SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 9

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (2, 3); nicṛttriṣṭup (4, 5); triṣṭup (1); svarāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.009.01   (Mandala. Sukta. Rik)

5.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ मं॒द्रः क॒वित॑मः पाव॒कः ।

दधा॑ति के॒तुमु॒भय॑स्य जं॒तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥

Samhita Devanagari Nonaccented

अबोधि जार उषसामुपस्थाद्धोता मंद्रः कवितमः पावकः ।

दधाति केतुमुभयस्य जंतोर्हव्या देवेषु द्रविणं सुकृत्सु ॥

Samhita Transcription Accented

ábodhi jārá uṣásāmupásthāddhótā mandráḥ kavítamaḥ pāvakáḥ ǀ

dádhāti ketúmubháyasya jantórhavyā́ devéṣu dráviṇam sukṛ́tsu ǁ

Samhita Transcription Nonaccented

abodhi jāra uṣasāmupasthāddhotā mandraḥ kavitamaḥ pāvakaḥ ǀ

dadhāti ketumubhayasya jantorhavyā deveṣu draviṇam sukṛtsu ǁ

Padapatha Devanagari Accented

अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः ।

दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् । सु॒कृत्ऽसु॑ ॥

Padapatha Devanagari Nonaccented

अबोधि । जारः । उषसाम् । उपऽस्थात् । होता । मन्द्रः । कविऽतमः । पावकः ।

दधाति । केतुम् । उभयस्य । जन्तोः । हव्या । देवेषु । द्रविणम् । सुकृत्ऽसु ॥

Padapatha Transcription Accented

ábodhi ǀ jāráḥ ǀ uṣásām ǀ upá-sthāt ǀ hótā ǀ mandráḥ ǀ kaví-tamaḥ ǀ pāvakáḥ ǀ

dádhāti ǀ ketúm ǀ ubháyasya ǀ jantóḥ ǀ havyā́ ǀ devéṣu ǀ dráviṇam ǀ sukṛ́t-su ǁ

Padapatha Transcription Nonaccented

abodhi ǀ jāraḥ ǀ uṣasām ǀ upa-sthāt ǀ hotā ǀ mandraḥ ǀ kavi-tamaḥ ǀ pāvakaḥ ǀ

dadhāti ǀ ketum ǀ ubhayasya ǀ jantoḥ ǀ havyā ǀ deveṣu ǀ draviṇam ǀ sukṛt-su ǁ

07.009.02   (Mandala. Sukta. Rik)

5.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः ।

होता॑ मं॒द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणां॑ ॥

Samhita Devanagari Nonaccented

स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।

होता मंद्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणां ॥

Samhita Transcription Accented

sá sukráturyó ví dúraḥ paṇīnā́m punānó arkám purubhójasam naḥ ǀ

hótā mandró viśā́m dámūnāstirástámo dadṛśe rāmyā́ṇām ǁ

Samhita Transcription Nonaccented

sa sukraturyo vi duraḥ paṇīnām punāno arkam purubhojasam naḥ ǀ

hotā mandro viśām damūnāstirastamo dadṛśe rāmyāṇām ǁ

Padapatha Devanagari Accented

सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ ।

होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥

Padapatha Devanagari Nonaccented

सः । सुऽक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुऽभोजसम् । नः ।

होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥

Padapatha Transcription Accented

sáḥ ǀ su-krátuḥ ǀ yáḥ ǀ ví ǀ dúraḥ ǀ paṇīnā́m ǀ punānáḥ ǀ arkám ǀ puru-bhójasam ǀ naḥ ǀ

hótā ǀ mandráḥ ǀ viśā́m ǀ dámūnāḥ ǀ tiráḥ ǀ támaḥ ǀ dadṛśe ǀ rāmyā́ṇām ǁ

Padapatha Transcription Nonaccented

saḥ ǀ su-kratuḥ ǀ yaḥ ǀ vi ǀ duraḥ ǀ paṇīnām ǀ punānaḥ ǀ arkam ǀ puru-bhojasam ǀ naḥ ǀ

hotā ǀ mandraḥ ǀ viśām ǀ damūnāḥ ǀ tiraḥ ǀ tamaḥ ǀ dadṛśe ǀ rāmyāṇām ǁ

07.009.03   (Mandala. Sukta. Rik)

5.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ ।

चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॒॑ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

अमूरः कविरदितिर्विवस्वान्त्सुसंसन्मित्रो अतिथिः शिवो नः ।

चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥

Samhita Transcription Accented

ámūraḥ kavíráditirvivásvāntsusaṃsánmitró átithiḥ śivó naḥ ǀ

citrábhānuruṣásām bhātyágre’pā́m gárbhaḥ prasvá ā́ viveśa ǁ

Samhita Transcription Nonaccented

amūraḥ kaviraditirvivasvāntsusaṃsanmitro atithiḥ śivo naḥ ǀ

citrabhānuruṣasām bhātyagre’pām garbhaḥ prasva ā viveśa ǁ

Padapatha Devanagari Accented

अमू॑रः । क॒विः । अदि॑तिः । वि॒वस्वा॑न् । सु॒ऽसं॒सत् । मि॒त्रः । अति॑थिः । शि॒वः । नः॒ ।

चि॒त्रऽभा॑नुः । उ॒षसा॑म् । भा॒ति॒ । अग्रे॑ । अ॒पाम् । गर्भः॑ । प्र॒ऽस्वः॑ । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

अमूरः । कविः । अदितिः । विवस्वान् । सुऽसंसत् । मित्रः । अतिथिः । शिवः । नः ।

चित्रऽभानुः । उषसाम् । भाति । अग्रे । अपाम् । गर्भः । प्रऽस्वः । आ । विवेश ॥

Padapatha Transcription Accented

ámūraḥ ǀ kavíḥ ǀ áditiḥ ǀ vivásvān ǀ su-saṃsát ǀ mitráḥ ǀ átithiḥ ǀ śiváḥ ǀ naḥ ǀ

citrá-bhānuḥ ǀ uṣásām ǀ bhāti ǀ ágre ǀ apā́m ǀ gárbhaḥ ǀ pra-sváḥ ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

amūraḥ ǀ kaviḥ ǀ aditiḥ ǀ vivasvān ǀ su-saṃsat ǀ mitraḥ ǀ atithiḥ ǀ śivaḥ ǀ naḥ ǀ

citra-bhānuḥ ǀ uṣasām ǀ bhāti ǀ agre ǀ apām ǀ garbhaḥ ǀ pra-svaḥ ǀ ā ǀ viveśa ǁ

07.009.04   (Mandala. Sukta. Rik)

5.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः ।

सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धंत ॥

Samhita Devanagari Nonaccented

ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।

सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधंत ॥

Samhita Transcription Accented

īḷényo vo mánuṣo yugéṣu samanagā́ aśucajjātávedāḥ ǀ

susaṃdṛ́śā bhānúnā yó vibhā́ti práti gā́vaḥ samidhānám budhanta ǁ

Samhita Transcription Nonaccented

īḷenyo vo manuṣo yugeṣu samanagā aśucajjātavedāḥ ǀ

susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta ǁ

Padapatha Devanagari Accented

ई॒ळेन्यः॑ । वः॒ । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः । अ॒शु॒च॒त् । जा॒तऽवे॑दाः ।

सु॒ऽस॒न्दृशा॑ । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गावः॑ । स॒म्ऽइ॒धा॒नम् । बु॒ध॒न्त॒ ॥

Padapatha Devanagari Nonaccented

ईळेन्यः । वः । मनुषः । युगेषु । समनऽगाः । अशुचत् । जातऽवेदाः ।

सुऽसन्दृशा । भानुना । यः । विऽभाति । प्रति । गावः । सम्ऽइधानम् । बुधन्त ॥

Padapatha Transcription Accented

īḷényaḥ ǀ vaḥ ǀ mánuṣaḥ ǀ yugéṣu ǀ samana-gā́ḥ ǀ aśucat ǀ jātá-vedāḥ ǀ

su-sandṛ́śā ǀ bhānúnā ǀ yáḥ ǀ vi-bhā́ti ǀ práti ǀ gā́vaḥ ǀ sam-idhānám ǀ budhanta ǁ

Padapatha Transcription Nonaccented

īḷenyaḥ ǀ vaḥ ǀ manuṣaḥ ǀ yugeṣu ǀ samana-gāḥ ǀ aśucat ǀ jāta-vedāḥ ǀ

su-sandṛśā ǀ bhānunā ǀ yaḥ ǀ vi-bhāti ǀ prati ǀ gāvaḥ ǀ sam-idhānam ǀ budhanta ǁ

07.009.05   (Mandala. Sukta. Rik)

5.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑ ।

सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया॑य॒ विश्वा॑न् ॥

Samhita Devanagari Nonaccented

अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।

सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥

Samhita Transcription Accented

ágne yāhí dūtyám mā́ riṣaṇyo devā́m̐ ácchā brahmakṛ́tā gaṇéna ǀ

sárasvatīm marúto aśvínāpó yákṣi devā́nratnadhéyāya víśvān ǁ

Samhita Transcription Nonaccented

agne yāhi dūtyam mā riṣaṇyo devām̐ acchā brahmakṛtā gaṇena ǀ

sarasvatīm maruto aśvināpo yakṣi devānratnadheyāya viśvān ǁ

Padapatha Devanagari Accented

अग्ने॑ । या॒हि । दू॒त्य॑म् । मा । रि॒ष॒ण्यः॒ । दे॒वान् । अच्छ॑ । ब्र॒ह्म॒ऽकृता॑ । ग॒णेन॑ ।

सर॑स्वतीम् । म॒रुतः॑ । अ॒श्विना॑ । अ॒पः । यक्षि॑ । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥

Padapatha Devanagari Nonaccented

अग्ने । याहि । दूत्यम् । मा । रिषण्यः । देवान् । अच्छ । ब्रह्मऽकृता । गणेन ।

सरस्वतीम् । मरुतः । अश्विना । अपः । यक्षि । देवान् । रत्नऽधेयाय । विश्वान् ॥

Padapatha Transcription Accented

ágne ǀ yāhí ǀ dūtyám ǀ mā́ ǀ riṣaṇyaḥ ǀ devā́n ǀ áccha ǀ brahma-kṛ́tā ǀ gaṇéna ǀ

sárasvatīm ǀ marútaḥ ǀ aśvínā ǀ apáḥ ǀ yákṣi ǀ devā́n ǀ ratna-dhéyāya ǀ víśvān ǁ

Padapatha Transcription Nonaccented

agne ǀ yāhi ǀ dūtyam ǀ mā ǀ riṣaṇyaḥ ǀ devān ǀ accha ǀ brahma-kṛtā ǀ gaṇena ǀ

sarasvatīm ǀ marutaḥ ǀ aśvinā ǀ apaḥ ǀ yakṣi ǀ devān ǀ ratna-dheyāya ǀ viśvān ǁ

07.009.06   (Mandala. Sukta. Rik)

5.2.12.06    (Ashtaka. Adhyaya. Varga. Rik)

07.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू॑थं ह॒न्यक्षि॑ रा॒ये पुरं॑धिं ।

पु॒रु॒णी॒था जा॑तवेदो जरस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरंधिं ।

पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

tvā́magne samidhānó vásiṣṭho járūtham hanyákṣi rāyé púraṃdhim ǀ

puruṇīthā́ jātavedo jarasva yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

tvāmagne samidhāno vasiṣṭho jarūtham hanyakṣi rāye puraṃdhim ǀ

puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वसि॑ष्ठः । जरू॑थम् । ह॒न् । यक्षि॑ । रा॒ये । पुर॑म्ऽधिम् ।

पु॒रु॒ऽनी॒था । जा॒त॒ऽवे॒दः॒ । ज॒र॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । सम्ऽइधानः । वसिष्ठः । जरूथम् । हन् । यक्षि । राये । पुरम्ऽधिम् ।

पुरुऽनीथा । जातऽवेदः । जरस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ sam-idhānáḥ ǀ vásiṣṭhaḥ ǀ járūtham ǀ han ǀ yákṣi ǀ rāyé ǀ púram-dhim ǀ

puru-nīthā́ ǀ jāta-vedaḥ ǀ jarasva ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ sam-idhānaḥ ǀ vasiṣṭhaḥ ǀ jarūtham ǀ han ǀ yakṣi ǀ rāye ǀ puram-dhim ǀ

puru-nīthā ǀ jāta-vedaḥ ǀ jarasva ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ