SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 2

 

1. Info

To:    1, 3: agni;
2, 4-11: hymn āprī
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 6-8, 10, 11); virāṭtrisṭup (1, 9); triṣṭup (2, 4); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.002.01   (Mandala. Sukta. Rik)

5.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् ।

उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥

Samhita Devanagari Nonaccented

जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।

उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥

Samhita Transcription Accented

juṣásva naḥ samídhamagne adyá śócā bṛhádyajatám dhūmámṛṇván ǀ

úpa spṛśa divyám sā́nu stū́paiḥ sám raśmíbhistatanaḥ sū́ryasya ǁ

Samhita Transcription Nonaccented

juṣasva naḥ samidhamagne adya śocā bṛhadyajatam dhūmamṛṇvan ǀ

upa spṛśa divyam sānu stūpaiḥ sam raśmibhistatanaḥ sūryasya ǁ

Padapatha Devanagari Accented

जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । अ॒ग्ने॒ । अ॒द्य । शोच॑ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् ।

उप॑ । स्पृ॒श॒ । दि॒व्यम् । सानु॑ । स्तूपैः॑ । सम् । र॒श्मिऽभिः॑ । त॒त॒नः॒ । सूर्य॑स्य ॥

Padapatha Devanagari Nonaccented

जुषस्व । नः । सम्ऽइधम् । अग्ने । अद्य । शोच । बृहत् । यजतम् । धूमम् । ऋण्वन् ।

उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मिऽभिः । ततनः । सूर्यस्य ॥

Padapatha Transcription Accented

juṣásva ǀ naḥ ǀ sam-ídham ǀ agne ǀ adyá ǀ śóca ǀ bṛhát ǀ yajatám ǀ dhūmám ǀ ṛṇván ǀ

úpa ǀ spṛśa ǀ divyám ǀ sā́nu ǀ stū́paiḥ ǀ sám ǀ raśmí-bhiḥ ǀ tatanaḥ ǀ sū́ryasya ǁ

Padapatha Transcription Nonaccented

juṣasva ǀ naḥ ǀ sam-idham ǀ agne ǀ adya ǀ śoca ǀ bṛhat ǀ yajatam ǀ dhūmam ǀ ṛṇvan ǀ

upa ǀ spṛśa ǀ divyam ǀ sānu ǀ stūpaiḥ ǀ sam ǀ raśmi-bhiḥ ǀ tatanaḥ ǀ sūryasya ǁ

07.002.02   (Mandala. Sukta. Rik)

5.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।

ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वदं॑ति दे॒वा उ॒भया॑नि ह॒व्या ॥

Samhita Devanagari Nonaccented

नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।

ये सुक्रतवः शुचयो धियंधाः स्वदंति देवा उभयानि हव्या ॥

Samhita Transcription Accented

nárāśáṃsasya mahimā́nameṣāmúpa stoṣāma yajatásya yajñáiḥ ǀ

yé sukrátavaḥ śúcayo dhiyaṃdhā́ḥ svádanti devā́ ubháyāni havyā́ ǁ

Samhita Transcription Nonaccented

narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ ǀ

ye sukratavaḥ śucayo dhiyaṃdhāḥ svadanti devā ubhayāni havyā ǁ

Padapatha Devanagari Accented

नरा॒शंस॑स्य । म॒हि॒मान॑म् । ए॒षा॒म् । उप॑ । स्तो॒षा॒म॒ । य॒ज॒तस्य॑ । य॒ज्ञैः ।

ये । सु॒ऽक्रत॑वः । शुच॑यः । धि॒य॒म्ऽधाः । स्वद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या ॥

Padapatha Devanagari Nonaccented

नराशंसस्य । महिमानम् । एषाम् । उप । स्तोषाम । यजतस्य । यज्ञैः ।

ये । सुऽक्रतवः । शुचयः । धियम्ऽधाः । स्वदन्ति । देवाः । उभयानि । हव्या ॥

Padapatha Transcription Accented

nárāśáṃsasya ǀ mahimā́nam ǀ eṣām ǀ úpa ǀ stoṣāma ǀ yajatásya ǀ yajñáiḥ ǀ

yé ǀ su-krátavaḥ ǀ śúcayaḥ ǀ dhiyam-dhā́ḥ ǀ svádanti ǀ devā́ḥ ǀ ubháyāni ǀ havyā́ ǁ

Padapatha Transcription Nonaccented

narāśaṃsasya ǀ mahimānam ǀ eṣām ǀ upa ǀ stoṣāma ǀ yajatasya ǀ yajñaiḥ ǀ

ye ǀ su-kratavaḥ ǀ śucayaḥ ǀ dhiyam-dhāḥ ǀ svadanti ǀ devāḥ ǀ ubhayāni ǀ havyā ǁ

07.002.03   (Mandala. Sukta. Rik)

5.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑मं॒तर्दू॒तं रोद॑सी सत्य॒वाचं॑ ।

म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥

Samhita Devanagari Nonaccented

ईळेन्यं वो असुरं सुदक्षमंतर्दूतं रोदसी सत्यवाचं ।

मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥

Samhita Transcription Accented

īḷényam vo ásuram sudákṣamantárdūtám ródasī satyavā́cam ǀ

manuṣvádagním mánunā sámiddham sámadhvarā́ya sádamínmahema ǁ

Samhita Transcription Nonaccented

īḷenyam vo asuram sudakṣamantardūtam rodasī satyavācam ǀ

manuṣvadagnim manunā samiddham samadhvarāya sadaminmahema ǁ

Padapatha Devanagari Accented

ई॒ळेन्य॑म् । वः॒ । असु॑रम् । सु॒ऽदक्ष॑म् । अ॒न्तः । दू॒तम् । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाच॑म् ।

म॒नु॒ष्वत् । अ॒ग्निम् । मनु॑ना । सम्ऽइ॑द्धम् । सम् । अ॒ध्व॒राय॑ । सद॑म् । इत् । म॒हे॒म॒ ॥

Padapatha Devanagari Nonaccented

ईळेन्यम् । वः । असुरम् । सुऽदक्षम् । अन्तः । दूतम् । रोदसी इति । सत्यऽवाचम् ।

मनुष्वत् । अग्निम् । मनुना । सम्ऽइद्धम् । सम् । अध्वराय । सदम् । इत् । महेम ॥

Padapatha Transcription Accented

īḷényam ǀ vaḥ ǀ ásuram ǀ su-dákṣam ǀ antáḥ ǀ dūtám ǀ ródasī íti ǀ satya-vā́cam ǀ

manuṣvát ǀ agním ǀ mánunā ǀ sám-iddham ǀ sám ǀ adhvarā́ya ǀ sádam ǀ ít ǀ mahema ǁ

Padapatha Transcription Nonaccented

īḷenyam ǀ vaḥ ǀ asuram ǀ su-dakṣam ǀ antaḥ ǀ dūtam ǀ rodasī iti ǀ satya-vācam ǀ

manuṣvat ǀ agnim ǀ manunā ǀ sam-iddham ǀ sam ǀ adhvarāya ǀ sadam ǀ it ǀ mahema ǁ

07.002.04   (Mandala. Sukta. Rik)

5.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृं॑जते॒ नम॑सा ब॒र्हिर॒ग्नौ ।

आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वं ॥

Samhita Devanagari Nonaccented

सपर्यवो भरमाणा अभिज्ञु प्र वृंजते नमसा बर्हिरग्नौ ।

आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वं ॥

Samhita Transcription Accented

saparyávo bháramāṇā abhijñú prá vṛñjate námasā barhíragnáu ǀ

ājúhvānā ghṛtápṛṣṭham pṛ́ṣadvadádhvaryavo havíṣā marjayadhvam ǁ

Samhita Transcription Nonaccented

saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiragnau ǀ

ājuhvānā ghṛtapṛṣṭham pṛṣadvadadhvaryavo haviṣā marjayadhvam ǁ

Padapatha Devanagari Accented

स॒प॒र्यवः॑ । भर॑माणाः । अ॒भि॒ऽज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम॑सा । ब॒र्हिः । अ॒ग्नौ ।

आ॒ऽजुह्वा॑नाः । घृ॒तऽपृ॑ष्ठम् । पृष॑त्ऽवत् । अध्व॑र्यवः । ह॒विषा॑ । म॒र्ज॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

सपर्यवः । भरमाणाः । अभिऽज्ञु । प्र । वृञ्जते । नमसा । बर्हिः । अग्नौ ।

आऽजुह्वानाः । घृतऽपृष्ठम् । पृषत्ऽवत् । अध्वर्यवः । हविषा । मर्जयध्वम् ॥

Padapatha Transcription Accented

saparyávaḥ ǀ bháramāṇāḥ ǀ abhi-jñú ǀ prá ǀ vṛñjate ǀ námasā ǀ barhíḥ ǀ agnáu ǀ

ā-júhvānāḥ ǀ ghṛtá-pṛṣṭham ǀ pṛ́ṣat-vat ǀ ádhvaryavaḥ ǀ havíṣā ǀ marjayadhvam ǁ

Padapatha Transcription Nonaccented

saparyavaḥ ǀ bharamāṇāḥ ǀ abhi-jñu ǀ pra ǀ vṛñjate ǀ namasā ǀ barhiḥ ǀ agnau ǀ

ā-juhvānāḥ ǀ ghṛta-pṛṣṭham ǀ pṛṣat-vat ǀ adhvaryavaḥ ǀ haviṣā ǀ marjayadhvam ǁ

07.002.05   (Mandala. Sukta. Rik)

5.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यंतोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।

पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वंजन् ॥

Samhita Devanagari Nonaccented

स्वाध्यो वि दुरो देवयंतोऽशिश्रयू रथयुर्देवताता ।

पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वंजन् ॥

Samhita Transcription Accented

svādhyo ví dúro devayántó’śiśrayū rathayúrdevátātā ǀ

pūrvī́ śíśum ná mātárā rihāṇé sámagrúvo ná sámaneṣvañjan ǁ

Samhita Transcription Nonaccented

svādhyo vi duro devayanto’śiśrayū rathayurdevatātā ǀ

pūrvī śiśum na mātarā rihāṇe samagruvo na samaneṣvañjan ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता ।

पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥

Padapatha Devanagari Nonaccented

सुऽआध्यः । वि । दुरः । देवऽयन्तः । अशिश्रयुः । रथऽयुः । देवऽताता ।

पूर्वी इति । शिशुम् । न । मातरा । रिहाणे इति । सम् । अग्रुवः । न । समनेषु । अञ्जन् ॥

Padapatha Transcription Accented

su-ādhyáḥ ǀ ví ǀ dúraḥ ǀ deva-yántaḥ ǀ áśiśrayuḥ ǀ ratha-yúḥ ǀ devá-tātā ǀ

pūrvī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ rihāṇé íti ǀ sám ǀ agrúvaḥ ǀ ná ǀ sámaneṣu ǀ añjan ǁ

Padapatha Transcription Nonaccented

su-ādhyaḥ ǀ vi ǀ duraḥ ǀ deva-yantaḥ ǀ aśiśrayuḥ ǀ ratha-yuḥ ǀ deva-tātā ǀ

pūrvī iti ǀ śiśum ǀ na ǀ mātarā ǀ rihāṇe iti ǀ sam ǀ agruvaḥ ǀ na ǀ samaneṣu ǀ añjan ǁ

07.002.06   (Mandala. Sukta. Rik)

5.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।

ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेतां ॥

Samhita Devanagari Nonaccented

उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।

बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेतां ॥

Samhita Transcription Accented

utá yóṣaṇe divyé mahī́ na uṣā́sānáktā sudúgheva dhenúḥ ǀ

barhiṣádā puruhūté maghónī ā́ yajñíye suvitā́ya śrayetām ǁ

Samhita Transcription Nonaccented

uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ ǀ

barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ǁ

Padapatha Devanagari Accented

उ॒त । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । म॒ही इति॑ । नः॒ । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।

ब॒र्हि॒ऽसदा॑ । पु॒रु॒हू॒ते इति॑ पु॒रु॒ऽहू॒ते । म॒घोनी॒ इति॑ । आ । य॒ज्ञिये॒ इति॑ । सु॒वि॒ताय॑ । श्र॒ये॒ता॒म् ॥

Padapatha Devanagari Nonaccented

उत । योषणे इति । दिव्ये इति । मही इति । नः । उषसानक्ता । सुदुघाऽइव । धेनुः ।

बर्हिऽसदा । पुरुहूते इति पुरुऽहूते । मघोनी इति । आ । यज्ञिये इति । सुविताय । श्रयेताम् ॥

Padapatha Transcription Accented

utá ǀ yóṣaṇe íti ǀ divyé íti ǀ mahī́ íti ǀ naḥ ǀ uṣásānáktā ǀ sudúghā-iva ǀ dhenúḥ ǀ

barhi-sádā ǀ puruhūté íti puru-hūté ǀ maghónī íti ǀ ā́ ǀ yajñíye íti ǀ suvitā́ya ǀ śrayetām ǁ

Padapatha Transcription Nonaccented

uta ǀ yoṣaṇe iti ǀ divye iti ǀ mahī iti ǀ naḥ ǀ uṣasānaktā ǀ sudughā-iva ǀ dhenuḥ ǀ

barhi-sadā ǀ puruhūte iti puru-hūte ǀ maghonī iti ǀ ā ǀ yajñiye iti ǀ suvitāya ǀ śrayetām ǁ

07.002.07   (Mandala. Sukta. Rik)

5.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै ।

ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥

Samhita Devanagari Nonaccented

विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।

ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥

Samhita Transcription Accented

víprā yajñéṣu mā́nuṣeṣu kārū́ mánye vām jātávedasā yájadhyai ǀ

ūrdhvám no adhvarám kṛtam háveṣu tā́ devéṣu vanatho vā́ryāṇi ǁ

Samhita Transcription Nonaccented

viprā yajñeṣu mānuṣeṣu kārū manye vām jātavedasā yajadhyai ǀ

ūrdhvam no adhvaram kṛtam haveṣu tā deveṣu vanatho vāryāṇi ǁ

Padapatha Devanagari Accented

विप्रा॑ । य॒ज्ञेषु॑ । मानु॑षेषु । का॒रू इति॑ । मन्ये॑ । वा॒म् । जा॒तऽवे॑दसा । यज॑ध्यै ।

ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे॑षु । ता । दे॒वेषु॑ । व॒न॒थः॒ । वार्या॑णि ॥

Padapatha Devanagari Nonaccented

विप्रा । यज्ञेषु । मानुषेषु । कारू इति । मन्ये । वाम् । जातऽवेदसा । यजध्यै ।

ऊर्ध्वम् । नः । अध्वरम् । कृतम् । हवेषु । ता । देवेषु । वनथः । वार्याणि ॥

Padapatha Transcription Accented

víprā ǀ yajñéṣu ǀ mā́nuṣeṣu ǀ kārū́ íti ǀ mánye ǀ vām ǀ jātá-vedasā ǀ yájadhyai ǀ

ūrdhvám ǀ naḥ ǀ adhvarám ǀ kṛtam ǀ háveṣu ǀ tā́ ǀ devéṣu ǀ vanathaḥ ǀ vā́ryāṇi ǁ

Padapatha Transcription Nonaccented

viprā ǀ yajñeṣu ǀ mānuṣeṣu ǀ kārū iti ǀ manye ǀ vām ǀ jāta-vedasā ǀ yajadhyai ǀ

ūrdhvam ǀ naḥ ǀ adhvaram ǀ kṛtam ǀ haveṣu ǀ tā ǀ deveṣu ǀ vanathaḥ ǀ vāryāṇi ǁ

07.002.08   (Mandala. Sukta. Rik)

5.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥

Samhita Devanagari Nonaccented

आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।

सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदंतु ॥

Samhita Transcription Accented

ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā deváirmanuṣyébhiragníḥ ǀ

sárasvatī sārasvatébhirarvā́k tisró devī́rbarhírédám sadantu ǁ

Samhita Transcription Nonaccented

ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiragniḥ ǀ

sarasvatī sārasvatebhirarvāk tisro devīrbarhiredam sadantu ǁ

Padapatha Devanagari Accented

आ । भार॑ती । भर॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।

सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । भारती । भरतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।

सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥

Padapatha Transcription Accented

ā́ ǀ bhā́ratī ǀ bháratībhiḥ ǀ sa-jóṣāḥ ǀ íḷā ǀ deváiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǀ

sárasvatī ǀ sārasvatébhiḥ ǀ arvā́k ǀ tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ sadantu ǁ

Padapatha Transcription Nonaccented

ā ǀ bhāratī ǀ bharatībhiḥ ǀ sa-joṣāḥ ǀ iḷā ǀ devaiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǀ

sarasvatī ǀ sārasvatebhiḥ ǀ arvāk ǀ tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ sadantu ǁ

07.002.09   (Mandala. Sukta. Rik)

5.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।

यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

Samhita Devanagari Nonaccented

तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

Samhita Transcription Accented

tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva ǀ

yáto vīráḥ karmaṇyáḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ǁ

Samhita Transcription Nonaccented

tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva ǀ

yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।

यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥

Padapatha Devanagari Nonaccented

तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व ।

यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ turī́pam ǀ ádha ǀ poṣayitnú ǀ déva ǀ tvaṣṭaḥ ǀ ví ǀ rarāṇáḥ ǀ syasvéti syasva ǀ

yátaḥ ǀ vīráḥ ǀ karmaṇyáḥ ǀ su-dákṣaḥ ǀ yuktá-grāvā ǀ jā́yate ǀ devá-kāmaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ turīpam ǀ adha ǀ poṣayitnu ǀ deva ǀ tvaṣṭaḥ ǀ vi ǀ rarāṇaḥ ǀ syasveti syasva ǀ

yataḥ ǀ vīraḥ ǀ karmaṇyaḥ ǀ su-dakṣaḥ ǀ yukta-grāvā ǀ jāyate ǀ deva-kāmaḥ ǁ

07.002.10   (Mandala. Sukta. Rik)

5.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।

सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥

Samhita Devanagari Nonaccented

वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।

सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥

Samhita Transcription Accented

vánaspaté’va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti ǀ

sédu hótā satyátaro yajāti yáthā devā́nām jánimāni véda ǁ

Samhita Transcription Nonaccented

vanaspate’va sṛjopa devānagnirhaviḥ śamitā sūdayāti ǀ

sedu hotā satyataro yajāti yathā devānām janimāni veda ǁ

Padapatha Devanagari Accented

वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।

सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥

Padapatha Devanagari Nonaccented

वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति ।

सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥

Padapatha Transcription Accented

vánaspate ǀ áva ǀ sṛja ǀ úpa ǀ devā́n ǀ agníḥ ǀ havíḥ ǀ śamitā́ ǀ sūdayāti ǀ

sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ satyá-taraḥ ǀ yajāti ǀ yáthā ǀ devā́nām ǀ jánimāni ǀ véda ǁ

Padapatha Transcription Nonaccented

vanaspate ǀ ava ǀ sṛja ǀ upa ǀ devān ǀ agniḥ ǀ haviḥ ǀ śamitā ǀ sūdayāti ǀ

saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ satya-taraḥ ǀ yajāti ǀ yathā ǀ devānām ǀ janimāni ǀ veda ǁ

07.002.11   (Mandala. Sukta. Rik)

5.2.02.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

Samhita Devanagari Nonaccented

आ याह्यग्ने समिधानो अर्वाङिंद्रेण देवैः सरथं तुरेभिः ।

बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयंतां ॥

Samhita Transcription Accented

ā́ yāhyagne samidhānó arvā́ṅíndreṇa deváiḥ sarátham turébhiḥ ǀ

barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ǁ

Samhita Transcription Nonaccented

ā yāhyagne samidhāno arvāṅindreṇa devaiḥ saratham turebhiḥ ǀ

barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।

ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

आ । याहि । अग्ने । सम्ऽइधानः । अर्वाङ् । इन्द्रेण । देवैः । सऽरथम् । तुरेभिः ।

बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ agne ǀ sam-idhānáḥ ǀ arvā́ṅ ǀ índreṇa ǀ deváiḥ ǀ sa-rátham ǀ turébhiḥ ǀ

barhíḥ ǀ naḥ ǀ āstām ǀ áditiḥ ǀ su-putrā́ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ agne ǀ sam-idhānaḥ ǀ arvāṅ ǀ indreṇa ǀ devaiḥ ǀ sa-ratham ǀ turebhiḥ ǀ

barhiḥ ǀ naḥ ǀ āstām ǀ aditiḥ ǀ su-putrā ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ