SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 4

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (1, 3, 4, 7); nicṛttriṣṭup (2, 5); paṅktiḥ (8, 9); svarāṭpaṅkti (6); virāṭtrisṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.004.01   (Mandala. Sukta. Rik)

5.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तं ।

यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्यं॒तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥

Samhita Devanagari Nonaccented

प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतं ।

यो दैव्यानि मानुषा जनूंष्यंतर्विश्वानि विद्मना जिगाति ॥

Samhita Transcription Accented

prá vaḥ śukrā́ya bhānáve bharadhvam havyám matím cāgnáye súpūtam ǀ

yó dáivyāni mā́nuṣā janū́ṃṣyantárvíśvāni vidmánā jígāti ǁ

Samhita Transcription Nonaccented

pra vaḥ śukrāya bhānave bharadhvam havyam matim cāgnaye supūtam ǀ

yo daivyāni mānuṣā janūṃṣyantarviśvāni vidmanā jigāti ǁ

Padapatha Devanagari Accented

प्र । वः॒ । शु॒क्राय॑ । भा॒नवे॑ । भ॒र॒ध्व॒म् । ह॒व्यम् । म॒तिम् । च॒ । अ॒ग्नये॑ । सुऽपू॑तम् ।

यः । दैव्या॑नि । मानु॑षा । ज॒नूंषि॑ । अ॒न्तः । विश्वा॑नि । वि॒द्मना॑ । जिगा॑ति ॥

Padapatha Devanagari Nonaccented

प्र । वः । शुक्राय । भानवे । भरध्वम् । हव्यम् । मतिम् । च । अग्नये । सुऽपूतम् ।

यः । दैव्यानि । मानुषा । जनूंषि । अन्तः । विश्वानि । विद्मना । जिगाति ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ śukrā́ya ǀ bhānáve ǀ bharadhvam ǀ havyám ǀ matím ǀ ca ǀ agnáye ǀ sú-pūtam ǀ

yáḥ ǀ dáivyāni ǀ mā́nuṣā ǀ janū́ṃṣi ǀ antáḥ ǀ víśvāni ǀ vidmánā ǀ jígāti ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ śukrāya ǀ bhānave ǀ bharadhvam ǀ havyam ǀ matim ǀ ca ǀ agnaye ǀ su-pūtam ǀ

yaḥ ǀ daivyāni ǀ mānuṣā ǀ janūṃṣi ǀ antaḥ ǀ viśvāni ǀ vidmanā ǀ jigāti ǁ

07.004.02   (Mandala. Sukta. Rik)

5.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः ।

सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥

Samhita Devanagari Nonaccented

स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।

सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥

Samhita Transcription Accented

sá gṛ́tso agnístáruṇaścidastu yáto yáviṣṭho ájaniṣṭa mātúḥ ǀ

sám yó vánā yuváte śúcidanbhū́ri cidánnā sámídatti sadyáḥ ǁ

Samhita Transcription Nonaccented

sa gṛtso agnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ ǀ

sam yo vanā yuvate śucidanbhūri cidannā samidatti sadyaḥ ǁ

Padapatha Devanagari Accented

सः । गृत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः ।

सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदन् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥

Padapatha Devanagari Nonaccented

सः । गृत्सः । अग्निः । तरुणः । चित् । अस्तु । यतः । यविष्ठः । अजनिष्ट । मातुः ।

सम् । यः । वना । युवते । शुचिऽदन् । भूरि । चित् । अन्ना । सम् । इत् । अत्ति । सद्यः ॥

Padapatha Transcription Accented

sáḥ ǀ gṛ́tsaḥ ǀ agníḥ ǀ táruṇaḥ ǀ cit ǀ astu ǀ yátaḥ ǀ yáviṣṭhaḥ ǀ ájaniṣṭa ǀ mātúḥ ǀ

sám ǀ yáḥ ǀ vánā ǀ yuváte ǀ śúci-dan ǀ bhū́ri ǀ cit ǀ ánnā ǀ sám ǀ ít ǀ atti ǀ sadyáḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ gṛtsaḥ ǀ agniḥ ǀ taruṇaḥ ǀ cit ǀ astu ǀ yataḥ ǀ yaviṣṭhaḥ ǀ ajaniṣṭa ǀ mātuḥ ǀ

sam ǀ yaḥ ǀ vanā ǀ yuvate ǀ śuci-dan ǀ bhūri ǀ cit ǀ annā ǀ sam ǀ it ǀ atti ǀ sadyaḥ ǁ

07.004.03   (Mandala. Sukta. Rik)

5.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे ।

नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥

Samhita Devanagari Nonaccented

अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।

नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥

Samhita Transcription Accented

asyá devásya saṃsádyánīke yám mártāsaḥ śyetám jagṛbhré ǀ

ní yó gṛ́bham páuruṣeyīmuvóca durókamagnírāyáve śuśoca ǁ

Samhita Transcription Nonaccented

asya devasya saṃsadyanīke yam martāsaḥ śyetam jagṛbhre ǀ

ni yo gṛbham pauruṣeyīmuvoca durokamagnirāyave śuśoca ǁ

Padapatha Devanagari Accented

अ॒स्य । दे॒वस्य॑ । स॒म्ऽसदि॑ । अनी॑के । यम् । मर्ता॑सः । श्ये॒तम् । ज॒गृ॒भ्रे ।

नि । यः । गृभ॑म् । पौरु॑षेयीम् । उ॒वोच॑ । दुः॒ऽओक॑म् । अ॒ग्निः । आ॒यवे॑ । शु॒शो॒च॒ ॥

Padapatha Devanagari Nonaccented

अस्य । देवस्य । सम्ऽसदि । अनीके । यम् । मर्तासः । श्येतम् । जगृभ्रे ।

नि । यः । गृभम् । पौरुषेयीम् । उवोच । दुःऽओकम् । अग्निः । आयवे । शुशोच ॥

Padapatha Transcription Accented

asyá ǀ devásya ǀ sam-sádi ǀ ánīke ǀ yám ǀ mártāsaḥ ǀ śyetám ǀ jagṛbhré ǀ

ní ǀ yáḥ ǀ gṛ́bham ǀ páuruṣeyīm ǀ uvóca ǀ duḥ-ókam ǀ agníḥ ǀ āyáve ǀ śuśoca ǁ

Padapatha Transcription Nonaccented

asya ǀ devasya ǀ sam-sadi ǀ anīke ǀ yam ǀ martāsaḥ ǀ śyetam ǀ jagṛbhre ǀ

ni ǀ yaḥ ǀ gṛbham ǀ pauruṣeyīm ǀ uvoca ǀ duḥ-okam ǀ agniḥ ǀ āyave ǀ śuśoca ǁ

07.004.04   (Mandala. Sukta. Rik)

5.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।

स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ॥

Samhita Devanagari Nonaccented

अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।

स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥

Samhita Transcription Accented

ayám kavírákaviṣu prácetā márteṣvagníramṛ́to ní dhāyi ǀ

sá mā́ no átra juhuraḥ sahasvaḥ sádā tvé sumánasaḥ syāma ǁ

Samhita Transcription Nonaccented

ayam kavirakaviṣu pracetā marteṣvagniramṛto ni dhāyi ǀ

sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma ǁ

Padapatha Devanagari Accented

अ॒यम् । क॒विः । अक॑विषु । प्रऽचे॑ताः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।

सः । मा । नः॒ । अत्र॑ । जु॒हु॒रः॒ । स॒ह॒स्वः॒ । सदा॑ । त्वे इति॑ । सु॒ऽमन॑सः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अयम् । कविः । अकविषु । प्रऽचेताः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।

सः । मा । नः । अत्र । जुहुरः । सहस्वः । सदा । त्वे इति । सुऽमनसः । स्याम ॥

Padapatha Transcription Accented

ayám ǀ kavíḥ ǀ ákaviṣu ǀ prá-cetāḥ ǀ márteṣu ǀ agníḥ ǀ amṛ́taḥ ǀ ní ǀ dhāyi ǀ

sáḥ ǀ mā́ ǀ naḥ ǀ átra ǀ juhuraḥ ǀ sahasvaḥ ǀ sádā ǀ tvé íti ǀ su-mánasaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

ayam ǀ kaviḥ ǀ akaviṣu ǀ pra-cetāḥ ǀ marteṣu ǀ agniḥ ǀ amṛtaḥ ǀ ni ǀ dhāyi ǀ

saḥ ǀ mā ǀ naḥ ǀ atra ǀ juhuraḥ ǀ sahasvaḥ ǀ sadā ǀ tve iti ǀ su-manasaḥ ǀ syāma ǁ

07.004.05   (Mandala. Sukta. Rik)

5.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् ।

तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥

Samhita Devanagari Nonaccented

आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् ।

तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥

Samhita Transcription Accented

ā́ yó yónim devákṛtam sasā́da krátvā hyágníramṛ́tām̐ átārīt ǀ

támóṣadhīśca vanínaśca gárbham bhū́miśca viśvádhāyasam bibharti ǁ

Samhita Transcription Nonaccented

ā yo yonim devakṛtam sasāda kratvā hyagniramṛtām̐ atārīt ǀ

tamoṣadhīśca vaninaśca garbham bhūmiśca viśvadhāyasam bibharti ǁ

Padapatha Devanagari Accented

आ । यः । योनि॑म् । दे॒वऽकृ॑तम् । स॒साद॑ । क्रत्वा॑ । हि । अ॒ग्निः । अ॒मृता॑न् । अता॑रीत् ।

तम् । ओष॑धीः । च॒ । व॒निनः॑ । च॒ । गर्भ॑म् । भूमिः॑ । च॒ । वि॒श्वऽधा॑यसम् । बि॒भ॒र्ति॒ ॥

Padapatha Devanagari Nonaccented

आ । यः । योनिम् । देवऽकृतम् । ससाद । क्रत्वा । हि । अग्निः । अमृतान् । अतारीत् ।

तम् । ओषधीः । च । वनिनः । च । गर्भम् । भूमिः । च । विश्वऽधायसम् । बिभर्ति ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ yónim ǀ devá-kṛtam ǀ sasā́da ǀ krátvā ǀ hí ǀ agníḥ ǀ amṛ́tān ǀ átārīt ǀ

tám ǀ óṣadhīḥ ǀ ca ǀ vanínaḥ ǀ ca ǀ gárbham ǀ bhū́miḥ ǀ ca ǀ viśvá-dhāyasam ǀ bibharti ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ yonim ǀ deva-kṛtam ǀ sasāda ǀ kratvā ǀ hi ǀ agniḥ ǀ amṛtān ǀ atārīt ǀ

tam ǀ oṣadhīḥ ǀ ca ǀ vaninaḥ ǀ ca ǀ garbham ǀ bhūmiḥ ǀ ca ǀ viśva-dhāyasam ǀ bibharti ǁ

07.004.06   (Mandala. Sukta. Rik)

5.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातोः॑ ।

मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ॥

Samhita Devanagari Nonaccented

ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।

मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥

Samhita Transcription Accented

ī́śe hyágníramṛ́tasya bhū́rerī́śe rāyáḥ suvī́ryasya dā́toḥ ǀ

mā́ tvā vayám sahasāvannavī́rā mā́psavaḥ pári ṣadāma mā́duvaḥ ǁ

Samhita Transcription Nonaccented

īśe hyagniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ ǀ

mā tvā vayam sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ ǁ

Padapatha Devanagari Accented

ईशे॑ । हि । अ॒ग्निः । अ॒मृत॑स्य । भूरेः॑ । ईशे॑ । रा॒यः । सु॒ऽवीर्य॑स्य । दातोः॑ ।

मा । त्वा॒ । व॒यम् । स॒ह॒सा॒ऽव॒न् । अ॒वीराः॑ । मा । अप्स॑वः । परि॑ । स॒दा॒म॒ । मा । अदु॑वः ॥

Padapatha Devanagari Nonaccented

ईशे । हि । अग्निः । अमृतस्य । भूरेः । ईशे । रायः । सुऽवीर्यस्य । दातोः ।

मा । त्वा । वयम् । सहसाऽवन् । अवीराः । मा । अप्सवः । परि । सदाम । मा । अदुवः ॥

Padapatha Transcription Accented

ī́śe ǀ hí ǀ agníḥ ǀ amṛ́tasya ǀ bhū́reḥ ǀ ī́śe ǀ rāyáḥ ǀ su-vī́ryasya ǀ dā́toḥ ǀ

mā́ ǀ tvā ǀ vayám ǀ sahasā-van ǀ avī́rāḥ ǀ mā́ ǀ ápsavaḥ ǀ pári ǀ sadāma ǀ mā́ ǀ áduvaḥ ǁ

Padapatha Transcription Nonaccented

īśe ǀ hi ǀ agniḥ ǀ amṛtasya ǀ bhūreḥ ǀ īśe ǀ rāyaḥ ǀ su-vīryasya ǀ dātoḥ ǀ

mā ǀ tvā ǀ vayam ǀ sahasā-van ǀ avīrāḥ ǀ mā ǀ apsavaḥ ǀ pari ǀ sadāma ǀ mā ǀ aduvaḥ ǁ

07.004.07   (Mandala. Sukta. Rik)

5.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम ।

न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥

Samhita Devanagari Nonaccented

परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।

न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥

Samhita Transcription Accented

pariṣádyam hyáraṇasya rékṇo nítyasya rāyáḥ pátayaḥ syāma ǀ

ná śéṣo agne anyájātamastyácetānasya mā́ pathó ví dukṣaḥ ǁ

Samhita Transcription Nonaccented

pariṣadyam hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma ǀ

na śeṣo agne anyajātamastyacetānasya mā patho vi dukṣaḥ ǁ

Padapatha Devanagari Accented

प॒रि॒ऽसद्य॑म् । हि । अर॑णस्य । रेक्णः॑ । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।

न । शेषः॑ । अ॒ग्ने॒ । अ॒न्यऽजा॑तम् । अ॒स्ति॒ । अचे॑तानस्य । मा । प॒थः । वि । दु॒क्षः॒ ॥

Padapatha Devanagari Nonaccented

परिऽसद्यम् । हि । अरणस्य । रेक्णः । नित्यस्य । रायः । पतयः । स्याम ।

न । शेषः । अग्ने । अन्यऽजातम् । अस्ति । अचेतानस्य । मा । पथः । वि । दुक्षः ॥

Padapatha Transcription Accented

pari-sádyam ǀ hí ǀ áraṇasya ǀ rékṇaḥ ǀ nítyasya ǀ rāyáḥ ǀ pátayaḥ ǀ syāma ǀ

ná ǀ śéṣaḥ ǀ agne ǀ anyá-jātam ǀ asti ǀ ácetānasya ǀ mā́ ǀ patháḥ ǀ ví ǀ dukṣaḥ ǁ

Padapatha Transcription Nonaccented

pari-sadyam ǀ hi ǀ araṇasya ǀ rekṇaḥ ǀ nityasya ǀ rāyaḥ ǀ patayaḥ ǀ syāma ǀ

na ǀ śeṣaḥ ǀ agne ǀ anya-jātam ǀ asti ǀ acetānasya ǀ mā ǀ pathaḥ ǀ vi ǀ dukṣaḥ ǁ

07.004.08   (Mandala. Sukta. Rik)

5.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मंत॒वा उ॑ ।

अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥

Samhita Devanagari Nonaccented

नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मंतवा उ ।

अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥

Samhita Transcription Accented

nahí grábhāyā́raṇaḥ suśévo’nyódaryo mánasā mántavā́ u ǀ

ádhā cidókaḥ púnarítsá etyā́ no vājyábhīṣā́ḷetu návyaḥ ǁ

Samhita Transcription Nonaccented

nahi grabhāyāraṇaḥ suśevo’nyodaryo manasā mantavā u ǀ

adhā cidokaḥ punaritsa etyā no vājyabhīṣāḷetu navyaḥ ǁ

Padapatha Devanagari Accented

न॒हि । ग्रभा॑य । अर॑णः । सु॒ऽशेवः॑ । अ॒न्यऽउ॑दर्यः । मन॑सा । मन्त॒वै । ऊं॒ इति॑ ।

अध॑ । चि॒त् । ओकः॑ । पुनः॑ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः॑ ॥

Padapatha Devanagari Nonaccented

नहि । ग्रभाय । अरणः । सुऽशेवः । अन्यऽउदर्यः । मनसा । मन्तवै । ऊं इति ।

अध । चित् । ओकः । पुनः । इत् । सः । एति । आ । नः । वाजी । अभीषाट् । एतु । नव्यः ॥

Padapatha Transcription Accented

nahí ǀ grábhāya ǀ áraṇaḥ ǀ su-śévaḥ ǀ anyá-udaryaḥ ǀ mánasā ǀ mántavái ǀ ūṃ íti ǀ

ádha ǀ cit ǀ ókaḥ ǀ púnaḥ ǀ ít ǀ sáḥ ǀ eti ǀ ā́ ǀ naḥ ǀ vājī́ ǀ abhīṣā́ṭ ǀ etu ǀ návyaḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ grabhāya ǀ araṇaḥ ǀ su-śevaḥ ǀ anya-udaryaḥ ǀ manasā ǀ mantavai ǀ ūṃ iti ǀ

adha ǀ cit ǀ okaḥ ǀ punaḥ ǀ it ǀ saḥ ǀ eti ǀ ā ǀ naḥ ǀ vājī ǀ abhīṣāṭ ǀ etu ǀ navyaḥ ǁ

07.004.09   (Mandala. Sukta. Rik)

5.2.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।

सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥

Samhita Devanagari Nonaccented

त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।

सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥

Samhita Transcription Accented

tvámagne vanuṣyató ní pāhi tvámu naḥ sahasāvannavadyā́t ǀ

sám tvā dhvasmanvádabhyétu pā́thaḥ sám rayíḥ spṛhayā́yyaḥ sahasrī́ ǁ

Samhita Transcription Nonaccented

tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt ǀ

sam tvā dhvasmanvadabhyetu pāthaḥ sam rayiḥ spṛhayāyyaḥ sahasrī ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।

सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊं इति । नः । सहसाऽवन् । अवद्यात् ।

सम् । त्वा । ध्वस्मन्ऽवत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ vanuṣyatáḥ ǀ ní ǀ pāhi ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ sahasā-van ǀ avadyā́t ǀ

sám ǀ tvā ǀ dhvasman-vát ǀ abhí ǀ etu ǀ pā́thaḥ ǀ sám ǀ rayíḥ ǀ spṛhayā́yyaḥ ǀ sahasrī́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ vanuṣyataḥ ǀ ni ǀ pāhi ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ sahasā-van ǀ avadyāt ǀ

sam ǀ tvā ǀ dhvasman-vat ǀ abhi ǀ etu ǀ pāthaḥ ǀ sam ǀ rayiḥ ǀ spṛhayāyyaḥ ǀ sahasrī ǁ

07.004.10   (Mandala. Sukta. Rik)

5.2.06.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।

विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।

विश्वा स्तोतृभ्यो गृणते च संतु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

etā́ no agne sáubhagā didīhyápi krátum sucétasam vatema ǀ

víśvā stotṛ́bhyo gṛṇaté ca santu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

etā no agne saubhagā didīhyapi kratum sucetasam vatema ǀ

viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।

विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुऽचेतसम् । वतेम ।

विश्वा । स्तोतृऽभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

etā́ ǀ naḥ ǀ agne ǀ sáubhagā ǀ didīhi ǀ ápi ǀ krátum ǀ su-cétasam ǀ vatema ǀ

víśvā ǀ stotṛ́-bhyaḥ ǀ gṛṇaté ǀ ca ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ naḥ ǀ agne ǀ saubhagā ǀ didīhi ǀ api ǀ kratum ǀ su-cetasam ǀ vatema ǀ

viśvā ǀ stotṛ-bhyaḥ ǀ gṛṇate ǀ ca ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ