SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 3

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (4, 6-8); virāṭtrisṭup (1, 9, 10); svarāṭpaṅkti (2); bhurikpaṅkti (3); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.003.01   (Mandala. Sukta. Rik)

5.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वं ।

यो मर्त्ये॑षु॒ निध्रु॑विर्ऋ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥

Samhita Devanagari Nonaccented

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं ।

यो मर्त्येषु निध्रुविर्ऋतावा तपुर्मूर्धा घृतान्नः पावकः ॥

Samhita Transcription Accented

agním vo devámagníbhiḥ sajóṣā yájiṣṭham dūtámadhvaré kṛṇudhvam ǀ

yó mártyeṣu nídhruvirṛtā́vā tápurmūrdhā ghṛtā́nnaḥ pāvakáḥ ǁ

Samhita Transcription Nonaccented

agnim vo devamagnibhiḥ sajoṣā yajiṣṭham dūtamadhvare kṛṇudhvam ǀ

yo martyeṣu nidhruvirṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वः॒ । दे॒वम् । अ॒ग्निऽभिः॑ । स॒ऽजोषाः॑ । यजि॑ष्ठम् । दू॒तम् । अ॒ध्व॒रे । कृ॒णु॒ध्व॒म् ।

यः । मर्त्ये॑षु । निऽध्रु॑विः । ऋ॒तऽवा॑ । तपुः॑ऽमूर्धा । घृ॒तऽअ॑न्नः । पा॒व॒कः ॥

Padapatha Devanagari Nonaccented

अग्निम् । वः । देवम् । अग्निऽभिः । सऽजोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् ।

यः । मर्त्येषु । निऽध्रुविः । ऋतऽवा । तपुःऽमूर्धा । घृतऽअन्नः । पावकः ॥

Padapatha Transcription Accented

agním ǀ vaḥ ǀ devám ǀ agní-bhiḥ ǀ sa-jóṣāḥ ǀ yájiṣṭham ǀ dūtám ǀ adhvaré ǀ kṛṇudhvam ǀ

yáḥ ǀ mártyeṣu ǀ ní-dhruviḥ ǀ ṛtá-vā ǀ tápuḥ-mūrdhā ǀ ghṛtá-annaḥ ǀ pāvakáḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ vaḥ ǀ devam ǀ agni-bhiḥ ǀ sa-joṣāḥ ǀ yajiṣṭham ǀ dūtam ǀ adhvare ǀ kṛṇudhvam ǀ

yaḥ ǀ martyeṣu ǀ ni-dhruviḥ ǀ ṛta-vā ǀ tapuḥ-mūrdhā ǀ ghṛta-annaḥ ǀ pāvakaḥ ǁ

07.003.02   (Mandala. Sukta. Rik)

5.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥

Samhita Devanagari Nonaccented

प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।

आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥

Samhita Transcription Accented

próthadáśvo ná yávase’viṣyányadā́ maháḥ saṃváraṇādvyásthāt ǀ

ā́dasya vā́to ánu vāti śocírádha sma te vrájanam kṛṣṇámasti ǁ

Samhita Transcription Nonaccented

prothadaśvo na yavase’viṣyanyadā mahaḥ saṃvaraṇādvyasthāt ǀ

ādasya vāto anu vāti śociradha sma te vrajanam kṛṣṇamasti ǁ

Padapatha Devanagari Accented

प्रोथ॑त् । अश्वः॑ । न । यव॑से । अ॒वि॒ष्यन् । य॒दा । म॒हः । स॒म्ऽवर॑णात् । वि । अस्था॑त् ।

आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अध॑ । स्म॒ । ते॒ । व्रज॑नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥

Padapatha Devanagari Nonaccented

प्रोथत् । अश्वः । न । यवसे । अविष्यन् । यदा । महः । सम्ऽवरणात् । वि । अस्थात् ।

आत् । अस्य । वातः । अनु । वाति । शोचिः । अध । स्म । ते । व्रजनम् । कृष्णम् । अस्ति ॥

Padapatha Transcription Accented

próthat ǀ áśvaḥ ǀ ná ǀ yávase ǀ aviṣyán ǀ yadā́ ǀ maháḥ ǀ sam-váraṇāt ǀ ví ǀ ásthāt ǀ

ā́t ǀ asya ǀ vā́taḥ ǀ ánu ǀ vāti ǀ śocíḥ ǀ ádha ǀ sma ǀ te ǀ vrájanam ǀ kṛṣṇám ǀ asti ǁ

Padapatha Transcription Nonaccented

prothat ǀ aśvaḥ ǀ na ǀ yavase ǀ aviṣyan ǀ yadā ǀ mahaḥ ǀ sam-varaṇāt ǀ vi ǀ asthāt ǀ

āt ǀ asya ǀ vātaḥ ǀ anu ǀ vāti ǀ śociḥ ǀ adha ǀ sma ǀ te ǀ vrajanam ǀ kṛṣṇam ǀ asti ǁ

07.003.03   (Mandala. Sukta. Rik)

5.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चरं॑त्य॒जरा॑ इधा॒नाः ।

अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥

Samhita Devanagari Nonaccented

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरंत्यजरा इधानाः ।

अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥

Samhita Transcription Accented

údyásya te návajātasya vṛ́ṣṇó’gne cárantyajárā idhānā́ḥ ǀ

ácchā dyā́maruṣó dhūmá eti sám dūtó agna ī́yase hí devā́n ǁ

Samhita Transcription Nonaccented

udyasya te navajātasya vṛṣṇo’gne carantyajarā idhānāḥ ǀ

acchā dyāmaruṣo dhūma eti sam dūto agna īyase hi devān ǁ

Padapatha Devanagari Accented

उत् । यस्य॑ । ते॒ । नव॑ऽजातस्य । वृष्णः॑ । अग्ने॑ । चर॑न्ति । अ॒जराः॑ । इ॒धा॒नाः ।

अच्छ॑ । द्याम् । अ॒रु॒षः । धू॒मः । ए॒ति॒ । सम् । दू॒तः । अ॒ग्ने॒ । ईय॑से । हि । दे॒वान् ॥

Padapatha Devanagari Nonaccented

उत् । यस्य । ते । नवऽजातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । इधानाः ।

अच्छ । द्याम् । अरुषः । धूमः । एति । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥

Padapatha Transcription Accented

út ǀ yásya ǀ te ǀ náva-jātasya ǀ vṛ́ṣṇaḥ ǀ ágne ǀ cáranti ǀ ajárāḥ ǀ idhānā́ḥ ǀ

áccha ǀ dyā́m ǀ aruṣáḥ ǀ dhūmáḥ ǀ eti ǀ sám ǀ dūtáḥ ǀ agne ǀ ī́yase ǀ hí ǀ devā́n ǁ

Padapatha Transcription Nonaccented

ut ǀ yasya ǀ te ǀ nava-jātasya ǀ vṛṣṇaḥ ǀ agne ǀ caranti ǀ ajarāḥ ǀ idhānāḥ ǀ

accha ǀ dyām ǀ aruṣaḥ ǀ dhūmaḥ ǀ eti ǀ sam ǀ dūtaḥ ǀ agne ǀ īyase ǀ hi ǀ devān ǁ

07.003.04   (Mandala. Sukta. Rik)

5.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जंभैः॑ ।

सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥

Samhita Devanagari Nonaccented

वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जंभैः ।

सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥

Samhita Transcription Accented

ví yásya te pṛthivyā́m pā́jo áśrettṛṣú yádánnā samávṛkta jámbhaiḥ ǀ

séneva sṛṣṭā́ prásitiṣṭa eti yávam ná dasma juhvā́ vivekṣi ǁ

Samhita Transcription Nonaccented

vi yasya te pṛthivyām pājo aśrettṛṣu yadannā samavṛkta jambhaiḥ ǀ

seneva sṛṣṭā prasitiṣṭa eti yavam na dasma juhvā vivekṣi ǁ

Padapatha Devanagari Accented

वि । यस्य॑ । ते॒ । पृ॒थि॒व्याम् । पाजः॑ । अश्रे॑त् । तृ॒षु । यत् । अन्ना॑ । स॒म्ऽअवृ॑क्त । जम्भैः॑ ।

सेना॑ऽइव । सृ॒ष्टा । प्रऽसि॑तिः । ते॒ । ए॒ति॒ । यव॑म् । न । द॒स्म॒ । जु॒ह्वा॑ । वि॒वे॒क्षि॒ ॥

Padapatha Devanagari Nonaccented

वि । यस्य । ते । पृथिव्याम् । पाजः । अश्रेत् । तृषु । यत् । अन्ना । सम्ऽअवृक्त । जम्भैः ।

सेनाऽइव । सृष्टा । प्रऽसितिः । ते । एति । यवम् । न । दस्म । जुह्वा । विवेक्षि ॥

Padapatha Transcription Accented

ví ǀ yásya ǀ te ǀ pṛthivyā́m ǀ pā́jaḥ ǀ áśret ǀ tṛṣú ǀ yát ǀ ánnā ǀ sam-ávṛkta ǀ jámbhaiḥ ǀ

sénā-iva ǀ sṛṣṭā́ ǀ prá-sitiḥ ǀ te ǀ eti ǀ yávam ǀ ná ǀ dasma ǀ juhvā́ ǀ vivekṣi ǁ

Padapatha Transcription Nonaccented

vi ǀ yasya ǀ te ǀ pṛthivyām ǀ pājaḥ ǀ aśret ǀ tṛṣu ǀ yat ǀ annā ǀ sam-avṛkta ǀ jambhaiḥ ǀ

senā-iva ǀ sṛṣṭā ǀ pra-sitiḥ ǀ te ǀ eti ǀ yavam ǀ na ǀ dasma ǀ juhvā ǀ vivekṣi ǁ

07.003.05   (Mandala. Sukta. Rik)

5.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयंत॒ नरः॑ ।

नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥

Samhita Devanagari Nonaccented

तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयंत नरः ।

निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥

Samhita Transcription Accented

támíddoṣā́ támuṣási yáviṣṭhamagnímátyam ná marjayanta náraḥ ǀ

niśíśānā átithimasya yónau dīdā́ya śocírā́hutasya vṛ́ṣṇaḥ ǁ

Samhita Transcription Nonaccented

tamiddoṣā tamuṣasi yaviṣṭhamagnimatyam na marjayanta naraḥ ǀ

niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । दो॒षा । तम् । उ॒षसि॑ । यवि॑ष्ठम् । अ॒ग्निम् । अत्य॑म् । न । म॒र्ज॒य॒न्त॒ । नरः॑ ।

नि॒ऽशिशा॑नाः । अति॑थिम् । अ॒स्य॒ । योनौ॑ । दी॒दाय॑ । शो॒चिः । आऽहु॑तस्य । वृष्णः॑ ॥

Padapatha Devanagari Nonaccented

तम् । इत् । दोषा । तम् । उषसि । यविष्ठम् । अग्निम् । अत्यम् । न । मर्जयन्त । नरः ।

निऽशिशानाः । अतिथिम् । अस्य । योनौ । दीदाय । शोचिः । आऽहुतस्य । वृष्णः ॥

Padapatha Transcription Accented

tám ǀ ít ǀ doṣā́ ǀ tám ǀ uṣási ǀ yáviṣṭham ǀ agním ǀ átyam ǀ ná ǀ marjayanta ǀ náraḥ ǀ

ni-śíśānāḥ ǀ átithim ǀ asya ǀ yónau ǀ dīdā́ya ǀ śocíḥ ǀ ā́-hutasya ǀ vṛ́ṣṇaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ doṣā ǀ tam ǀ uṣasi ǀ yaviṣṭham ǀ agnim ǀ atyam ǀ na ǀ marjayanta ǀ naraḥ ǀ

ni-śiśānāḥ ǀ atithim ǀ asya ǀ yonau ǀ dīdāya ǀ śociḥ ǀ ā-hutasya ǀ vṛṣṇaḥ ǁ

07.003.06   (Mandala. Sukta. Rik)

5.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।

दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुं ॥

Samhita Devanagari Nonaccented

सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।

दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुं ॥

Samhita Transcription Accented

susaṃdṛ́kte svanīka prátīkam ví yádrukmó ná rócasa upāké ǀ

divó ná te tanyatúreti śúṣmaścitró ná sū́raḥ práti cakṣi bhānúm ǁ

Samhita Transcription Nonaccented

susaṃdṛkte svanīka pratīkam vi yadrukmo na rocasa upāke ǀ

divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum ǁ

Padapatha Devanagari Accented

सु॒ऽस॒न्दृक् । ते॒ । सु॒ऽअ॒नी॒क॒ । प्रती॑कम् । वि । यत् । रु॒क्मः । न । रोच॑से । उ॒पा॒के ।

दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः॑ । चि॒त्रः । न । सूरः॑ । प्रति॑ । च॒क्षि॒ । भा॒नुम् ॥

Padapatha Devanagari Nonaccented

सुऽसन्दृक् । ते । सुऽअनीक । प्रतीकम् । वि । यत् । रुक्मः । न । रोचसे । उपाके ।

दिवः । न । ते । तन्यतुः । एति । शुष्मः । चित्रः । न । सूरः । प्रति । चक्षि । भानुम् ॥

Padapatha Transcription Accented

su-sandṛ́k ǀ te ǀ su-anīka ǀ prátīkam ǀ ví ǀ yát ǀ rukmáḥ ǀ ná ǀ rócase ǀ upāké ǀ

diváḥ ǀ ná ǀ te ǀ tanyatúḥ ǀ eti ǀ śúṣmaḥ ǀ citráḥ ǀ ná ǀ sū́raḥ ǀ práti ǀ cakṣi ǀ bhānúm ǁ

Padapatha Transcription Nonaccented

su-sandṛk ǀ te ǀ su-anīka ǀ pratīkam ǀ vi ǀ yat ǀ rukmaḥ ǀ na ǀ rocase ǀ upāke ǀ

divaḥ ǀ na ǀ te ǀ tanyatuḥ ǀ eti ǀ śuṣmaḥ ǀ citraḥ ǀ na ǀ sūraḥ ǀ prati ǀ cakṣi ǀ bhānum ǁ

07.003.07   (Mandala. Sukta. Rik)

5.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः ।

तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥

Samhita Devanagari Nonaccented

यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः ।

तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥

Samhita Transcription Accented

yáthā vaḥ svā́hāgnáye dā́śema párī́ḷābhirghṛtávadbhiśca havyáiḥ ǀ

tébhirno agne ámitairmáhobhiḥ śatám pūrbhírā́yasībhirní pāhi ǁ

Samhita Transcription Nonaccented

yathā vaḥ svāhāgnaye dāśema parīḷābhirghṛtavadbhiśca havyaiḥ ǀ

tebhirno agne amitairmahobhiḥ śatam pūrbhirāyasībhirni pāhi ǁ

Padapatha Devanagari Accented

यथा॑ । वः॒ । स्वाहा॑ । अ॒ग्नये॑ । दाशे॑म । परि॑ । इळा॑भिः । घृ॒तव॑त्ऽभिः । च॒ । ह॒व्यैः ।

तेभिः॑ । नः॒ । अ॒ग्ने॒ । अमि॑तैः । महः॑ऽभिः । श॒तम् । पूः॒ऽभिः । आय॑सीभिः । नि । पा॒हि॒ ॥

Padapatha Devanagari Nonaccented

यथा । वः । स्वाहा । अग्नये । दाशेम । परि । इळाभिः । घृतवत्ऽभिः । च । हव्यैः ।

तेभिः । नः । अग्ने । अमितैः । महःऽभिः । शतम् । पूःऽभिः । आयसीभिः । नि । पाहि ॥

Padapatha Transcription Accented

yáthā ǀ vaḥ ǀ svā́hā ǀ agnáye ǀ dā́śema ǀ pári ǀ íḷābhiḥ ǀ ghṛtávat-bhiḥ ǀ ca ǀ havyáiḥ ǀ

tébhiḥ ǀ naḥ ǀ agne ǀ ámitaiḥ ǀ máhaḥ-bhiḥ ǀ śatám ǀ pūḥ-bhíḥ ǀ ā́yasībhiḥ ǀ ní ǀ pāhi ǁ

Padapatha Transcription Nonaccented

yathā ǀ vaḥ ǀ svāhā ǀ agnaye ǀ dāśema ǀ pari ǀ iḷābhiḥ ǀ ghṛtavat-bhiḥ ǀ ca ǀ havyaiḥ ǀ

tebhiḥ ǀ naḥ ǀ agne ǀ amitaiḥ ǀ mahaḥ-bhiḥ ǀ śatam ǀ pūḥ-bhiḥ ǀ āyasībhiḥ ǀ ni ǀ pāhi ǁ

07.003.08   (Mandala. Sukta. Rik)

5.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वा॑ ते॒ संति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः ।

ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रींज॑रि॒तॄंजा॑तवेदः ॥

Samhita Devanagari Nonaccented

या वा ते संति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।

ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरींजरितॄंजातवेदः ॥

Samhita Transcription Accented

yā́ vā te sánti dāśúṣe ádhṛṣṭā gíro vā yā́bhirnṛvátīruruṣyā́ḥ ǀ

tā́bhirnaḥ sūno sahaso ní pāhi smátsūrī́ñjaritṝ́ñjātavedaḥ ǁ

Samhita Transcription Nonaccented

yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhirnṛvatīruruṣyāḥ ǀ

tābhirnaḥ sūno sahaso ni pāhi smatsūrīñjaritṝñjātavedaḥ ǁ

Padapatha Devanagari Accented

याः । वा॒ । ते॒ । सन्ति॑ । दा॒शुषे॑ । अधृ॑ष्टाः । गिरः॑ । वा॒ । याभिः॑ । नृ॒ऽवतीः॑ । उ॒रु॒ष्याः ।

ताभिः॑ । नः॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒ऽवे॒दः॒ ॥

Padapatha Devanagari Nonaccented

याः । वा । ते । सन्ति । दाशुषे । अधृष्टाः । गिरः । वा । याभिः । नृऽवतीः । उरुष्याः ।

ताभिः । नः । सूनो इति । सहसः । नि । पाहि । स्मत् । सूरीन् । जरितॄन् । जातऽवेदः ॥

Padapatha Transcription Accented

yā́ḥ ǀ vā ǀ te ǀ sánti ǀ dāśúṣe ǀ ádhṛṣṭāḥ ǀ gíraḥ ǀ vā ǀ yā́bhiḥ ǀ nṛ-vátīḥ ǀ uruṣyā́ḥ ǀ

tā́bhiḥ ǀ naḥ ǀ sūno íti ǀ sahasaḥ ǀ ní ǀ pāhi ǀ smát ǀ sūrī́n ǀ jaritṝ́n ǀ jāta-vedaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ vā ǀ te ǀ santi ǀ dāśuṣe ǀ adhṛṣṭāḥ ǀ giraḥ ǀ vā ǀ yābhiḥ ǀ nṛ-vatīḥ ǀ uruṣyāḥ ǀ

tābhiḥ ǀ naḥ ǀ sūno iti ǀ sahasaḥ ǀ ni ǀ pāhi ǀ smat ǀ sūrīn ǀ jaritṝn ǀ jāta-vedaḥ ǁ

07.003.09   (Mandala. Sukta. Rik)

5.2.04.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः ।

आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥

Samhita Devanagari Nonaccented

निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।

आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥

Samhita Transcription Accented

níryátpūtéva svádhitiḥ śúcirgā́tsváyā kṛpā́ tanvā́ rócamānaḥ ǀ

ā́ yó mātróruśényo jániṣṭa devayájyāya sukrátuḥ pāvakáḥ ǁ

Samhita Transcription Nonaccented

niryatpūteva svadhitiḥ śucirgātsvayā kṛpā tanvā rocamānaḥ ǀ

ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ǁ

Padapatha Devanagari Accented

निः । यत् । पू॒ताऽइ॑व । स्वऽधि॑तिः । शुचिः॑ । गात् । स्वया॑ । कृ॒पा । त॒न्वा॑ । रोच॑मानः ।

आ । यः । मा॒त्रोः । उ॒शेन्यः॑ । जनि॑ष्ट । दे॒व॒ऽयज्या॑य । सु॒ऽक्रतुः॑ । पा॒व॒कः ॥

Padapatha Devanagari Nonaccented

निः । यत् । पूताऽइव । स्वऽधितिः । शुचिः । गात् । स्वया । कृपा । तन्वा । रोचमानः ।

आ । यः । मात्रोः । उशेन्यः । जनिष्ट । देवऽयज्याय । सुऽक्रतुः । पावकः ॥

Padapatha Transcription Accented

níḥ ǀ yát ǀ pūtā́-iva ǀ svá-dhitiḥ ǀ śúciḥ ǀ gā́t ǀ sváyā ǀ kṛpā́ ǀ tanvā́ ǀ rócamānaḥ ǀ

ā́ ǀ yáḥ ǀ mātróḥ ǀ uśényaḥ ǀ jániṣṭa ǀ deva-yájyāya ǀ su-krátuḥ ǀ pāvakáḥ ǁ

Padapatha Transcription Nonaccented

niḥ ǀ yat ǀ pūtā-iva ǀ sva-dhitiḥ ǀ śuciḥ ǀ gāt ǀ svayā ǀ kṛpā ǀ tanvā ǀ rocamānaḥ ǀ

ā ǀ yaḥ ǀ mātroḥ ǀ uśenyaḥ ǀ janiṣṭa ǀ deva-yajyāya ǀ su-kratuḥ ǀ pāvakaḥ ǁ

07.003.10   (Mandala. Sukta. Rik)

5.2.04.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।

विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।

विश्वा स्तोतृभ्यो गृणते च संतु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

etā́ no agne sáubhagā didīhyápi krátum sucétasam vatema ǀ

víśvā stotṛ́bhyo gṛṇaté ca santu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

etā no agne saubhagā didīhyapi kratum sucetasam vatema ǀ

viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।

विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुऽचेतसम् । वतेम ।

विश्वा । स्तोतृऽभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

etā́ ǀ naḥ ǀ agne ǀ sáubhagā ǀ didīhi ǀ ápi ǀ krátum ǀ su-cétasam ǀ vatema ǀ

víśvā ǀ stotṛ́-bhyaḥ ǀ gṛṇaté ǀ ca ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ naḥ ǀ agne ǀ saubhagā ǀ didīhi ǀ api ǀ kratum ǀ su-cetasam ǀ vatema ǀ

viśvā ǀ stotṛ-bhyaḥ ǀ gṛṇate ǀ ca ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ