SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 7

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (4-6); triṣṭup (1, 3); bhurikpaṅkti (2); svarāṭpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.007.01   (Mandala. Sukta. Rik)

5.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं॑ हिषे॒ नमो॑भिः ।

भवा॑ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वांत्मना॑ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ॥

Samhita Devanagari Nonaccented

प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।

भवा नो दूतो अध्वरस्य विद्वांत्मना देवेषु विविदे मितद्रुः ॥

Samhita Transcription Accented

prá vo devám citsahasānámagnímáśvam ná vājínam hiṣe námobhiḥ ǀ

bhávā no dūtó adhvarásya vidvā́ntmánā devéṣu vivide mitádruḥ ǁ

Samhita Transcription Nonaccented

pra vo devam citsahasānamagnimaśvam na vājinam hiṣe namobhiḥ ǀ

bhavā no dūto adhvarasya vidvāntmanā deveṣu vivide mitadruḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । दे॒वम् । चि॒त् । स॒ह॒सा॒नम् । अ॒ग्निम् । अश्व॑म् । न । वा॒जिन॑म् । हि॒षे॒ । नमः॑ऽभिः ।

भव॑ । नः॒ । दू॒तः । अ॒ध्व॒रस्य॑ । वि॒द्वान् । त्मना॑ । दे॒वेषु॑ । वि॒वि॒दे॒ । मि॒तऽद्रुः॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । देवम् । चित् । सहसानम् । अग्निम् । अश्वम् । न । वाजिनम् । हिषे । नमःऽभिः ।

भव । नः । दूतः । अध्वरस्य । विद्वान् । त्मना । देवेषु । विविदे । मितऽद्रुः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ devám ǀ cit ǀ sahasānám ǀ agním ǀ áśvam ǀ ná ǀ vājínam ǀ hiṣe ǀ námaḥ-bhiḥ ǀ

bháva ǀ naḥ ǀ dūtáḥ ǀ adhvarásya ǀ vidvā́n ǀ tmánā ǀ devéṣu ǀ vivide ǀ mitá-druḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ devam ǀ cit ǀ sahasānam ǀ agnim ǀ aśvam ǀ na ǀ vājinam ǀ hiṣe ǀ namaḥ-bhiḥ ǀ

bhava ǀ naḥ ǀ dūtaḥ ǀ adhvarasya ǀ vidvān ǀ tmanā ǀ deveṣu ǀ vivide ǀ mita-druḥ ǁ

07.007.02   (Mandala. Sukta. Rik)

5.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑ह्यग्ने प॒थ्या॒३॒॑ अनु॒ स्वा मं॒द्रो दे॒वानां॑ स॒ख्यं जु॑षा॒णः ।

आ सानु॒ शुष्मै॑र्न॒दय॑न्पृथि॒व्या जंभे॑भि॒र्विश्व॑मु॒शध॒ग्वना॑नि ॥

Samhita Devanagari Nonaccented

आ याह्यग्ने पथ्या अनु स्वा मंद्रो देवानां सख्यं जुषाणः ।

आ सानु शुष्मैर्नदयन्पृथिव्या जंभेभिर्विश्वमुशधग्वनानि ॥

Samhita Transcription Accented

ā́ yāhyagne pathyā́ ánu svā́ mandró devā́nām sakhyám juṣāṇáḥ ǀ

ā́ sā́nu śúṣmairnadáyanpṛthivyā́ jámbhebhirvíśvamuśádhagvánāni ǁ

Samhita Transcription Nonaccented

ā yāhyagne pathyā anu svā mandro devānām sakhyam juṣāṇaḥ ǀ

ā sānu śuṣmairnadayanpṛthivyā jambhebhirviśvamuśadhagvanāni ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । अ॒ग्ने॒ । प॒थ्याः॑ । अनु॑ । स्वाः । म॒न्द्रः । दे॒वाना॑म् । स॒ख्यम् । जु॒षा॒णः ।

आ । सानु॑ । शुष्मैः॑ । न॒दय॑न् । पृ॒थि॒व्याः । जम्भे॑भिः । विश्व॑म् । उ॒शध॑क् । वना॑नि ॥

Padapatha Devanagari Nonaccented

आ । याहि । अग्ने । पथ्याः । अनु । स्वाः । मन्द्रः । देवानाम् । सख्यम् । जुषाणः ।

आ । सानु । शुष्मैः । नदयन् । पृथिव्याः । जम्भेभिः । विश्वम् । उशधक् । वनानि ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ agne ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǀ mandráḥ ǀ devā́nām ǀ sakhyám ǀ juṣāṇáḥ ǀ

ā́ ǀ sā́nu ǀ śúṣmaiḥ ǀ nadáyan ǀ pṛthivyā́ḥ ǀ jámbhebhiḥ ǀ víśvam ǀ uśádhak ǀ vánāni ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ agne ǀ pathyāḥ ǀ anu ǀ svāḥ ǀ mandraḥ ǀ devānām ǀ sakhyam ǀ juṣāṇaḥ ǀ

ā ǀ sānu ǀ śuṣmaiḥ ǀ nadayan ǀ pṛthivyāḥ ǀ jambhebhiḥ ǀ viśvam ǀ uśadhak ǀ vanāni ǁ

07.007.03   (Mandala. Sukta. Rik)

5.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒चीनो॑ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री॑णी॒ते अ॒ग्निरी॑ळि॒तो न होता॑ ।

आ मा॒तरा॑ वि॒श्ववा॑रे हुवा॒नो यतो॑ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ॥

Samhita Devanagari Nonaccented

प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।

आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥

Samhita Transcription Accented

prācī́no yajñáḥ súdhitam hí barhíḥ prīṇīté agnírīḷitó ná hótā ǀ

ā́ mātárā viśvávāre huvānó yáto yaviṣṭha jajñiṣé suśévaḥ ǁ

Samhita Transcription Nonaccented

prācīno yajñaḥ sudhitam hi barhiḥ prīṇīte agnirīḷito na hotā ǀ

ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ ǁ

Padapatha Devanagari Accented

प्रा॒चीनः॑ । य॒ज्ञः । सुऽधि॑तम् । हि । ब॒र्हिः । प्री॒णी॒ते । अ॒ग्निः । ई॒ळि॒तः । न । होता॑ ।

आ । मा॒तरा॑ । वि॒श्ववा॑रे॒ इति॑ वि॒श्वऽवा॑रे । हु॒वा॒नः । यतः॑ । य॒वि॒ष्ठ॒ । ज॒ज्ञि॒षे । सु॒ऽशेवः॑ ॥

Padapatha Devanagari Nonaccented

प्राचीनः । यज्ञः । सुऽधितम् । हि । बर्हिः । प्रीणीते । अग्निः । ईळितः । न । होता ।

आ । मातरा । विश्ववारे इति विश्वऽवारे । हुवानः । यतः । यविष्ठ । जज्ञिषे । सुऽशेवः ॥

Padapatha Transcription Accented

prācī́naḥ ǀ yajñáḥ ǀ sú-dhitam ǀ hí ǀ barhíḥ ǀ prīṇīté ǀ agníḥ ǀ īḷitáḥ ǀ ná ǀ hótā ǀ

ā́ ǀ mātárā ǀ viśvávāre íti viśvá-vāre ǀ huvānáḥ ǀ yátaḥ ǀ yaviṣṭha ǀ jajñiṣé ǀ su-śévaḥ ǁ

Padapatha Transcription Nonaccented

prācīnaḥ ǀ yajñaḥ ǀ su-dhitam ǀ hi ǀ barhiḥ ǀ prīṇīte ǀ agniḥ ǀ īḷitaḥ ǀ na ǀ hotā ǀ

ā ǀ mātarā ǀ viśvavāre iti viśva-vāre ǀ huvānaḥ ǀ yataḥ ǀ yaviṣṭha ǀ jajñiṣe ǀ su-śevaḥ ǁ

07.007.04   (Mandala. Sukta. Rik)

5.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नंत॒ मानु॑षासो॒ विचे॑तसो॒ य ए॑षां ।

वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॒॑ऽग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ॥

Samhita Devanagari Nonaccented

सद्यो अध्वरे रथिरं जनंत मानुषासो विचेतसो य एषां ।

विशामधायि विश्पतिर्दुरोणेऽग्निर्मंद्रो मधुवचा ऋतावा ॥

Samhita Transcription Accented

sadyó adhvaré rathirám jananta mā́nuṣāso vícetaso yá eṣām ǀ

viśā́madhāyi viśpátirduroṇé’gnírmandró mádhuvacā ṛtā́vā ǁ

Samhita Transcription Nonaccented

sadyo adhvare rathiram jananta mānuṣāso vicetaso ya eṣām ǀ

viśāmadhāyi viśpatirduroṇe’gnirmandro madhuvacā ṛtāvā ǁ

Padapatha Devanagari Accented

स॒द्यः । अ॒ध्व॒रे । र॒थि॒रम् । ज॒न॒न्त॒ । मानु॑षासः । विऽचे॑तसः । यः । ए॒षा॒म् ।

वि॒शाम् । अ॒धा॒यि॒ । वि॒श्पतिः॑ । दु॒रो॒णे । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । अध्वरे । रथिरम् । जनन्त । मानुषासः । विऽचेतसः । यः । एषाम् ।

विशाम् । अधायि । विश्पतिः । दुरोणे । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ॥

Padapatha Transcription Accented

sadyáḥ ǀ adhvaré ǀ rathirám ǀ jananta ǀ mā́nuṣāsaḥ ǀ ví-cetasaḥ ǀ yáḥ ǀ eṣām ǀ

viśā́m ǀ adhāyi ǀ viśpátiḥ ǀ duroṇé ǀ agníḥ ǀ mandráḥ ǀ mádhu-vacāḥ ǀ ṛtá-vā ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ adhvare ǀ rathiram ǀ jananta ǀ mānuṣāsaḥ ǀ vi-cetasaḥ ǀ yaḥ ǀ eṣām ǀ

viśām ǀ adhāyi ǀ viśpatiḥ ǀ duroṇe ǀ agniḥ ǀ mandraḥ ǀ madhu-vacāḥ ǀ ṛta-vā ǁ

07.007.05   (Mandala. Sukta. Rik)

5.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता ।

द्यौश्च॒ यं पृ॑थि॒वी वा॑वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा॑रं ॥

Samhita Devanagari Nonaccented

असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता ।

द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारं ॥

Samhita Transcription Accented

ásādi vṛtó váhnirājaganvā́nagnírbrahmā́ nṛṣádane vidhartā́ ǀ

dyáuśca yám pṛthivī́ vāvṛdhā́te ā́ yám hótā yájati viśvávāram ǁ

Samhita Transcription Nonaccented

asādi vṛto vahnirājaganvānagnirbrahmā nṛṣadane vidhartā ǀ

dyauśca yam pṛthivī vāvṛdhāte ā yam hotā yajati viśvavāram ǁ

Padapatha Devanagari Accented

असा॑दि । वृ॒तः । वह्निः॑ । आ॒ऽज॒ग॒न्वान् । अ॒ग्निः । ब्र॒ह्मा । नृ॒ऽसद॑ने । वि॒ऽध॒र्ता ।

द्यौः । च॒ । यम् । पृ॒थि॒वी । व॒वृ॒धाते॒ इति॑ । आ । यम् । होता॑ । यज॑ति । वि॒श्वऽवा॑रम् ॥

Padapatha Devanagari Nonaccented

असादि । वृतः । वह्निः । आऽजगन्वान् । अग्निः । ब्रह्मा । नृऽसदने । विऽधर्ता ।

द्यौः । च । यम् । पृथिवी । ववृधाते इति । आ । यम् । होता । यजति । विश्वऽवारम् ॥

Padapatha Transcription Accented

ásādi ǀ vṛtáḥ ǀ váhniḥ ǀ ā-jaganvā́n ǀ agníḥ ǀ brahmā́ ǀ nṛ-sádane ǀ vi-dhartā́ ǀ

dyáuḥ ǀ ca ǀ yám ǀ pṛthivī́ ǀ vavṛdhā́te íti ǀ ā́ ǀ yám ǀ hótā ǀ yájati ǀ viśvá-vāram ǁ

Padapatha Transcription Nonaccented

asādi ǀ vṛtaḥ ǀ vahniḥ ǀ ā-jaganvān ǀ agniḥ ǀ brahmā ǀ nṛ-sadane ǀ vi-dhartā ǀ

dyauḥ ǀ ca ǀ yam ǀ pṛthivī ǀ vavṛdhāte iti ǀ ā ǀ yam ǀ hotā ǀ yajati ǀ viśva-vāram ǁ

07.007.06   (Mandala. Sukta. Rik)

5.2.10.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रंत॒ मंत्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् ।

प्र ये विश॑स्ति॒रंत॒ श्रोष॑माणा॒ आ ये मे॑ अ॒स्य दीध॑यन्नृ॒तस्य॑ ॥

Samhita Devanagari Nonaccented

एते द्युम्नेभिर्विश्वमातिरंत मंत्रं ये वारं नर्या अतक्षन् ।

प्र ये विशस्तिरंत श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥

Samhita Transcription Accented

eté dyumnébhirvíśvamā́tiranta mántram yé vā́ram náryā átakṣan ǀ

prá yé víśastiránta śróṣamāṇā ā́ yé me asyá dī́dhayannṛtásya ǁ

Samhita Transcription Nonaccented

ete dyumnebhirviśvamātiranta mantram ye vāram naryā atakṣan ǀ

pra ye viśastiranta śroṣamāṇā ā ye me asya dīdhayannṛtasya ǁ

Padapatha Devanagari Accented

ए॒ते । द्यु॒म्नेभिः॑ । विश्व॑म् । आ । अ॒ति॒र॒न्त॒ । मन्त्र॑म् । ये । वा॒ । अर॑म् । नर्याः॑ । अत॑क्षन् ।

प्र । ये । विशः॑ । ति॒रन्त॑ । श्रोष॑माणाः । आ । ये । मे॒ । अ॒स्य । दीध॑यन् । ऋ॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

एते । द्युम्नेभिः । विश्वम् । आ । अतिरन्त । मन्त्रम् । ये । वा । अरम् । नर्याः । अतक्षन् ।

प्र । ये । विशः । तिरन्त । श्रोषमाणाः । आ । ये । मे । अस्य । दीधयन् । ऋतस्य ॥

Padapatha Transcription Accented

eté ǀ dyumnébhiḥ ǀ víśvam ǀ ā́ ǀ atiranta ǀ mántram ǀ yé ǀ vā ǀ áram ǀ náryāḥ ǀ átakṣan ǀ

prá ǀ yé ǀ víśaḥ ǀ tiránta ǀ śróṣamāṇāḥ ǀ ā́ ǀ yé ǀ me ǀ asyá ǀ dī́dhayan ǀ ṛtásya ǁ

Padapatha Transcription Nonaccented

ete ǀ dyumnebhiḥ ǀ viśvam ǀ ā ǀ atiranta ǀ mantram ǀ ye ǀ vā ǀ aram ǀ naryāḥ ǀ atakṣan ǀ

pra ǀ ye ǀ viśaḥ ǀ tiranta ǀ śroṣamāṇāḥ ǀ ā ǀ ye ǀ me ǀ asya ǀ dīdhayan ǀ ṛtasya ǁ

07.007.07   (Mandala. Sukta. Rik)

5.2.10.07    (Ashtaka. Adhyaya. Varga. Rik)

07.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।

इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनां ।

इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ tvā́magna īmahe vásiṣṭhā īśānám sūno sahaso vásūnām ǀ

íṣam stotṛ́bhyo maghávadbhya ānaḍyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū tvāmagna īmahe vasiṣṭhā īśānam sūno sahaso vasūnām ǀ

iṣam stotṛbhyo maghavadbhya ānaḍyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।

इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ tvā́m ǀ agne ǀ īmahe ǀ vásiṣṭhāḥ ǀ īśānám ǀ sūno íti ǀ sahasaḥ ǀ vásūnām ǀ

íṣam ǀ stotṛ́-bhyaḥ ǀ maghávat-bhyaḥ ǀ ānaṭ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ tvām ǀ agne ǀ īmahe ǀ vasiṣṭhāḥ ǀ īśānam ǀ sūno iti ǀ sahasaḥ ǀ vasūnām ǀ

iṣam ǀ stotṛ-bhyaḥ ǀ maghavat-bhyaḥ ǀ ānaṭ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ