SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 5

 

1. Info

To:    agni vaiśvānara
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 8, 9); virāṭtrisṭup (1, 4); svarāṭpaṅkti (5, 7); paṅktiḥ (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.005.01   (Mandala. Sukta. Rik)

5.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।

यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥

Samhita Devanagari Nonaccented

प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।

यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥

Samhita Transcription Accented

prā́gnáye taváse bharadhvam gíram divó aratáye pṛthivyā́ḥ ǀ

yó víśveṣāmamṛ́tānāmupásthe vaiśvānaró vāvṛdhé jāgṛvádbhiḥ ǁ

Samhita Transcription Nonaccented

prāgnaye tavase bharadhvam giram divo arataye pṛthivyāḥ ǀ

yo viśveṣāmamṛtānāmupasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः ।

यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः ।

यः । विश्वेषाम् । अमृतानाम् । उपऽस्थे । वैश्वानरः । ववृधे । जागृवत्ऽभिः ॥

Padapatha Transcription Accented

prá ǀ agnáye ǀ taváse ǀ bharadhvam ǀ gíram ǀ diváḥ ǀ aratáye ǀ pṛthivyā́ḥ ǀ

yáḥ ǀ víśveṣām ǀ amṛ́tānām ǀ upá-sthe ǀ vaiśvānaráḥ ǀ vavṛdhé ǀ jāgṛvát-bhiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ agnaye ǀ tavase ǀ bharadhvam ǀ giram ǀ divaḥ ǀ arataye ǀ pṛthivyāḥ ǀ

yaḥ ǀ viśveṣām ǀ amṛtānām ǀ upa-sthe ǀ vaiśvānaraḥ ǀ vavṛdhe ǀ jāgṛvat-bhiḥ ǁ

07.005.02   (Mandala. Sukta. Rik)

5.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिंधू॑नां वृष॒भः स्तिया॑नां ।

स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥

Samhita Devanagari Nonaccented

पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिंधूनां वृषभः स्तियानां ।

स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥

Samhita Transcription Accented

pṛṣṭó diví dhā́yyagníḥ pṛthivyā́m netā́ síndhūnām vṛṣabháḥ stíyānām ǀ

sá mā́nuṣīrabhí víśo ví bhāti vaiśvānaró vāvṛdhānó váreṇa ǁ

Samhita Transcription Nonaccented

pṛṣṭo divi dhāyyagniḥ pṛthivyām netā sindhūnām vṛṣabhaḥ stiyānām ǀ

sa mānuṣīrabhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa ǁ

Padapatha Devanagari Accented

पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।

सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥

Padapatha Devanagari Nonaccented

पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् ।

सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥

Padapatha Transcription Accented

pṛṣṭáḥ ǀ diví ǀ dhā́yi ǀ agníḥ ǀ pṛthivyā́m ǀ netā́ ǀ síndhūnām ǀ vṛṣabháḥ ǀ stíyānām ǀ

sáḥ ǀ mā́nuṣīḥ ǀ abhí ǀ víśaḥ ǀ ví ǀ bhāti ǀ vaiśvānaráḥ ǀ vavṛdhānáḥ ǀ váreṇa ǁ

Padapatha Transcription Nonaccented

pṛṣṭaḥ ǀ divi ǀ dhāyi ǀ agniḥ ǀ pṛthivyām ǀ netā ǀ sindhūnām ǀ vṛṣabhaḥ ǀ stiyānām ǀ

saḥ ǀ mānuṣīḥ ǀ abhi ǀ viśaḥ ǀ vi ǀ bhāti ǀ vaiśvānaraḥ ǀ vavṛdhānaḥ ǀ vareṇa ǁ

07.005.03   (Mandala. Sukta. Rik)

5.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।

वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥

Samhita Devanagari Nonaccented

त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि ।

वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥

Samhita Transcription Accented

tvádbhiyā́ víśa āyannásiknīrasamanā́ jáhatīrbhójanāni ǀ

váiśvānara pūráve śóśucānaḥ púro yádagne daráyannádīdeḥ ǁ

Samhita Transcription Nonaccented

tvadbhiyā viśa āyannasiknīrasamanā jahatīrbhojanāni ǀ

vaiśvānara pūrave śośucānaḥ puro yadagne darayannadīdeḥ ǁ

Padapatha Devanagari Accented

त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि ।

वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥

Padapatha Devanagari Nonaccented

त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि ।

वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥

Padapatha Transcription Accented

tvát ǀ bhiyā́ ǀ víśaḥ ǀ āyan ǀ ásiknīḥ ǀ asamanā́ḥ ǀ jáhatīḥ ǀ bhójanāni ǀ

váiśvānara ǀ pūráve ǀ śóśucānaḥ ǀ púraḥ ǀ yát ǀ agne ǀ daráyan ǀ ádīdeḥ ǁ

Padapatha Transcription Nonaccented

tvat ǀ bhiyā ǀ viśaḥ ǀ āyan ǀ asiknīḥ ǀ asamanāḥ ǀ jahatīḥ ǀ bhojanāni ǀ

vaiśvānara ǀ pūrave ǀ śośucānaḥ ǀ puraḥ ǀ yat ǀ agne ǀ darayan ǀ adīdeḥ ǁ

07.005.04   (Mandala. Sukta. Rik)

5.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचंत ।

त्वं भा॒सा रोद॑सी॒ आ त॑तं॒थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥

Samhita Devanagari Nonaccented

तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचंत ।

त्वं भासा रोदसी आ ततंथाजस्रेण शोचिषा शोशुचानः ॥

Samhita Transcription Accented

táva tridhā́tu pṛthivī́ utá dyáurváiśvānara vratámagne sacanta ǀ

tvám bhāsā́ ródasī ā́ tatanthā́jasreṇa śocíṣā śóśucānaḥ ǁ

Samhita Transcription Nonaccented

tava tridhātu pṛthivī uta dyaurvaiśvānara vratamagne sacanta ǀ

tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।

त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥

Padapatha Devanagari Nonaccented

तव । त्रिऽधातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त ।

त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥

Padapatha Transcription Accented

táva ǀ tri-dhā́tu ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǀ váiśvānara ǀ vratám ǀ agne ǀ sacanta ǀ

tvám ǀ bhāsā́ ǀ ródasī íti ǀ ā́ ǀ tatantha ǀ ájasreṇa ǀ śocíṣā ǀ śóśucānaḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ tri-dhātu ǀ pṛthivī ǀ uta ǀ dyauḥ ǀ vaiśvānara ǀ vratam ǀ agne ǀ sacanta ǀ

tvam ǀ bhāsā ǀ rodasī iti ǀ ā ǀ tatantha ǀ ajasreṇa ǀ śociṣā ǀ śośucānaḥ ǁ

07.005.05   (Mandala. Sukta. Rik)

5.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचंते॒ धुन॑यो घृ॒ताचीः॑ ।

पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्नां॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने हरितो वावशाना गिरः सचंते धुनयो घृताचीः ।

पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नां ॥

Samhita Transcription Accented

tvā́magne haríto vāvaśānā́ gíraḥ sacante dhúnayo ghṛtā́cīḥ ǀ

pátim kṛṣṭīnā́m rathyám rayīṇā́m vaiśvānarámuṣásām ketúmáhnām ǁ

Samhita Transcription Nonaccented

tvāmagne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ ǀ

patim kṛṣṭīnām rathyam rayīṇām vaiśvānaramuṣasām ketumahnām ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ ।

पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । हरितः । वावशानाः । गिरः । सचन्ते । धुनयः । घृताचीः ।

पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ harítaḥ ǀ vāvaśānā́ḥ ǀ gíraḥ ǀ sacante ǀ dhúnayaḥ ǀ ghṛtā́cīḥ ǀ

pátim ǀ kṛṣṭīnā́m ǀ rathyám ǀ rayīṇā́m ǀ vaiśvānarám ǀ uṣásām ǀ ketúm ǀ áhnām ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ haritaḥ ǀ vāvaśānāḥ ǀ giraḥ ǀ sacante ǀ dhunayaḥ ǀ ghṛtācīḥ ǀ

patim ǀ kṛṣṭīnām ǀ rathyam ǀ rayīṇām ǀ vaiśvānaram ǀ uṣasām ǀ ketum ǀ ahnām ǁ

07.005.06   (Mandala. Sukta. Rik)

5.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षंत॑ ।

त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥

Samhita Devanagari Nonaccented

त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषंत ।

त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥

Samhita Transcription Accented

tvé asuryám vásavo nyṛ́ṇvankrátum hí te mitramaho juṣánta ǀ

tvám dásyūm̐rókaso agna āja urú jyótirjanáyannā́ryāya ǁ

Samhita Transcription Nonaccented

tve asuryam vasavo nyṛṇvankratum hi te mitramaho juṣanta ǀ

tvam dasyūm̐rokaso agna āja uru jyotirjanayannāryāya ǁ

Padapatha Devanagari Accented

त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।

त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥

Padapatha Devanagari Nonaccented

त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रऽमहः । जुषन्त ।

त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥

Padapatha Transcription Accented

tvé íti ǀ asuryám ǀ vásavaḥ ǀ ní ǀ ṛṇvan ǀ krátum ǀ hí ǀ te ǀ mitra-mahaḥ ǀ juṣánta ǀ

tvám ǀ dásyūn ǀ ókasaḥ ǀ agne ǀ ājaḥ ǀ urú ǀ jyótiḥ ǀ janáyan ǀ ā́ryāya ǁ

Padapatha Transcription Nonaccented

tve iti ǀ asuryam ǀ vasavaḥ ǀ ni ǀ ṛṇvan ǀ kratum ǀ hi ǀ te ǀ mitra-mahaḥ ǀ juṣanta ǀ

tvam ǀ dasyūn ǀ okasaḥ ǀ agne ǀ ājaḥ ǀ uru ǀ jyotiḥ ǀ janayan ǀ āryāya ǁ

07.005.07   (Mandala. Sukta. Rik)

5.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः ।

त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥

Samhita Devanagari Nonaccented

स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः ।

त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥

Samhita Transcription Accented

sá jā́yamānaḥ paramé vyomanvāyúrná pā́thaḥ pári pāsi sadyáḥ ǀ

tvám bhúvanā janáyannabhí krannápatyāya jātavedo daśasyán ǁ

Samhita Transcription Nonaccented

sa jāyamānaḥ parame vyomanvāyurna pāthaḥ pari pāsi sadyaḥ ǀ

tvam bhuvanā janayannabhi krannapatyāya jātavedo daśasyan ǁ

Padapatha Devanagari Accented

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः ।

त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क्र॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥

Padapatha Devanagari Nonaccented

सः । जायमानः । परमे । विऽओमन् । वायुः । न । पाथः । परि । पासि । सद्यः ।

त्वम् । भुवना । जनयन् । अभि । क्रन् । अपत्याय । जातऽवेदः । दशस्यन् ॥

Padapatha Transcription Accented

sáḥ ǀ jā́yamānaḥ ǀ paramé ǀ ví-oman ǀ vāyúḥ ǀ ná ǀ pā́thaḥ ǀ pári ǀ pāsi ǀ sadyáḥ ǀ

tvám ǀ bhúvanā ǀ janáyan ǀ abhí ǀ kran ǀ ápatyāya ǀ jāta-vedaḥ ǀ daśasyán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ jāyamānaḥ ǀ parame ǀ vi-oman ǀ vāyuḥ ǀ na ǀ pāthaḥ ǀ pari ǀ pāsi ǀ sadyaḥ ǀ

tvam ǀ bhuvanā ǀ janayan ǀ abhi ǀ kran ǀ apatyāya ǀ jāta-vedaḥ ǀ daśasyan ǁ

07.005.08   (Mandala. Sukta. Rik)

5.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।

यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।

यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥

Samhita Transcription Accented

tā́magne asmé íṣamérayasva váiśvānara dyumátīm jātavedaḥ ǀ

yáyā rā́dhaḥ pínvasi viśvavāra pṛthú śrávo dāśúṣe mártyāya ǁ

Samhita Transcription Nonaccented

tāmagne asme iṣamerayasva vaiśvānara dyumatīm jātavedaḥ ǀ

yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya ǁ

Padapatha Devanagari Accented

ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ ।

यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

ताम् । अग्ने । अस्मे इति । इषम् । आ । ईरयस्व । वैश्वानर । द्युऽमतीम् । जातऽवेदः ।

यया । राधः । पिन्वसि । विश्वऽवार । पृथु । श्रवः । दाशुषे । मर्त्याय ॥

Padapatha Transcription Accented

tā́m ǀ agne ǀ asmé íti ǀ íṣam ǀ ā́ ǀ īrayasva ǀ váiśvānara ǀ dyu-mátīm ǀ jāta-vedaḥ ǀ

yáyā ǀ rā́dhaḥ ǀ pínvasi ǀ viśva-vāra ǀ pṛthú ǀ śrávaḥ ǀ dāśúṣe ǀ mártyāya ǁ

Padapatha Transcription Nonaccented

tām ǀ agne ǀ asme iti ǀ iṣam ǀ ā ǀ īrayasva ǀ vaiśvānara ǀ dyu-matīm ǀ jāta-vedaḥ ǀ

yayā ǀ rādhaḥ ǀ pinvasi ǀ viśva-vāra ǀ pṛthu ǀ śravaḥ ǀ dāśuṣe ǀ martyāya ǁ

07.005.09   (Mandala. Sukta. Rik)

5.2.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।

वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।

वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥

Samhita Transcription Accented

tám no agne maghávadbhyaḥ purukṣúm rayím ní vā́jam śrútyam yuvasva ǀ

váiśvānara máhi naḥ śárma yaccha rudrébhiragne vásubhiḥ sajóṣāḥ ǁ

Samhita Transcription Nonaccented

tam no agne maghavadbhyaḥ purukṣum rayim ni vājam śrutyam yuvasva ǀ

vaiśvānara mahi naḥ śarma yaccha rudrebhiragne vasubhiḥ sajoṣāḥ ǁ

Padapatha Devanagari Accented

तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ ।

वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

तम् । नः । अग्ने । मघवत्ऽभ्यः । पुरुऽक्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व ।

वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुऽभिः । सऽजोषाः ॥

Padapatha Transcription Accented

tám ǀ naḥ ǀ agne ǀ maghávat-bhyaḥ ǀ puru-kṣúm ǀ rayím ǀ ní ǀ vā́jam ǀ śrútyam ǀ yuvasva ǀ

váiśvānara ǀ máhi ǀ naḥ ǀ śárma ǀ yaccha ǀ rudrébhiḥ ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ naḥ ǀ agne ǀ maghavat-bhyaḥ ǀ puru-kṣum ǀ rayim ǀ ni ǀ vājam ǀ śrutyam ǀ yuvasva ǀ

vaiśvānara ǀ mahi ǀ naḥ ǀ śarma ǀ yaccha ǀ rudrebhiḥ ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǁ