्रश॒स्तं ।

दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युं ॥

Samhita Devanagari Nonaccented

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयंत प्रशस्तं ।

दूरेदृशं गृहपतिमथर्युं ॥

Samhita Transcription Accented

agním náro dī́dhitibhiraráṇyorhástacyutī janayanta praśastám ǀ

dūredṛ́śam gṛhápatimatharyúm ǁ

Samhita Transcription Nonaccented

agnim naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam ǀ

dūredṛśam gṛhapatimatharyum ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । नरः॑ । दीधि॑तिऽभिः । अ॒रण्योः॑ । हस्त॑ऽच्युती । ज॒न॒य॒न्त॒ । प्र॒ऽश॒स्तम् ।

दू॒रे॒ऽदृश॑म् । गृ॒हऽप॑तिम् । अ॒थ॒र्युम् ॥

Padapatha Devanagari Nonaccented

अग्निम् । नरः । दीधितिऽभिः । अरण्योः । हस्तऽच्युती । जनयन्त । प्रऽशस्तम् ।

दूरेऽदृशम् । गृहऽपतिम् । अथर्युम् ॥

Padapatha Transcription Accented

agním ǀ náraḥ ǀ dī́dhiti-bhiḥ ǀ aráṇyoḥ ǀ hásta-cyutī ǀ janayanta ǀ pra-śastám ǀ

dūre-dṛ́śam ǀ gṛhá-patim ǀ atharyúm ǁ

Padapatha Transcription Nonaccented

agnim ǀ naraḥ ǀ dīdhiti-bhiḥ ǀ araṇyoḥ ǀ hasta-cyutī ǀ janayanta ǀ pra-śastam ǀ

dūre-dṛśam ǀ gṛha-patim ǀ atharyum ǁ

07.001.02   (Mandala. Sukta. Rik)

5.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।

द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥

Samhita Devanagari Nonaccented

तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।

दक्षाय्यो यो दम आस नित्यः ॥

Samhita Transcription Accented

támagnímáste vásavo nyṛ́ṇvansupraticákṣamávase kútaścit ǀ

dakṣā́yyo yó dáma ā́sa nítyaḥ ǁ

Samhita Transcription Nonaccented

tamagnimaste vasavo nyṛṇvansupraticakṣamavase kutaścit ǀ

dakṣāyyo yo dama āsa nityaḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् ।

द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥

Padapatha Devanagari Nonaccented

तम् । अग्निम् । अस्ते । वसवः । नि । ऋण्वन् । सुऽप्रतिचक्षम् । अवसे । कुतः । चित् ।

दक्षाय्यः । यः । दमे । आस । नित्यः ॥

Padapatha Transcription Accented

tám ǀ agním ǀ áste ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ su-praticákṣam ǀ ávase ǀ kútaḥ ǀ cit ǀ

dakṣā́yyaḥ ǀ yáḥ ǀ dáme ǀ ā́sa ǀ nítyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ agnim ǀ aste ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ su-praticakṣam ǀ avase ǀ kutaḥ ǀ cit ǀ

dakṣāyyaḥ ǀ yaḥ ǀ dame ǀ āsa ǀ nityaḥ ǁ

07.001.03   (Mandala. Sukta. Rik)

5.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ ।

त्वां शश्वं॑त॒ उप॑ यंति॒ वाजाः॑ ॥

Samhita Devanagari Nonaccented

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।

त्वां शश्वंत उप यंति वाजाः ॥

Samhita Transcription Accented

préddho agne dīdihi puró nó’jasrayā sūrmyā́ yaviṣṭha ǀ

tvā́m śáśvanta úpa yanti vā́jāḥ ǁ

Samhita Transcription Nonaccented

preddho agne dīdihi puro no’jasrayā sūrmyā yaviṣṭha ǀ

tvām śaśvanta upa yanti vājāḥ ǁ

Padapatha Devanagari Accented

प्रऽइ॑द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या॑ । य॒वि॒ष्ठ॒ ।

त्वाम् । शश्व॑न्तः । उप॑ । य॒न्ति॒ । वाजाः॑ ॥

Padapatha Devanagari Nonaccented

प्रऽइद्धः । अग्ने । दीदिहि । पुरः । नः । अजस्रया । सूर्म्या । यविष्ठ ।

त्वाम् । शश्वन्तः । उप । यन्ति । वाजाः ॥

Padapatha Transcription Accented

prá-iddhaḥ ǀ agne ǀ dīdihi ǀ puráḥ ǀ naḥ ǀ ájasrayā ǀ sūrmyā́ ǀ yaviṣṭha ǀ

tvā́m ǀ śáśvantaḥ ǀ úpa ǀ yanti ǀ vā́jāḥ ǁ

Padapatha Transcription Nonaccented

pra-iddhaḥ ǀ agne ǀ dīdihi ǀ puraḥ ǀ naḥ ǀ ajasrayā ǀ sūrmyā ǀ yaviṣṭha ǀ

tvām ǀ śaśvantaḥ ǀ upa ǀ yanti ǀ vājāḥ ǁ

07.001.04   (Mandala. Sukta. Rik)

5.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचंत द्यु॒मंतः॑ ।

यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥

Samhita Devanagari Nonaccented

प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचंत द्युमंतः ।

यत्रा नरः समासते सुजाताः ॥

Samhita Transcription Accented

prá té agnáyo’gníbhyo váram níḥ suvī́rāsaḥ śośucanta dyumántaḥ ǀ

yátrā náraḥ samā́sate sujātā́ḥ ǁ

Samhita Transcription Nonaccented

pra te agnayo’gnibhyo varam niḥ suvīrāsaḥ śośucanta dyumantaḥ ǀ

yatrā naraḥ samāsate sujātāḥ ǁ

Padapatha Devanagari Accented

प्र । ते । अ॒ग्नयः॑ । अ॒ग्निऽभ्यः॑ । वर॑म् । निः । सु॒ऽवीरा॑सः । शो॒शु॒च॒न्त॒ । द्यु॒ऽमन्तः॑ ।

यत्र॑ । नरः॑ । स॒म्ऽआस॑ते । सु॒ऽजा॒ताः ॥

Padapatha Devanagari Nonaccented

प्र । ते । अग्नयः । अग्निऽभ्यः । वरम् । निः । सुऽवीरासः । शोशुचन्त । द्युऽमन्तः ।

यत्र । नरः । सम्ऽआसते । सुऽजाताः ॥

Padapatha Transcription Accented

prá ǀ té ǀ agnáyaḥ ǀ agní-bhyaḥ ǀ váram ǀ níḥ ǀ su-vī́rāsaḥ ǀ śośucanta ǀ dyu-mántaḥ ǀ

yátra ǀ náraḥ ǀ sam-ā́sate ǀ su-jātā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ agnayaḥ ǀ agni-bhyaḥ ǀ varam ǀ niḥ ǀ su-vīrāsaḥ ǀ śośucanta ǀ dyu-mantaḥ ǀ

yatra ǀ naraḥ ǀ sam-āsate ǀ su-jātāḥ ǁ

07.001.05   (Mandala. Sukta. Rik)

5.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तं ।

न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥

Samhita Devanagari Nonaccented

दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तं ।

न यं यावा तरति यातुमावान् ॥

Samhita Transcription Accented

dā́ no agne dhiyā́ rayím suvī́ram svapatyám sahasya praśastám ǀ

ná yám yā́vā tárati yātumā́vān ǁ

Samhita Transcription Nonaccented

dā no agne dhiyā rayim suvīram svapatyam sahasya praśastam ǀ

na yam yāvā tarati yātumāvān ǁ

Padapatha Devanagari Accented

दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । सु॒ऽअ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒ऽश॒स्तम् ।

न । यम् । यावा॑ । तर॑ति । या॒तु॒ऽमावा॑न् ॥

Padapatha Devanagari Nonaccented

दाः । नः । अग्ने । धिया । रयिम् । सुऽवीरम् । सुऽअपत्यम् । सहस्य । प्रऽशस्तम् ।

न । यम् । यावा । तरति । यातुऽमावान् ॥

Padapatha Transcription Accented

dā́ḥ ǀ naḥ ǀ agne ǀ dhiyā́ ǀ rayím ǀ su-vī́ram ǀ su-apatyám ǀ sahasya ǀ pra-śastám ǀ

ná ǀ yám ǀ yā́vā ǀ tárati ǀ yātu-mā́vān ǁ

Padapatha Transcription Nonaccented

dāḥ ǀ naḥ ǀ agne ǀ dhiyā ǀ rayim ǀ su-vīram ǀ su-apatyam ǀ sahasya ǀ pra-śastam ǀ

na ǀ yam ǀ yāvā ǀ tarati ǀ yātu-māvān ǁ

07.001.06   (Mandala. Sukta. Rik)

5.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ ।

उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥

Samhita Devanagari Nonaccented

उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।

उप स्वैनमरमतिर्वसूयुः ॥

Samhita Transcription Accented

úpa yáméti yuvatíḥ sudákṣam doṣā́ vástorhavíṣmatī ghṛtā́cī ǀ

úpa sváinamarámatirvasūyúḥ ǁ

Samhita Transcription Nonaccented

upa yameti yuvatiḥ sudakṣam doṣā vastorhaviṣmatī ghṛtācī ǀ

upa svainamaramatirvasūyuḥ ǁ

Padapatha Devanagari Accented

उप॑ । यम् । एति॑ । यु॒व॒तिः । सु॒ऽदक्ष॑म् । दो॒षा । वस्तोः॑ । ह॒विष्म॑ती । घृ॒ताची॑ ।

उप॑ । स्वा । ए॒न॒म् । अ॒रम॑तिः । व॒सु॒ऽयुः ॥

Padapatha Devanagari Nonaccented

उप । यम् । एति । युवतिः । सुऽदक्षम् । दोषा । वस्तोः । हविष्मती । घृताची ।

उप । स्वा । एनम् । अरमतिः । वसुऽयुः ॥

Padapatha Transcription Accented

úpa ǀ yám ǀ éti ǀ yuvatíḥ ǀ su-dákṣam ǀ doṣā́ ǀ vástoḥ ǀ havíṣmatī ǀ ghṛtā́cī ǀ

úpa ǀ svā́ ǀ enam ǀ arámatiḥ ǀ vasu-yúḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ yam ǀ eti ǀ yuvatiḥ ǀ su-dakṣam ǀ doṣā ǀ vastoḥ ǀ haviṣmatī ǀ ghṛtācī ǀ

upa ǀ svā ǀ enam ǀ aramatiḥ ǀ vasu-yuḥ ǁ

07.001.07   (Mandala. Sukta. Rik)

5.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थं ।

प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वां ॥

Samhita Devanagari Nonaccented

विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथं ।

प्र निस्वरं चातयस्वामीवां ॥

Samhita Transcription Accented

víśvā agné’pa dahā́rātīryébhistápobhirádaho járūtham ǀ

prá nisvarám cātayasvā́mīvām ǁ

Samhita Transcription Nonaccented

viśvā agne’pa dahārātīryebhistapobhiradaho jarūtham ǀ

pra nisvaram cātayasvāmīvām ǁ

Padapatha Devanagari Accented

विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् ।

प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥

Padapatha Devanagari Nonaccented

विश्वाः । अग्ने । अप । दह । अरातीः । येभिः । तपःऽभिः । अदहः । जरूथम् ।

प्र । निऽस्वरम् । चातयस्व । अमीवाम् ॥

Padapatha Transcription Accented

víśvāḥ ǀ agne ǀ ápa ǀ daha ǀ árātīḥ ǀ yébhiḥ ǀ tápaḥ-bhiḥ ǀ ádahaḥ ǀ járūtham ǀ

prá ǀ ni-svarám ǀ cātayasva ǀ ámīvām ǁ

Padapatha Transcription Nonaccented

viśvāḥ ǀ agne ǀ apa ǀ daha ǀ arātīḥ ǀ yebhiḥ ǀ tapaḥ-bhiḥ ǀ adahaḥ ǀ jarūtham ǀ

pra ǀ ni-svaram ǀ cātayasva ǀ amīvām ǁ

07.001.08   (Mandala. Sukta. Rik)

5.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क ।

उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥

Samhita Devanagari Nonaccented

आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।

उतो न एभिः स्तवथैरिह स्याः ॥

Samhita Transcription Accented

ā́ yáste agna idhaté ánīkam vásiṣṭha śúkra dī́divaḥ pā́vaka ǀ

utó na ebhíḥ staváthairihá syāḥ ǁ

Samhita Transcription Nonaccented

ā yaste agna idhate anīkam vasiṣṭha śukra dīdivaḥ pāvaka ǀ

uto na ebhiḥ stavathairiha syāḥ ǁ

Padapatha Devanagari Accented

आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क ।

उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । ते । अग्ने । इधते । अनीकम् । वसिष्ठ । शुक्र । दीदिऽवः । पावक ।

उतो इति । नः । एभिः । स्तवथैः । इह । स्याः ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ te ǀ agne ǀ idhaté ǀ ánīkam ǀ vásiṣṭha ǀ śúkra ǀ dī́di-vaḥ ǀ pā́vaka ǀ

utó íti ǀ naḥ ǀ ebhíḥ ǀ staváthaiḥ ǀ ihá ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ te ǀ agne ǀ idhate ǀ anīkam ǀ vasiṣṭha ǀ śukra ǀ dīdi-vaḥ ǀ pāvaka ǀ

uto iti ǀ naḥ ǀ ebhiḥ ǀ stavathaiḥ ǀ iha ǀ syāḥ ǁ

07.001.09   (Mandala. Sukta. Rik)

5.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा ।

उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥

Samhita Devanagari Nonaccented

वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।

उतो न एभिः सुमना इह स्याः ॥

Samhita Transcription Accented

ví yé te agne bhejiré ánīkam mártā náraḥ pítryāsaḥ purutrā́ ǀ

utó na ebhíḥ sumánā ihá syāḥ ǁ

Samhita Transcription Nonaccented

vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā ǀ

uto na ebhiḥ sumanā iha syāḥ ǁ

Padapatha Devanagari Accented

वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा ।

उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥

Padapatha Devanagari Nonaccented

वि । ये । ते । अग्ने । भेजिरे । अनीकम् । मर्ताः । नरः । पित्र्यासः । पुरुऽत्रा ।

उतो इति । नः । एभिः । सुऽमनाः । इह । स्याः ॥

Padapatha Transcription Accented

ví ǀ yé ǀ te ǀ agne ǀ bhejiré ǀ ánīkam ǀ mártāḥ ǀ náraḥ ǀ pítryāsaḥ ǀ puru-trā́ ǀ

utó íti ǀ naḥ ǀ ebhíḥ ǀ su-mánāḥ ǀ ihá ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ ye ǀ te ǀ agne ǀ bhejire ǀ anīkam ǀ martāḥ ǀ naraḥ ǀ pitryāsaḥ ǀ puru-trā ǀ

uto iti ǀ naḥ ǀ ebhiḥ ǀ su-manāḥ ǀ iha ǀ syāḥ ǁ

07.001.10   (Mandala. Sukta. Rik)

5.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि सं॑तु मा॒याः ।

ये मे॒ धियं॑ प॒नयं॑त प्रश॒स्तां ॥

Samhita Devanagari Nonaccented

इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि संतु मायाः ।

ये मे धियं पनयंत प्रशस्तां ॥

Samhita Transcription Accented

imé náro vṛtrahátyeṣu śū́rā víśvā ádevīrabhí santu māyā́ḥ ǀ

yé me dhíyam panáyanta praśastā́m ǁ

Samhita Transcription Nonaccented

ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ ǀ

ye me dhiyam panayanta praśastām ǁ

Padapatha Devanagari Accented

इ॒मे । नरः॑ । वृ॒त्र॒ऽहत्ये॑षु । शूराः॑ । विश्वाः॑ । अदे॑वीः । अ॒भि । स॒न्तु॒ । मा॒याः ।

ये । मे॒ । धिय॑म् । प॒नय॑न्त । प्र॒ऽश॒स्ताम् ॥

Padapatha Devanagari Nonaccented

इमे । नरः । वृत्रऽहत्येषु । शूराः । विश्वाः । अदेवीः । अभि । सन्तु । मायाः ।

ये । मे । धियम् । पनयन्त । प्रऽशस्ताम् ॥

Padapatha Transcription Accented

imé ǀ náraḥ ǀ vṛtra-hátyeṣu ǀ śū́rāḥ ǀ víśvāḥ ǀ ádevīḥ ǀ abhí ǀ santu ǀ māyā́ḥ ǀ

yé ǀ me ǀ dhíyam ǀ panáyanta ǀ pra-śastā́m ǁ

Padapatha Transcription Nonaccented

ime ǀ naraḥ ǀ vṛtra-hatyeṣu ǀ śūrāḥ ǀ viśvāḥ ǀ adevīḥ ǀ abhi ǀ santu ǀ māyāḥ ǀ

ye ǀ me ǀ dhiyam ǀ panayanta ǀ pra-śastām ǁ

07.001.11   (Mandala. Sukta. Rik)

5.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा ।

प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥

Samhita Devanagari Nonaccented

मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।

प्रजावतीषु दुर्यासु दुर्य ॥

Samhita Transcription Accented

mā́ śū́ne agne ní ṣadāma nṛṇā́m mā́śéṣaso’vī́ratā pári tvā ǀ

prajā́vatīṣu dúryāsu durya ǁ

Samhita Transcription Nonaccented

mā śūne agne ni ṣadāma nṛṇām māśeṣaso’vīratā pari tvā ǀ

prajāvatīṣu duryāsu durya ǁ

Padapatha Devanagari Accented

मा । शूने॑ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष॑सः । अ॒वीर॑ता । परि॑ । त्वा॒ ।

प्र॒जाऽव॑तीषु । दुर्या॑सु । दु॒र्य॒ ॥

Padapatha Devanagari Nonaccented

मा । शूने । अग्ने । नि । सदाम । नृणाम् । मा । अशेषसः । अवीरता । परि । त्वा ।

प्रजाऽवतीषु । दुर्यासु । दुर्य ॥

Padapatha Transcription Accented

mā́ ǀ śū́ne ǀ agne ǀ ní ǀ sadāma ǀ nṛṇā́m ǀ mā́ ǀ aśéṣasaḥ ǀ avī́ratā ǀ pári ǀ tvā ǀ

prajā́-vatīṣu ǀ dúryāsu ǀ durya ǁ

Padapatha Transcription Nonaccented

mā ǀ śūne ǀ agne ǀ ni ǀ sadāma ǀ nṛṇām ǀ mā ǀ aśeṣasaḥ ǀ avīratā ǀ pari ǀ tvā ǀ

prajā-vatīṣu ǀ duryāsu ǀ durya ǁ

07.001.12   (Mandala. Sukta. Rik)

5.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जावं॑तं स्वप॒त्यं क्षयं॑ नः ।

स्वज॑न्मना॒ शेष॑सा वावृधा॒नं ॥

Samhita Devanagari Nonaccented

यमश्वी नित्यमुपयाति यज्ञं प्रजावंतं स्वपत्यं क्षयं नः ।

स्वजन्मना शेषसा वावृधानं ॥

Samhita Transcription Accented

yámaśvī́ nítyamupayā́ti yajñám prajā́vantam svapatyám kṣáyam naḥ ǀ

svájanmanā śéṣasā vāvṛdhānám ǁ

Samhita Transcription Nonaccented

yamaśvī nityamupayāti yajñam prajāvantam svapatyam kṣayam naḥ ǀ

svajanmanā śeṣasā vāvṛdhānam ǁ

Padapatha Devanagari Accented

यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ ।

स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥

Padapatha Devanagari Nonaccented

यम् । अश्वी । नित्यम् । उपऽयाति । यज्ञम् । प्रजाऽवन्तम् । सुऽअपत्यम् । क्षयम् । नः ।

स्वऽजन्मना । शेषसा । ववृधानम् ॥

Padapatha Transcription Accented

yám ǀ aśvī́ ǀ nítyam ǀ upa-yā́ti ǀ yajñám ǀ prajā́-vantam ǀ su-apatyám ǀ kṣáyam ǀ naḥ ǀ

svá-janmanā ǀ śéṣasā ǀ vavṛdhānám ǁ

Padapatha Transcription Nonaccented

yam ǀ aśvī ǀ nityam ǀ upa-yāti ǀ yajñam ǀ prajā-vantam ǀ su-apatyam ǀ kṣayam ǀ naḥ ǀ

sva-janmanā ǀ śeṣasā ǀ vavṛdhānam ǁ

07.001.13   (Mandala. Sukta. Rik)

5.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः ।

त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्यां॑ ॥

Samhita Devanagari Nonaccented

पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।

त्वा युजा पृतनायूँरभि ष्यां ॥

Samhita Transcription Accented

pāhí no agne rakṣáso ájuṣṭātpāhí dhūrtéráraruṣo aghāyóḥ ǀ

tvā́ yujā́ pṛtanāyū́m̐rabhí ṣyām ǁ

Samhita Transcription Nonaccented

pāhi no agne rakṣaso ajuṣṭātpāhi dhūrterararuṣo aghāyoḥ ǀ

tvā yujā pṛtanāyūm̐rabhi ṣyām ǁ

Padapatha Devanagari Accented

पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । अजु॑ष्टात् । पा॒हि । धू॒र्तेः । अर॑रुषः । अ॒घ॒ऽयोः ।

त्वा । यु॒जा । पृ॒त॒ना॒ऽयून् । अ॒भि । स्या॒म् ॥

Padapatha Devanagari Nonaccented

पाहि । नः । अग्ने । रक्षसः । अजुष्टात् । पाहि । धूर्तेः । अररुषः । अघऽयोः ।

त्वा । युजा । पृतनाऽयून् । अभि । स्याम् ॥

Padapatha Transcription Accented

pāhí ǀ naḥ ǀ agne ǀ rakṣásaḥ ǀ ájuṣṭāt ǀ pāhí ǀ dhūrtéḥ ǀ áraruṣaḥ ǀ agha-yóḥ ǀ

tvā́ ǀ yujā́ ǀ pṛtanā-yū́n ǀ abhí ǀ syām ǁ

Padapatha Transcription Nonaccented

pāhi ǀ naḥ ǀ agne ǀ rakṣasaḥ ǀ ajuṣṭāt ǀ pāhi ǀ dhūrteḥ ǀ araruṣaḥ ǀ agha-yoḥ ǀ

tvā ǀ yujā ǀ pṛtanā-yūn ǀ abhi ǀ syām ǁ

07.001.14   (Mandala. Sukta. Rik)

5.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।

स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥

Samhita Devanagari Nonaccented

सेदग्निरग्नीँरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।

सहस्रपाथा अक्षरा समेति ॥

Samhita Transcription Accented

sédagníragnī́m̐rátyastvanyā́nyátra vājī́ tánayo vīḷúpāṇiḥ ǀ

sahásrapāthā akṣárā saméti ǁ

Samhita Transcription Nonaccented

sedagniragnīm̐ratyastvanyānyatra vājī tanayo vīḷupāṇiḥ ǀ

sahasrapāthā akṣarā sameti ǁ

Padapatha Devanagari Accented

सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः ।

स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥

Padapatha Devanagari Nonaccented

सः । इत् । अग्निः । अग्नीन् । अति । अस्तु । अन्यान् । यत्र । वाजी । तनयः । वीळुऽपाणिः ।

सहस्रऽपाथाः । अक्षरा । सम्ऽएति ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ agníḥ ǀ agnī́n ǀ áti ǀ astu ǀ anyā́n ǀ yátra ǀ vājī́ ǀ tánayaḥ ǀ vīḷú-pāṇiḥ ǀ

sahásra-pāthāḥ ǀ akṣárā ǀ sam-éti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ agniḥ ǀ agnīn ǀ ati ǀ astu ǀ anyān ǀ yatra ǀ vājī ǀ tanayaḥ ǀ vīḷu-pāṇiḥ ǀ

sahasra-pāthāḥ ǀ akṣarā ǀ sam-eti ǁ

07.001.15   (Mandala. Sukta. Rik)

5.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् ।

सु॒जा॒तासः॒ परि॑ चरंति वी॒राः ॥

Samhita Devanagari Nonaccented

सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।

सुजातासः परि चरंति वीराः ॥

Samhita Transcription Accented

sédagníryó vanuṣyató nipā́ti sameddhā́ramáṃhasa uruṣyā́t ǀ

sujātā́saḥ pári caranti vīrā́ḥ ǁ

Samhita Transcription Nonaccented

sedagniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt ǀ

sujātāsaḥ pari caranti vīrāḥ ǁ

Padapatha Devanagari Accented

सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् ।

सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥

Padapatha Devanagari Nonaccented

सः । इत् । अग्निः । यः । वनुष्यतः । निऽपाति । सम्ऽएद्धारम् । अंहसः । उरुष्यात् ।

सुऽजातासः । परि । चरन्ति । वीराः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ agníḥ ǀ yáḥ ǀ vanuṣyatáḥ ǀ ni-pā́ti ǀ sam-eddhā́ram ǀ áṃhasaḥ ǀ uruṣyā́t ǀ

su-jātā́saḥ ǀ pári ǀ caranti ǀ vīrā́ḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ agniḥ ǀ yaḥ ǀ vanuṣyataḥ ǀ ni-pāti ǀ sam-eddhāram ǀ aṃhasaḥ ǀ uruṣyāt ǀ

su-jātāsaḥ ǀ pari ǀ caranti ǀ vīrāḥ ǁ

07.001.16   (Mandala. Sukta. Rik)

5.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदिं॒धे ह॒विष्मा॑न् ।

परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥

Samhita Devanagari Nonaccented

अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिंधे हविष्मान् ।

परि यमेत्यध्वरेषु होता ॥

Samhita Transcription Accented

ayám só agnírā́hutaḥ purutrā́ yámī́śānaḥ sámídindhé havíṣmān ǀ

pári yámétyadhvaréṣu hótā ǁ

Samhita Transcription Nonaccented

ayam so agnirāhutaḥ purutrā yamīśānaḥ samidindhe haviṣmān ǀ

pari yametyadhvareṣu hotā ǁ

Padapatha Devanagari Accented

अ॒यम् । सः । अ॒ग्निः । आऽहु॑तः । पु॒रु॒ऽत्रा । यम् । ईशा॑नः । सम् । इत् । इ॒न्धे । ह॒विष्मा॑न् ।

परि॑ । यम् । एति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥

Padapatha Devanagari Nonaccented

अयम् । सः । अग्निः । आऽहुतः । पुरुऽत्रा । यम् । ईशानः । सम् । इत् । इन्धे । हविष्मान् ।

परि । यम् । एति । अध्वरेषु । होता ॥

Padapatha Transcription Accented

ayám ǀ sáḥ ǀ agníḥ ǀ ā́-hutaḥ ǀ puru-trā́ ǀ yám ǀ ī́śānaḥ ǀ sám ǀ ít ǀ indhé ǀ havíṣmān ǀ

pári ǀ yám ǀ éti ǀ adhvaréṣu ǀ hótā ǁ

Padapatha Transcription Nonaccented

ayam ǀ saḥ ǀ agniḥ ǀ ā-hutaḥ ǀ puru-trā ǀ yam ǀ īśānaḥ ǀ sam ǀ it ǀ indhe ǀ haviṣmān ǀ

pari ǀ yam ǀ eti ǀ adhvareṣu ǀ hotā ǁ

07.001.17   (Mandala. Sukta. Rik)

5.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ ।

उ॒भा कृ॒ण्वंतो॑ वह॒तू मि॒येधे॑ ॥

Samhita Devanagari Nonaccented

त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।

उभा कृण्वंतो वहतू मियेधे ॥

Samhita Transcription Accented

tvé agna āhávanāni bhū́rīśānā́sa ā́ juhuyāma nítyā ǀ

ubhā́ kṛṇvánto vahatū́ miyédhe ǁ

Samhita Transcription Nonaccented

tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā ǀ

ubhā kṛṇvanto vahatū miyedhe ǁ

Padapatha Devanagari Accented

त्वे इति॑ । अ॒ग्ने॒ । आ॒ऽहव॑नानि । भूरि॑ । ई॒शा॒नासः॑ । आ । जु॒हु॒या॒म॒ । नित्या॑ ।

उ॒भा । कृ॒ण्वन्तः॑ । व॒ह॒तू इति॑ । मि॒येधे॑ ॥

Padapatha Devanagari Nonaccented

त्वे इति । अग्ने । आऽहवनानि । भूरि । ईशानासः । आ । जुहुयाम । नित्या ।

उभा । कृण्वन्तः । वहतू इति । मियेधे ॥

Padapatha Transcription Accented

tvé íti ǀ agne ǀ ā-hávanāni ǀ bhū́ri ǀ īśānā́saḥ ǀ ā́ ǀ juhuyāma ǀ nítyā ǀ

ubhā́ ǀ kṛṇvántaḥ ǀ vahatū́ íti ǀ miyédhe ǁ

Padapatha Transcription Nonaccented

tve iti ǀ agne ǀ ā-havanāni ǀ bhūri ǀ īśānāsaḥ ǀ ā ǀ juhuyāma ǀ nityā ǀ

ubhā ǀ kṛṇvantaḥ ǀ vahatū iti ǀ miyedhe ǁ

07.001.18   (Mandala. Sukta. Rik)

5.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।

प्रति॑ न ईं सुर॒भीणि॑ व्यंतु ॥

Samhita Devanagari Nonaccented

इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।

प्रति न ईं सुरभीणि व्यंतु ॥

Samhita Transcription Accented

imó agne vītátamāni havyā́jasro vakṣi devátātimáccha ǀ

práti na īm surabhī́ṇi vyantu ǁ

Samhita Transcription Nonaccented

imo agne vītatamāni havyājasro vakṣi devatātimaccha ǀ

prati na īm surabhīṇi vyantu ǁ

Padapatha Devanagari Accented

इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । अच्छ॑ ।

प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

इमो इति । अग्ने । वीतऽतमानि । हव्या । अजस्रः । वक्षि । देवऽतातिम् । अच्छ ।

प्रति । नः । ईम् । सुरभीणि । व्यन्तु ॥

Padapatha Transcription Accented

imó íti ǀ agne ǀ vītá-tamāni ǀ havyā́ ǀ ájasraḥ ǀ vakṣi ǀ devá-tātim ǀ áccha ǀ

práti ǀ naḥ ǀ īm ǀ surabhī́ṇi ǀ vyantu ǁ

Padapatha Transcription Nonaccented

imo iti ǀ agne ǀ vīta-tamāni ǀ havyā ǀ ajasraḥ ǀ vakṣi ǀ deva-tātim ǀ accha ǀ

prati ǀ naḥ ǀ īm ǀ surabhīṇi ǀ vyantu ǁ

07.001.19   (Mandala. Sukta. Rik)

5.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै ।

मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥

Samhita Devanagari Nonaccented

मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।

मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥

Samhita Transcription Accented

mā́ no agne’vī́rate párā dā durvā́sasé’mataye mā́ no asyái ǀ

mā́ naḥ kṣudhé mā́ rakṣása ṛtāvo mā́ no dáme mā́ vána ā́ juhūrthāḥ ǁ

Samhita Transcription Nonaccented

mā no agne’vīrate parā dā durvāsase’mataye mā no asyai ǀ

mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । अ॒ग्ने॒ । अ॒वीर॑ते । परा॑ । दाः॒ । दुः॒ऽवास॑से । अम॑तये । मा । नः॒ । अ॒स्यै ।

मा । नः॒ । क्षु॒धे । मा । र॒क्षसे॑ । ऋ॒त॒ऽवः॒ । मा । नः॒ । दमे॑ । मा । वने॑ । आ । जु॒हू॒र्थाः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अग्ने । अवीरते । परा । दाः । दुःऽवाससे । अमतये । मा । नः । अस्यै ।

मा । नः । क्षुधे । मा । रक्षसे । ऋतऽवः । मा । नः । दमे । मा । वने । आ । जुहूर्थाः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ agne ǀ avī́rate ǀ párā ǀ dāḥ ǀ duḥ-vā́sase ǀ ámataye ǀ mā́ ǀ naḥ ǀ asyái ǀ

mā́ ǀ naḥ ǀ kṣudhé ǀ mā́ ǀ rakṣáse ǀ ṛta-vaḥ ǀ mā́ ǀ naḥ ǀ dáme ǀ mā́ ǀ váne ǀ ā́ ǀ juhūrthāḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ agne ǀ avīrate ǀ parā ǀ dāḥ ǀ duḥ-vāsase ǀ amataye ǀ mā ǀ naḥ ǀ asyai ǀ

mā ǀ naḥ ǀ kṣudhe ǀ mā ǀ rakṣase ǀ ṛta-vaḥ ǀ mā ǀ naḥ ǀ dame ǀ mā ǀ vane ǀ ā ǀ juhūrthāḥ ǁ

07.001.20   (Mandala. Sukta. Rik)

5.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।

रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।

रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ me bráhmāṇyagna úcchaśādhi tvám deva maghávadbhyaḥ suṣūdaḥ ǀ

rātáu syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū me brahmāṇyagna ucchaśādhi tvam deva maghavadbhyaḥ suṣūdaḥ ǀ

rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।

रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।

रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ me ǀ bráhmāṇi ǀ agne ǀ út ǀ śaśādhi ǀ tvám ǀ deva ǀ maghávat-bhyaḥ ǀ susūdaḥ ǀ

rātáu ǀ syāma ǀ ubháyāsaḥ ǀ ā́ ǀ te ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ brahmāṇi ǀ agne ǀ ut ǀ śaśādhi ǀ tvam ǀ deva ǀ maghavat-bhyaḥ ǀ susūdaḥ ǀ

rātau ǀ syāma ǀ ubhayāsaḥ ǀ ā ǀ te ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

07.001.21   (Mandala. Sukta. Rik)

5.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।

मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥

Samhita Devanagari Nonaccented

त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।

मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥

Samhita Transcription Accented

tvámagne suhávo raṇvásaṃdṛksudītī́ sūno sahaso didīhi ǀ

mā́ tvé sácā tánaye nítya ā́ dhaṅmā́ vīró asmánnáryo ví dāsīt ǁ

Samhita Transcription Nonaccented

tvamagne suhavo raṇvasaṃdṛksudītī sūno sahaso didīhi ǀ

mā tve sacā tanaye nitya ā dhaṅmā vīro asmannaryo vi dāsīt ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।

मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । सुऽहवः । रण्वऽसन्दृक् । सुऽदीती । सूनो इति । सहसः । दिदीहि ।

मा । त्वे इति । सचा । तनये । नित्ये । आ । धक् । मा । वीरः । अस्मत् । नर्यः । वि । दासीत् ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ su-hávaḥ ǀ raṇvá-sandṛk ǀ su-dītī́ ǀ sūno íti ǀ sahasaḥ ǀ didīhi ǀ

mā́ ǀ tvé íti ǀ sácā ǀ tánaye ǀ nítye ǀ ā́ ǀ dhak ǀ mā́ ǀ vīráḥ ǀ asmát ǀ náryaḥ ǀ ví ǀ dāsīt ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ su-havaḥ ǀ raṇva-sandṛk ǀ su-dītī ǀ sūno iti ǀ sahasaḥ ǀ didīhi ǀ

mā ǀ tve iti ǀ sacā ǀ tanaye ǀ nitye ǀ ā ǀ dhak ǀ mā ǀ vīraḥ ǀ asmat ǀ naryaḥ ǀ vi ǀ dāsīt ǁ

07.001.22   (Mandala. Sukta. Rik)

5.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः ।

मा ते॑ अ॒स्मांदु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशंत ॥

Samhita Devanagari Nonaccented

मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।

मा ते अस्मांदुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशंत ॥

Samhita Transcription Accented

mā́ no agne durbhṛtáye sácaiṣú devéddheṣvagníṣu prá vocaḥ ǀ

mā́ te asmā́ndurmatáyo bhṛmā́cciddevásya sūno sahaso naśanta ǁ

Samhita Transcription Nonaccented

mā no agne durbhṛtaye sacaiṣu deveddheṣvagniṣu pra vocaḥ ǀ

mā te asmāndurmatayo bhṛmācciddevasya sūno sahaso naśanta ǁ

Padapatha Devanagari Accented

मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ ।

मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अग्ने । दुःऽभृतये । सचा । एषु । देवऽइद्धेषु । अग्निषु । प्र । वोचः ।

मा । ते । अस्मान् । दुःऽमतयः । भृमात् । चित् । देवस्य । सूनो इति । सहसः । नशन्त ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ agne ǀ duḥ-bhṛtáye ǀ sácā ǀ eṣú ǀ devá-iddheṣu ǀ agníṣu ǀ prá ǀ vocaḥ ǀ

mā́ ǀ te ǀ asmā́n ǀ duḥ-matáyaḥ ǀ bhṛmā́t ǀ cit ǀ devásya ǀ sūno íti ǀ sahasaḥ ǀ naśanta ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ agne ǀ duḥ-bhṛtaye ǀ sacā ǀ eṣu ǀ deva-iddheṣu ǀ agniṣu ǀ pra ǀ vocaḥ ǀ

mā ǀ te ǀ asmān ǀ duḥ-matayaḥ ǀ bhṛmāt ǀ cit ǀ devasya ǀ sūno iti ǀ sahasaḥ ǀ naśanta ǁ

07.001.23   (Mandala. Sukta. Rik)

5.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यं ।

स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥

Samhita Devanagari Nonaccented

स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यं ।

स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥

Samhita Transcription Accented

sá márto agne svanīka revā́námartye yá ājuhóti havyám ǀ

sá devátā vasuvánim dadhāti yám sūrírarthī́ pṛcchámāna éti ǁ

Samhita Transcription Nonaccented

sa marto agne svanīka revānamartye ya ājuhoti havyam ǀ

sa devatā vasuvanim dadhāti yam sūrirarthī pṛcchamāna eti ǁ

Padapatha Devanagari Accented

सः । मर्तः॑ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । रे॒वान् । अम॑र्त्ये । यः । आ॒ऽजु॒होति॑ । ह॒व्यम् ।

सः । दे॒वता॑ । व॒सु॒ऽवनि॑म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा॑नः । एति॑ ॥

Padapatha Devanagari Nonaccented

सः । मर्तः । अग्ने । सुऽअनीक । रेवान् । अमर्त्ये । यः । आऽजुहोति । हव्यम् ।

सः । देवता । वसुऽवनिम् । दधाति । यम् । सूरिः । अर्थी । पृच्छमानः । एति ॥

Padapatha Transcription Accented

sáḥ ǀ mártaḥ ǀ agne ǀ su-anīka ǀ revā́n ǀ ámartye ǀ yáḥ ǀ ā-juhóti ǀ havyám ǀ

sáḥ ǀ devátā ǀ vasu-vánim ǀ dadhāti ǀ yám ǀ sūríḥ ǀ arthī́ ǀ pṛcchámānaḥ ǀ éti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ martaḥ ǀ agne ǀ su-anīka ǀ revān ǀ amartye ǀ yaḥ ǀ ā-juhoti ǀ havyam ǀ

saḥ ǀ devatā ǀ vasu-vanim ǀ dadhāti ǀ yam ǀ sūriḥ ǀ arthī ǀ pṛcchamānaḥ ǀ eti ǁ

07.001.24   (Mandala. Sukta. Rik)

5.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हंतं॑ ।

येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहंतं ।

येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥

Samhita Transcription Accented

mahó no agne suvitásya vidvā́nrayím sūríbhya ā́ vahā bṛhántam ǀ

yéna vayám sahasāvanmádemā́vikṣitāsa ā́yuṣā suvī́rāḥ ǁ

Samhita Transcription Nonaccented

maho no agne suvitasya vidvānrayim sūribhya ā vahā bṛhantam ǀ

yena vayam sahasāvanmademāvikṣitāsa āyuṣā suvīrāḥ ǁ

Padapatha Devanagari Accented

म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।

येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

महः । नः । अग्ने । सुवितस्य । विद्वान् । रयिम् । सूरिऽभ्यः । आ । वह । बृहन्तम् ।

येन । वयम् । सहसाऽवन् । मदेम । अविऽक्षितासः । आयुषा । सुऽवीराः ॥

Padapatha Transcription Accented

maháḥ ǀ naḥ ǀ agne ǀ suvitásya ǀ vidvā́n ǀ rayím ǀ sūrí-bhyaḥ ǀ ā́ ǀ vaha ǀ bṛhántam ǀ

yéna ǀ vayám ǀ sahasā-van ǀ mádema ǀ ávi-kṣitāsaḥ ǀ ā́yuṣā ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ naḥ ǀ agne ǀ suvitasya ǀ vidvān ǀ rayim ǀ sūri-bhyaḥ ǀ ā ǀ vaha ǀ bṛhantam ǀ

yena ǀ vayam ǀ sahasā-van ǀ madema ǀ avi-kṣitāsaḥ ǀ āyuṣā ǀ su-vīrāḥ ǁ

07.001.25   (Mandala. Sukta. Rik)

5.1.27.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः ।

रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।

रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ me bráhmāṇyagna úcchaśādhi tvám deva maghávadbhyaḥ suṣūdaḥ ǀ

rātáu syāmobháyāsa ā́ te yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū me brahmāṇyagna ucchaśādhi tvam deva maghavadbhyaḥ suṣūdaḥ ǀ

rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मे॒ । ब्रह्मा॑णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव॑त्ऽभ्यः । सु॒सू॒दः॒ ।

रा॒तौ । स्या॒म॒ । उ॒भया॑सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मे । ब्रह्माणि । अग्ने । उत् । शशाधि । त्वम् । देव । मघवत्ऽभ्यः । सुसूदः ।

रातौ । स्याम । उभयासः । आ । ते । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ me ǀ bráhmāṇi ǀ agne ǀ út ǀ śaśādhi ǀ tvám ǀ deva ǀ maghávat-bhyaḥ ǀ susūdaḥ ǀ

rātáu ǀ syāma ǀ ubháyāsaḥ ǀ ā́ ǀ te ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ brahmāṇi ǀ agne ǀ ut ǀ śaśādhi ǀ tvam ǀ deva ǀ maghavat-bhyaḥ ǀ susūdaḥ ǀ

rātau ǀ syāma ǀ ubhayāsaḥ ǀ ā ǀ te ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ