SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 6

 

1. Info

To:    agni vaiśvānara
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 5); bhurikpaṅkti (3, 7); nicṛtpaṅkti (2); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.006.01   (Mandala. Sukta. Rik)

5.2.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।

इंद्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वंदे॑ दा॒रुं वंद॑मानो विवक्मि ॥

Samhita Devanagari Nonaccented

प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।

इंद्रस्येव प्र तवसस्कृतानि वंदे दारुं वंदमानो विवक्मि ॥

Samhita Transcription Accented

prá samrā́jo ásurasya práśastim puṃsáḥ kṛṣṭīnā́manumā́dyasya ǀ

índrasyeva prá tavásaskṛtā́ni vánde dārúm vándamāno vivakmi ǁ

Samhita Transcription Nonaccented

pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnāmanumādyasya ǀ

indrasyeva pra tavasaskṛtāni vande dārum vandamāno vivakmi ǁ

Padapatha Devanagari Accented

प्र । स॒म्ऽराजः॑ । असु॑रस्य । प्रऽश॑स्तिम् । पुं॒सः । कृ॒ष्टी॒नाम् । अ॒नु॒ऽमाद्य॑स्य ।

इन्द्र॑स्यऽइव । प्र । त॒वसः॑ । कृ॒तानि॑ । वन्दे॑ । दा॒रुम् । वन्द॑मानः । वि॒व॒क्मि॒ ॥

Padapatha Devanagari Nonaccented

प्र । सम्ऽराजः । असुरस्य । प्रऽशस्तिम् । पुंसः । कृष्टीनाम् । अनुऽमाद्यस्य ।

इन्द्रस्यऽइव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि ॥

Padapatha Transcription Accented

prá ǀ sam-rā́jaḥ ǀ ásurasya ǀ prá-śastim ǀ puṃsáḥ ǀ kṛṣṭīnā́m ǀ anu-mā́dyasya ǀ

índrasya-iva ǀ prá ǀ tavásaḥ ǀ kṛtā́ni ǀ vánde ǀ dārúm ǀ vándamānaḥ ǀ vivakmi ǁ

Padapatha Transcription Nonaccented

pra ǀ sam-rājaḥ ǀ asurasya ǀ pra-śastim ǀ puṃsaḥ ǀ kṛṣṭīnām ǀ anu-mādyasya ǀ

indrasya-iva ǀ pra ǀ tavasaḥ ǀ kṛtāni ǀ vande ǀ dārum ǀ vandamānaḥ ǀ vivakmi ǁ

07.006.02   (Mandala. Sukta. Rik)

5.2.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विं के॒तुं धा॒सिं भा॒नुमद्रे॑र्हि॒न्वंति॒ शं रा॒ज्यं रोद॑स्योः ।

पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ॥

Samhita Devanagari Nonaccented

कविं केतुं धासिं भानुमद्रेर्हिन्वंति शं राज्यं रोदस्योः ।

पुरंदरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥

Samhita Transcription Accented

kavím ketúm dhāsím bhānúmádrerhinvánti śám rājyám ródasyoḥ ǀ

puraṃdarásya gīrbhírā́ vivāse’gnérvratā́ni pūrvyā́ mahā́ni ǁ

Samhita Transcription Nonaccented

kavim ketum dhāsim bhānumadrerhinvanti śam rājyam rodasyoḥ ǀ

puraṃdarasya gīrbhirā vivāse’gnervratāni pūrvyā mahāni ǁ

Padapatha Devanagari Accented

क॒विम् । के॒तुम् । धा॒सिम् । भा॒नुम् । अद्रेः॑ । हि॒न्वन्ति॑ । शम् । रा॒ज्यम् । रोद॑स्योः ।

पु॒र॒म्ऽद॒रस्य॑ । गीः॒ऽभिः । आ । वि॒वा॒से॒ । अ॒ग्नेः । व्र॒तानि॑ । पू॒र्व्या । म॒हानि॑ ॥

Padapatha Devanagari Nonaccented

कविम् । केतुम् । धासिम् । भानुम् । अद्रेः । हिन्वन्ति । शम् । राज्यम् । रोदस्योः ।

पुरम्ऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥

Padapatha Transcription Accented

kavím ǀ ketúm ǀ dhāsím ǀ bhānúm ǀ ádreḥ ǀ hinvánti ǀ śám ǀ rājyám ǀ ródasyoḥ ǀ

puram-darásya ǀ gīḥ-bhíḥ ǀ ā́ ǀ vivāse ǀ agnéḥ ǀ vratā́ni ǀ pūrvyā́ ǀ mahā́ni ǁ

Padapatha Transcription Nonaccented

kavim ǀ ketum ǀ dhāsim ǀ bhānum ǀ adreḥ ǀ hinvanti ǀ śam ǀ rājyam ǀ rodasyoḥ ǀ

puram-darasya ǀ gīḥ-bhiḥ ǀ ā ǀ vivāse ǀ agneḥ ǀ vratāni ǀ pūrvyā ǀ mahāni ǁ

07.006.03   (Mandala. Sukta. Rik)

5.2.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य॑क्र॒तून्ग्र॒थिनो॑ मृ॒ध्रवा॑चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् ।

प्रप्र॒ तांदस्यूँ॑र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ॥

Samhita Devanagari Nonaccented

न्यक्रतून्ग्रथिनो मृध्रवाचः पणीँरश्रद्धाँ अवृधाँ अयज्ञान् ।

प्रप्र तांदस्यूँरग्निर्विवाय पूर्वश्चकारापराँ अयज्यून् ॥

Samhita Transcription Accented

nyákratū́ngrathíno mṛdhrávācaḥ paṇī́m̐raśraddhā́m̐ avṛdhā́m̐ ayajñā́n ǀ

prápra tā́ndásyūm̐ragnírvivāya pū́rvaścakārā́parām̐ áyajyūn ǁ

Samhita Transcription Nonaccented

nyakratūngrathino mṛdhravācaḥ paṇīm̐raśraddhām̐ avṛdhām̐ ayajñān ǀ

prapra tāndasyūm̐ragnirvivāya pūrvaścakārāparām̐ ayajyūn ǁ

Padapatha Devanagari Accented

नि । अ॒क्र॒तून् । ग्र॒थिनः॑ । मृ॒ध्रऽवा॑चः । प॒णीन् । अ॒श्र॒द्धान् । अ॒वृ॒धान् । अ॒य॒ज्ञान् ।

प्रऽप्र॑ । तान् । दस्यू॑न् । अ॒ग्निः । वि॒वा॒य॒ । पूर्वः॑ । च॒का॒र॒ । अप॑रान् । अय॑ज्यून् ॥

Padapatha Devanagari Nonaccented

नि । अक्रतून् । ग्रथिनः । मृध्रऽवाचः । पणीन् । अश्रद्धान् । अवृधान् । अयज्ञान् ।

प्रऽप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून् ॥

Padapatha Transcription Accented

ní ǀ akratū́n ǀ grathínaḥ ǀ mṛdhrá-vācaḥ ǀ paṇī́n ǀ aśraddhā́n ǀ avṛdhā́n ǀ ayajñā́n ǀ

prá-pra ǀ tā́n ǀ dásyūn ǀ agníḥ ǀ vivāya ǀ pū́rvaḥ ǀ cakāra ǀ áparān ǀ áyajyūn ǁ

Padapatha Transcription Nonaccented

ni ǀ akratūn ǀ grathinaḥ ǀ mṛdhra-vācaḥ ǀ paṇīn ǀ aśraddhān ǀ avṛdhān ǀ ayajñān ǀ

pra-pra ǀ tān ǀ dasyūn ǀ agniḥ ǀ vivāya ǀ pūrvaḥ ǀ cakāra ǀ aparān ǀ ayajyūn ǁ

07.006.04   (Mandala. Sukta. Rik)

5.2.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑पा॒चीने॒ तम॑सि॒ मदं॑तीः॒ प्राची॑श्च॒कार॒ नृत॑मः॒ शची॑भिः ।

तमीशा॑नं॒ वस्वो॑ अ॒ग्निं गृ॑णी॒षेऽना॑नतं द॒मयं॑तं पृत॒न्यून् ॥

Samhita Devanagari Nonaccented

यो अपाचीने तमसि मदंतीः प्राचीश्चकार नृतमः शचीभिः ।

तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयंतं पृतन्यून् ॥

Samhita Transcription Accented

yó apācī́ne támasi mádantīḥ prā́cīścakā́ra nṛ́tamaḥ śácībhiḥ ǀ

támī́śānam vásvo agním gṛṇīṣé’nānatam damáyantam pṛtanyū́n ǁ

Samhita Transcription Nonaccented

yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ ǀ

tamīśānam vasvo agnim gṛṇīṣe’nānatam damayantam pṛtanyūn ǁ

Padapatha Devanagari Accented

यः । अ॒पा॒चीने॑ । तम॑सि । मद॑न्तीः । प्राचीः॑ । च॒कार॑ । नृऽत॑मः । शची॑भिः ।

तम् । ईशा॑नम् । वस्वः॑ । अ॒ग्निम् । गृ॒णी॒षे॒ । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ॥

Padapatha Devanagari Nonaccented

यः । अपाचीने । तमसि । मदन्तीः । प्राचीः । चकार । नृऽतमः । शचीभिः ।

तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून् ॥

Padapatha Transcription Accented

yáḥ ǀ apācī́ne ǀ támasi ǀ mádantīḥ ǀ prā́cīḥ ǀ cakā́ra ǀ nṛ́-tamaḥ ǀ śácībhiḥ ǀ

tám ǀ ī́śānam ǀ vásvaḥ ǀ agním ǀ gṛṇīṣe ǀ ánānatam ǀ damáyantam ǀ pṛtanyū́n ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ apācīne ǀ tamasi ǀ madantīḥ ǀ prācīḥ ǀ cakāra ǀ nṛ-tamaḥ ǀ śacībhiḥ ǀ

tam ǀ īśānam ǀ vasvaḥ ǀ agnim ǀ gṛṇīṣe ǀ anānatam ǀ damayantam ǀ pṛtanyūn ǁ

07.006.05   (Mandala. Sukta. Rik)

5.2.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो दे॒ह्यो॒३॒॑ अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ ।

स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो॑भिः ॥

Samhita Devanagari Nonaccented

यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।

स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥

Samhita Transcription Accented

yó dehyo ánamayadvadhasnáiryó aryápatnīruṣásaścakā́ra ǀ

sá nirúdhyā náhuṣo yahvó agnírvíśaścakre balihṛ́taḥ sáhobhiḥ ǁ

Samhita Transcription Nonaccented

yo dehyo anamayadvadhasnairyo aryapatnīruṣasaścakāra ǀ

sa nirudhyā nahuṣo yahvo agnirviśaścakre balihṛtaḥ sahobhiḥ ǁ

Padapatha Devanagari Accented

यः । दे॒ह्यः॑ । अन॑मयत् । व॒ध॒ऽस्नैः । यः । अ॒र्यऽप॑त्नीः । उ॒षसः॑ । च॒कार॑ ।

सः । नि॒ऽरुध्य॑ । नहु॑षः । य॒ह्वः । अ॒ग्निः । विशः॑ । च॒क्रे॒ । ब॒लि॒ऽहृतः॑ । सहः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

यः । देह्यः । अनमयत् । वधऽस्नैः । यः । अर्यऽपत्नीः । उषसः । चकार ।

सः । निऽरुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलिऽहृतः । सहःऽभिः ॥

Padapatha Transcription Accented

yáḥ ǀ dehyáḥ ǀ ánamayat ǀ vadha-snáiḥ ǀ yáḥ ǀ aryá-patnīḥ ǀ uṣásaḥ ǀ cakā́ra ǀ

sáḥ ǀ ni-rúdhya ǀ náhuṣaḥ ǀ yahváḥ ǀ agníḥ ǀ víśaḥ ǀ cakre ǀ bali-hṛ́taḥ ǀ sáhaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dehyaḥ ǀ anamayat ǀ vadha-snaiḥ ǀ yaḥ ǀ arya-patnīḥ ǀ uṣasaḥ ǀ cakāra ǀ

saḥ ǀ ni-rudhya ǀ nahuṣaḥ ǀ yahvaḥ ǀ agniḥ ǀ viśaḥ ǀ cakre ǀ bali-hṛtaḥ ǀ sahaḥ-bhiḥ ǁ

07.006.06   (Mandala. Sukta. Rik)

5.2.09.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना॑स॒ एवै॑स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः ।

वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थं॑ ॥

Samhita Devanagari Nonaccented

यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।

वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थं ॥

Samhita Transcription Accented

yásya śármannúpa víśve jánāsa évaistasthúḥ sumatím bhíkṣamāṇāḥ ǀ

vaiśvānaró váramā́ ródasyorā́gníḥ sasāda pitrórupástham ǁ

Samhita Transcription Nonaccented

yasya śarmannupa viśve janāsa evaistasthuḥ sumatim bhikṣamāṇāḥ ǀ

vaiśvānaro varamā rodasyorāgniḥ sasāda pitrorupastham ǁ

Padapatha Devanagari Accented

यस्य॑ । शर्म॑न् । उप॑ । विश्वे॑ । जना॑सः । एवैः॑ । त॒स्थुः । सु॒ऽम॒तिम् । भिक्ष॑माणाः ।

वै॒श्वा॒न॒रः । वर॑म् । आ । रोद॑स्योः । आ । अ॒ग्निः । स॒सा॒द॒ । पि॒त्रोः । उ॒पऽस्थ॑म् ॥

Padapatha Devanagari Nonaccented

यस्य । शर्मन् । उप । विश्वे । जनासः । एवैः । तस्थुः । सुऽमतिम् । भिक्षमाणाः ।

वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उपऽस्थम् ॥

Padapatha Transcription Accented

yásya ǀ śárman ǀ úpa ǀ víśve ǀ jánāsaḥ ǀ évaiḥ ǀ tasthúḥ ǀ su-matím ǀ bhíkṣamāṇāḥ ǀ

vaiśvānaráḥ ǀ váram ǀ ā́ ǀ ródasyoḥ ǀ ā́ ǀ agníḥ ǀ sasāda ǀ pitróḥ ǀ upá-stham ǁ

Padapatha Transcription Nonaccented

yasya ǀ śarman ǀ upa ǀ viśve ǀ janāsaḥ ǀ evaiḥ ǀ tasthuḥ ǀ su-matim ǀ bhikṣamāṇāḥ ǀ

vaiśvānaraḥ ǀ varam ǀ ā ǀ rodasyoḥ ǀ ā ǀ agniḥ ǀ sasāda ǀ pitroḥ ǀ upa-stham ǁ

07.006.07   (Mandala. Sukta. Rik)

5.2.09.07    (Ashtaka. Adhyaya. Varga. Rik)

07.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वो द॑दे बु॒ध्न्या॒३॒॑ वसू॑नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य ।

आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ॥

Samhita Devanagari Nonaccented

आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।

आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥

Samhita Transcription Accented

ā́ devó dade budhnyā́ vásūni vaiśvānará úditā sū́ryasya ǀ

ā́ samudrā́dávarādā́ párasmādā́gnírdade divá ā́ pṛthivyā́ḥ ǁ

Samhita Transcription Nonaccented

ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya ǀ

ā samudrādavarādā parasmādāgnirdade diva ā pṛthivyāḥ ǁ

Padapatha Devanagari Accented

आ । दे॒वः । द॒दे॒ । बु॒ध्न्या॑ । वसू॑नि । वै॒श्वा॒न॒रः । उत्ऽइ॑ता । सूर्य॑स्य ।

आ । स॒मु॒द्रात् । अव॑रात् । आ । पर॑स्मात् । आ । अ॒ग्निः । द॒दे॒ । दि॒वः । आ । पृ॒थि॒व्याः ॥

Padapatha Devanagari Nonaccented

आ । देवः । ददे । बुध्न्या । वसूनि । वैश्वानरः । उत्ऽइता । सूर्यस्य ।

आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः ॥

Padapatha Transcription Accented

ā́ ǀ deváḥ ǀ dade ǀ budhnyā́ ǀ vásūni ǀ vaiśvānaráḥ ǀ út-itā ǀ sū́ryasya ǀ

ā́ ǀ samudrā́t ǀ ávarāt ǀ ā́ ǀ párasmāt ǀ ā́ ǀ agníḥ ǀ dade ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ devaḥ ǀ dade ǀ budhnyā ǀ vasūni ǀ vaiśvānaraḥ ǀ ut-itā ǀ sūryasya ǀ

ā ǀ samudrāt ǀ avarāt ǀ ā ǀ parasmāt ǀ ā ǀ agniḥ ǀ dade ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǁ