SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 8

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (2-4, 6); svarāṭpaṅkti (1, 7); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.008.01   (Mandala. Sukta. Rik)

5.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इं॒धे राजा॒ सम॒र्यो नमो॑भि॒र्यस्य॒ प्रती॑क॒माहु॑तं घृ॒तेन॑ ।

नरो॑ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा॑मशोचि ॥

Samhita Devanagari Nonaccented

इंधे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।

नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥

Samhita Transcription Accented

indhé rā́jā sámaryó námobhiryásya prátīkamā́hutam ghṛténa ǀ

náro havyébhirīḷate sabā́dha ā́gnírágra uṣásāmaśoci ǁ

Samhita Transcription Nonaccented

indhe rājā samaryo namobhiryasya pratīkamāhutam ghṛtena ǀ

naro havyebhirīḷate sabādha āgniragra uṣasāmaśoci ǁ

Padapatha Devanagari Accented

इ॒न्धे । राजा॑ । सम् । अ॒र्यः । नमः॑ऽभिः । यस्य॑ । प्रती॑कम् । आऽहु॑तम् । घृ॒तेन॑ ।

नरः॑ । ह॒व्येभिः॑ । ई॒ळ॒ते॒ । स॒ऽबाधः॑ । आ । अ॒ग्निः । अग्रे॑ । उ॒षसा॑म् । अ॒शो॒चि॒ ॥

Padapatha Devanagari Nonaccented

इन्धे । राजा । सम् । अर्यः । नमःऽभिः । यस्य । प्रतीकम् । आऽहुतम् । घृतेन ।

नरः । हव्येभिः । ईळते । सऽबाधः । आ । अग्निः । अग्रे । उषसाम् । अशोचि ॥

Padapatha Transcription Accented

indhé ǀ rā́jā ǀ sám ǀ aryáḥ ǀ námaḥ-bhiḥ ǀ yásya ǀ prátīkam ǀ ā́-hutam ǀ ghṛténa ǀ

náraḥ ǀ havyébhiḥ ǀ īḷate ǀ sa-bā́dhaḥ ǀ ā́ ǀ agníḥ ǀ ágre ǀ uṣásām ǀ aśoci ǁ

Padapatha Transcription Nonaccented

indhe ǀ rājā ǀ sam ǀ aryaḥ ǀ namaḥ-bhiḥ ǀ yasya ǀ pratīkam ǀ ā-hutam ǀ ghṛtena ǀ

naraḥ ǀ havyebhiḥ ǀ īḷate ǀ sa-bādhaḥ ǀ ā ǀ agniḥ ǀ agre ǀ uṣasām ǀ aśoci ǁ

07.008.02   (Mandala. Sukta. Rik)

5.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता॑ मं॒द्रो मनु॑षो य॒ह्वो अ॒ग्निः ।

वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ॥

Samhita Devanagari Nonaccented

अयमु ष्य सुमहाँ अवेदि होता मंद्रो मनुषो यह्वो अग्निः ।

वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥

Samhita Transcription Accented

ayámu ṣyá súmahām̐ avedi hótā mandró mánuṣo yahvó agníḥ ǀ

ví bhā́ akaḥ sasṛjānáḥ pṛthivyā́m kṛṣṇápaviróṣadhībhirvavakṣe ǁ

Samhita Transcription Nonaccented

ayamu ṣya sumahām̐ avedi hotā mandro manuṣo yahvo agniḥ ǀ

vi bhā akaḥ sasṛjānaḥ pṛthivyām kṛṣṇapaviroṣadhībhirvavakṣe ǁ

Padapatha Devanagari Accented

अ॒यम् । ऊं॒ इति॑ । स्यः । सुऽम॑हान् । अ॒वे॒दि॒ । होता॑ । म॒न्द्रः । मनु॑षः । य॒ह्वः । अ॒ग्निः ।

वि । भाः । अ॒क॒रित्य॑कः । स॒सृ॒जा॒नः । पृ॒थि॒व्याम् । कृ॒ष्णऽप॑विः । ओष॑धीभिः । व॒व॒क्षे॒ ॥

Padapatha Devanagari Nonaccented

अयम् । ऊं इति । स्यः । सुऽमहान् । अवेदि । होता । मन्द्रः । मनुषः । यह्वः । अग्निः ।

वि । भाः । अकरित्यकः । ससृजानः । पृथिव्याम् । कृष्णऽपविः । ओषधीभिः । ववक्षे ॥

Padapatha Transcription Accented

ayám ǀ ūṃ íti ǀ syáḥ ǀ sú-mahān ǀ avedi ǀ hótā ǀ mandráḥ ǀ mánuṣaḥ ǀ yahváḥ ǀ agníḥ ǀ

ví ǀ bhā́ḥ ǀ akarítyakaḥ ǀ sasṛjānáḥ ǀ pṛthivyā́m ǀ kṛṣṇá-paviḥ ǀ óṣadhībhiḥ ǀ vavakṣe ǁ

Padapatha Transcription Nonaccented

ayam ǀ ūṃ iti ǀ syaḥ ǀ su-mahān ǀ avedi ǀ hotā ǀ mandraḥ ǀ manuṣaḥ ǀ yahvaḥ ǀ agniḥ ǀ

vi ǀ bhāḥ ǀ akarityakaḥ ǀ sasṛjānaḥ ǀ pṛthivyām ǀ kṛṣṇa-paviḥ ǀ oṣadhībhiḥ ǀ vavakṣe ǁ

07.008.03   (Mandala. Sukta. Rik)

5.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः ।

क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो वं॒तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥

Samhita Devanagari Nonaccented

कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।

कदा भवेम पतयः सुदत्र रायो वंतारो दुष्टरस्य साधोः ॥

Samhita Transcription Accented

káyā no agne ví vasaḥ suvṛktím kā́mu svadhā́mṛṇavaḥ śasyámānaḥ ǀ

kadā́ bhavema pátayaḥ sudatra rāyó vantā́ro duṣṭárasya sādhóḥ ǁ

Samhita Transcription Nonaccented

kayā no agne vi vasaḥ suvṛktim kāmu svadhāmṛṇavaḥ śasyamānaḥ ǀ

kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ ǁ

Padapatha Devanagari Accented

कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊं॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः ।

क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥

Padapatha Devanagari Nonaccented

कया । नः । अग्ने । वि । वसः । सुऽवृक्तिम् । काम् । ऊं इति । स्वधाम् । ऋणवः । शस्यमानः ।

कदा । भवेम । पतयः । सुऽदत्र । रायः । वन्तारः । दुस्तरस्य । साधोः ॥

Padapatha Transcription Accented

káyā ǀ naḥ ǀ agne ǀ ví ǀ vasaḥ ǀ su-vṛktím ǀ kā́m ǀ ūṃ íti ǀ svadhā́m ǀ ṛṇavaḥ ǀ śasyámānaḥ ǀ

kadā́ ǀ bhavema ǀ pátayaḥ ǀ su-datra ǀ rāyáḥ ǀ vantā́raḥ ǀ dustárasya ǀ sādhóḥ ǁ

Padapatha Transcription Nonaccented

kayā ǀ naḥ ǀ agne ǀ vi ǀ vasaḥ ǀ su-vṛktim ǀ kām ǀ ūṃ iti ǀ svadhām ǀ ṛṇavaḥ ǀ śasyamānaḥ ǀ

kadā ǀ bhavema ǀ patayaḥ ǀ su-datra ǀ rāyaḥ ǀ vantāraḥ ǀ dustarasya ǀ sādhoḥ ǁ

07.008.04   (Mandala. Sukta. Rik)

5.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।

अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ॥

Samhita Devanagari Nonaccented

प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।

अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥

Samhita Transcription Accented

práprāyámagnírbharatásya śṛṇve ví yátsū́ryo ná rócate bṛhádbhā́ḥ ǀ

abhí yáḥ pūrúm pṛ́tanāsu tastháu dyutānó dáivyo átithiḥ śuśoca ǁ

Samhita Transcription Nonaccented

praprāyamagnirbharatasya śṛṇve vi yatsūryo na rocate bṛhadbhāḥ ǀ

abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ǁ

Padapatha Devanagari Accented

प्रऽप्र॑ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वि । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ।

अ॒भि । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । द्यु॒ता॒नः । दैव्यः॑ । अति॑थिः । शु॒शो॒च॒ ॥

Padapatha Devanagari Nonaccented

प्रऽप्र । अयम् । अग्निः । भरतस्य । शृण्वे । वि । यत् । सूर्यः । न । रोचते । बृहत् । भाः ।

अभि । यः । पूरुम् । पृतनासु । तस्थौ । द्युतानः । दैव्यः । अतिथिः । शुशोच ॥

Padapatha Transcription Accented

prá-pra ǀ ayám ǀ agníḥ ǀ bharatásya ǀ śṛṇve ǀ ví ǀ yát ǀ sū́ryaḥ ǀ ná ǀ rócate ǀ bṛhát ǀ bhā́ḥ ǀ

abhí ǀ yáḥ ǀ pūrúm ǀ pṛ́tanāsu ǀ tastháu ǀ dyutānáḥ ǀ dáivyaḥ ǀ átithiḥ ǀ śuśoca ǁ

Padapatha Transcription Nonaccented

pra-pra ǀ ayam ǀ agniḥ ǀ bharatasya ǀ śṛṇve ǀ vi ǀ yat ǀ sūryaḥ ǀ na ǀ rocate ǀ bṛhat ǀ bhāḥ ǀ

abhi ǀ yaḥ ǀ pūrum ǀ pṛtanāsu ǀ tasthau ǀ dyutānaḥ ǀ daivyaḥ ǀ atithiḥ ǀ śuśoca ǁ

07.008.05   (Mandala. Sukta. Rik)

5.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ।

स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥

Samhita Devanagari Nonaccented

असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।

स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥

Samhita Transcription Accented

ásanníttvé āhávanāni bhū́ri bhúvo víśvebhiḥ sumánā ánīkaiḥ ǀ

stutáścidagne śṛṇviṣe gṛṇānáḥ svayám vardhasva tanvám sujāta ǁ

Samhita Transcription Nonaccented

asannittve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ ǀ

stutaścidagne śṛṇviṣe gṛṇānaḥ svayam vardhasva tanvam sujāta ǁ

Padapatha Devanagari Accented

अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ।

स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

असन् । इत् । त्वे इति । आऽहवनानि । भूरि । भुवः । विश्वेभिः । सुऽमनाः । अनीकैः ।

स्तुतः । चित् । अग्ने । शृण्विषे । गृणानः । स्वयम् । वर्धस्व । तन्वम् । सुऽजात ॥

Padapatha Transcription Accented

ásan ǀ ít ǀ tvé íti ǀ ā-hávanāni ǀ bhū́ri ǀ bhúvaḥ ǀ víśvebhiḥ ǀ su-mánāḥ ǀ ánīkaiḥ ǀ

stutáḥ ǀ cit ǀ agne ǀ śṛṇviṣe ǀ gṛṇānáḥ ǀ svayám ǀ vardhasva ǀ tanvám ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

asan ǀ it ǀ tve iti ǀ ā-havanāni ǀ bhūri ǀ bhuvaḥ ǀ viśvebhiḥ ǀ su-manāḥ ǀ anīkaiḥ ǀ

stutaḥ ǀ cit ǀ agne ǀ śṛṇviṣe ǀ gṛṇānaḥ ǀ svayam ǀ vardhasva ǀ tanvam ǀ su-jāta ǁ

07.008.06   (Mandala. Sukta. Rik)

5.2.11.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये॑ जनिषीष्ट द्वि॒बर्हाः॑ ।

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ॥

Samhita Devanagari Nonaccented

इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।

शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥

Samhita Transcription Accented

idám vácaḥ śatasā́ḥ sáṃsahasramúdagnáye janiṣīṣṭa dvibárhāḥ ǀ

śám yátstotṛ́bhya āpáye bhávāti dyumádamīvacā́tanam rakṣohā́ ǁ

Samhita Transcription Nonaccented

idam vacaḥ śatasāḥ saṃsahasramudagnaye janiṣīṣṭa dvibarhāḥ ǀ

śam yatstotṛbhya āpaye bhavāti dyumadamīvacātanam rakṣohā ǁ

Padapatha Devanagari Accented

इ॒दम् । वचः॑ । श॒त॒ऽसाः । सम्ऽस॑हस्रम् । उत् । अ॒ग्नये॑ । ज॒नि॒षी॒ष्ट॒ । द्वि॒ऽबर्हाः॑ ।

शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । द्यु॒ऽमत् । अ॒मी॒व॒ऽचात॑नम् । र॒क्षः॒ऽहा ॥

Padapatha Devanagari Nonaccented

इदम् । वचः । शतऽसाः । सम्ऽसहस्रम् । उत् । अग्नये । जनिषीष्ट । द्विऽबर्हाः ।

शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । द्युऽमत् । अमीवऽचातनम् । रक्षःऽहा ॥

Padapatha Transcription Accented

idám ǀ vácaḥ ǀ śata-sā́ḥ ǀ sám-sahasram ǀ út ǀ agnáye ǀ janiṣīṣṭa ǀ dvi-bárhāḥ ǀ

śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ dyu-mát ǀ amīva-cā́tanam ǀ rakṣaḥ-hā́ ǁ

Padapatha Transcription Nonaccented

idam ǀ vacaḥ ǀ śata-sāḥ ǀ sam-sahasram ǀ ut ǀ agnaye ǀ janiṣīṣṭa ǀ dvi-barhāḥ ǀ

śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ dyu-mat ǀ amīva-cātanam ǀ rakṣaḥ-hā ǁ

07.008.07   (Mandala. Sukta. Rik)

5.2.11.07    (Ashtaka. Adhyaya. Varga. Rik)

07.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू॑नो सहसो॒ वसू॑नां ।

इषं॑ स्तो॒तृभ्यो॑ म॒घव॑द्भ्य आनड्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनां ।

इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ tvā́magna īmahe vásiṣṭhā īśānám sūno sahaso vásūnām ǀ

íṣam stotṛ́bhyo maghávadbhya ānaḍyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū tvāmagna īmahe vasiṣṭhā īśānam sūno sahaso vasūnām ǀ

iṣam stotṛbhyo maghavadbhya ānaḍyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । त्वाम् । अ॒ग्ने॒ । ई॒म॒हे॒ । वसि॑ष्ठाः । ई॒शा॒नम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वसू॑नाम् ।

इष॑म् । स्तो॒तृऽभ्यः॑ । म॒घव॑त्ऽभ्यः । आ॒न॒ट् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । त्वाम् । अग्ने । ईमहे । वसिष्ठाः । ईशानम् । सूनो इति । सहसः । वसूनाम् ।

इषम् । स्तोतृऽभ्यः । मघवत्ऽभ्यः । आनट् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ tvā́m ǀ agne ǀ īmahe ǀ vásiṣṭhāḥ ǀ īśānám ǀ sūno íti ǀ sahasaḥ ǀ vásūnām ǀ

íṣam ǀ stotṛ́-bhyaḥ ǀ maghávat-bhyaḥ ǀ ānaṭ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ tvām ǀ agne ǀ īmahe ǀ vasiṣṭhāḥ ǀ īśānam ǀ sūno iti ǀ sahasaḥ ǀ vasūnām ǀ

iṣam ǀ stotṛ-bhyaḥ ǀ maghavat-bhyaḥ ǀ ānaṭ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ