SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 10

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1-3); triṣṭup (4, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.010.01   (Mandala. Sukta. Rik)

5.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः ।

वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥

Samhita Devanagari Nonaccented

उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।

वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥

Samhita Transcription Accented

uṣó ná jāráḥ pṛthú pā́jo aśreddávidyutaddī́dyacchóśucānaḥ ǀ

vṛ́ṣā háriḥ śúcirā́ bhāti bhāsā́ dhíyo hinvāná uśatī́rajīgaḥ ǁ

Samhita Transcription Nonaccented

uṣo na jāraḥ pṛthu pājo aśreddavidyutaddīdyacchośucānaḥ ǀ

vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīgaḥ ǁ

Padapatha Devanagari Accented

उ॒षः । न । जा॒रः । पृ॒थु । पाजः॑ । अ॒श्रे॒त् । दवि॑द्युतत् । दीद्य॑त् । शोशु॑चानः ।

वृषा॑ । हरिः॑ । शुचिः॑ । आ । भा॒ति॒ । भा॒सा । धियः॑ । हि॒न्वा॒नः । उ॒श॒तीः । अ॒जी॒ग॒रिति॑ ॥

Padapatha Devanagari Nonaccented

उषः । न । जारः । पृथु । पाजः । अश्रेत् । दविद्युतत् । दीद्यत् । शोशुचानः ।

वृषा । हरिः । शुचिः । आ । भाति । भासा । धियः । हिन्वानः । उशतीः । अजीगरिति ॥

Padapatha Transcription Accented

uṣáḥ ǀ ná ǀ jāráḥ ǀ pṛthú ǀ pā́jaḥ ǀ aśret ǀ dávidyutat ǀ dī́dyat ǀ śóśucānaḥ ǀ

vṛ́ṣā ǀ háriḥ ǀ śúciḥ ǀ ā́ ǀ bhāti ǀ bhāsā́ ǀ dhíyaḥ ǀ hinvānáḥ ǀ uśatī́ḥ ǀ ajīgaríti ǁ

Padapatha Transcription Nonaccented

uṣaḥ ǀ na ǀ jāraḥ ǀ pṛthu ǀ pājaḥ ǀ aśret ǀ davidyutat ǀ dīdyat ǀ śośucānaḥ ǀ

vṛṣā ǀ hariḥ ǀ śuciḥ ǀ ā ǀ bhāti ǀ bhāsā ǀ dhiyaḥ ǀ hinvānaḥ ǀ uśatīḥ ǀ ajīgariti ǁ

07.010.02   (Mandala. Sukta. Rik)

5.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ ।

अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वांद्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥

Samhita Devanagari Nonaccented

स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।

अग्निर्जन्मानि देव आ वि विद्वांद्रवद्दूतो देवयावा वनिष्ठः ॥

Samhita Transcription Accented

svárṇá vástoruṣásāmaroci yajñám tanvānā́ uśíjo ná mánma ǀ

agnírjánmāni devá ā́ ví vidvā́ndraváddūtó devayā́vā vániṣṭhaḥ ǁ

Samhita Transcription Nonaccented

svarṇa vastoruṣasāmaroci yajñam tanvānā uśijo na manma ǀ

agnirjanmāni deva ā vi vidvāndravaddūto devayāvā vaniṣṭhaḥ ǁ

Padapatha Devanagari Accented

स्वः॑ । न । वस्तोः॑ । उ॒षसा॑म् । अ॒रो॒चि॒ । य॒ज्ञम् । त॒न्वा॒नाः । उ॒शिजः॑ । न । मन्म॑ ।

अ॒ग्निः । जन्मा॑नि । दे॒वः । आ । वि । वि॒द्वान् । द्र॒वत् । दू॒तः । दे॒व॒ऽयावा॑ । वनि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

स्वः । न । वस्तोः । उषसाम् । अरोचि । यज्ञम् । तन्वानाः । उशिजः । न । मन्म ।

अग्निः । जन्मानि । देवः । आ । वि । विद्वान् । द्रवत् । दूतः । देवऽयावा । वनिष्ठः ॥

Padapatha Transcription Accented

sváḥ ǀ ná ǀ vástoḥ ǀ uṣásām ǀ aroci ǀ yajñám ǀ tanvānā́ḥ ǀ uśíjaḥ ǀ ná ǀ mánma ǀ

agníḥ ǀ jánmāni ǀ deváḥ ǀ ā́ ǀ ví ǀ vidvā́n ǀ dravát ǀ dūtáḥ ǀ deva-yā́vā ǀ vániṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

svaḥ ǀ na ǀ vastoḥ ǀ uṣasām ǀ aroci ǀ yajñam ǀ tanvānāḥ ǀ uśijaḥ ǀ na ǀ manma ǀ

agniḥ ǀ janmāni ǀ devaḥ ǀ ā ǀ vi ǀ vidvān ǀ dravat ǀ dūtaḥ ǀ deva-yāvā ǀ vaniṣṭhaḥ ǁ

07.010.03   (Mandala. Sukta. Rik)

5.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ गिरो॑ म॒तयो॑ देव॒यंती॑र॒ग्निं यं॑ति॒ द्रवि॑णं॒ भिक्ष॑माणाः ।

सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वंचं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणां ॥

Samhita Devanagari Nonaccented

अच्छा गिरो मतयो देवयंतीरग्निं यंति द्रविणं भिक्षमाणाः ।

सुसंदृशं सुप्रतीकं स्वंचं हव्यवाहमरतिं मानुषाणां ॥

Samhita Transcription Accented

ácchā gíro matáyo devayántīragním yanti dráviṇam bhíkṣamāṇāḥ ǀ

susaṃdṛ́śam suprátīkam sváñcam havyavā́hamaratím mā́nuṣāṇām ǁ

Samhita Transcription Nonaccented

acchā giro matayo devayantīragnim yanti draviṇam bhikṣamāṇāḥ ǀ

susaṃdṛśam supratīkam svañcam havyavāhamaratim mānuṣāṇām ǁ

Padapatha Devanagari Accented

अच्छ॑ । गिरः॑ । म॒तयः॑ । दे॒व॒ऽयन्तीः॑ । अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्ष॑माणाः ।

सु॒ऽस॒न्दृश॑म् । सु॒ऽप्रती॑कम् । सु॒ऽअञ्च॑म् । ह॒व्य॒ऽवाह॑म् । अ॒र॒तिम् । मानु॑षाणाम् ॥

Padapatha Devanagari Nonaccented

अच्छ । गिरः । मतयः । देवऽयन्तीः । अग्निम् । यन्ति । द्रविणम् । भिक्षमाणाः ।

सुऽसन्दृशम् । सुऽप्रतीकम् । सुऽअञ्चम् । हव्यऽवाहम् । अरतिम् । मानुषाणाम् ॥

Padapatha Transcription Accented

áccha ǀ gíraḥ ǀ matáyaḥ ǀ deva-yántīḥ ǀ agním ǀ yanti ǀ dráviṇam ǀ bhíkṣamāṇāḥ ǀ

su-sandṛ́śam ǀ su-prátīkam ǀ su-áñcam ǀ havya-vā́ham ǀ aratím ǀ mā́nuṣāṇām ǁ

Padapatha Transcription Nonaccented

accha ǀ giraḥ ǀ matayaḥ ǀ deva-yantīḥ ǀ agnim ǀ yanti ǀ draviṇam ǀ bhikṣamāṇāḥ ǀ

su-sandṛśam ǀ su-pratīkam ǀ su-añcam ǀ havya-vāham ǀ aratim ǀ mānuṣāṇām ǁ

07.010.04   (Mandala. Sukta. Rik)

5.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हंतं॑ ।

आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रं ॥

Samhita Devanagari Nonaccented

इंद्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहंतं ।

आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारं ॥

Samhita Transcription Accented

índram no agne vásubhiḥ sajóṣā rudrám rudrébhirā́ vahā bṛhántam ǀ

ādityébhiráditim viśvájanyām bṛ́haspátimṛ́kvabhirviśvávāram ǁ

Samhita Transcription Nonaccented

indram no agne vasubhiḥ sajoṣā rudram rudrebhirā vahā bṛhantam ǀ

ādityebhiraditim viśvajanyām bṛhaspatimṛkvabhirviśvavāram ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।

आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । नः । अग्ने । वसुऽभिः । सऽजोषाः । रुद्रम् । रुद्रेभिः । आ । वह । बृहन्तम् ।

आदित्येभिः । अदितिम् । विश्वऽजन्याम् । बृहस्पतिम् । ऋक्वऽभिः । विश्वऽवारम् ॥

Padapatha Transcription Accented

índram ǀ naḥ ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǀ rudrám ǀ rudrébhiḥ ǀ ā́ ǀ vaha ǀ bṛhántam ǀ

ādityébhiḥ ǀ áditim ǀ viśvá-janyām ǀ bṛ́haspátim ǀ ṛ́kva-bhiḥ ǀ viśvá-vāram ǁ

Padapatha Transcription Nonaccented

indram ǀ naḥ ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǀ rudram ǀ rudrebhiḥ ǀ ā ǀ vaha ǀ bṛhantam ǀ

ādityebhiḥ ǀ aditim ǀ viśva-janyām ǀ bṛhaspatim ǀ ṛkva-bhiḥ ǀ viśva-vāram ǁ

07.010.05   (Mandala. Sukta. Rik)

5.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ ।

स हि क्षपा॑वाँ॒ अभ॑वद्रयी॒णामतं॑द्रो दू॒तो य॒जथा॑य दे॒वान् ॥

Samhita Devanagari Nonaccented

मंद्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।

स हि क्षपावाँ अभवद्रयीणामतंद्रो दूतो यजथाय देवान् ॥

Samhita Transcription Accented

mandrám hótāramuśíjo yáviṣṭhamagním víśa īḷate adhvaréṣu ǀ

sá hí kṣápāvām̐ ábhavadrayīṇā́mátandro dūtó yajáthāya devā́n ǁ

Samhita Transcription Nonaccented

mandram hotāramuśijo yaviṣṭhamagnim viśa īḷate adhvareṣu ǀ

sa hi kṣapāvām̐ abhavadrayīṇāmatandro dūto yajathāya devān ǁ

Padapatha Devanagari Accented

म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । यवि॑ष्ठम् । अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । अ॒ध्व॒रेषु॑ ।

सः । हि । क्षपा॑ऽवान् । अभ॑वत् । र॒यी॒णाम् । अत॑न्द्रः । दू॒तः । य॒जथा॑य । दे॒वान् ॥

Padapatha Devanagari Nonaccented

मन्द्रम् । होतारम् । उशिजः । यविष्ठम् । अग्निम् । विशः । ईळते । अध्वरेषु ।

सः । हि । क्षपाऽवान् । अभवत् । रयीणाम् । अतन्द्रः । दूतः । यजथाय । देवान् ॥

Padapatha Transcription Accented

mandrám ǀ hótāram ǀ uśíjaḥ ǀ yáviṣṭham ǀ agním ǀ víśaḥ ǀ īḷate ǀ adhvaréṣu ǀ

sáḥ ǀ hí ǀ kṣápā-vān ǀ ábhavat ǀ rayīṇā́m ǀ átandraḥ ǀ dūtáḥ ǀ yajáthāya ǀ devā́n ǁ

Padapatha Transcription Nonaccented

mandram ǀ hotāram ǀ uśijaḥ ǀ yaviṣṭham ǀ agnim ǀ viśaḥ ǀ īḷate ǀ adhvareṣu ǀ

saḥ ǀ hi ǀ kṣapā-vān ǀ abhavat ǀ rayīṇām ǀ atandraḥ ǀ dūtaḥ ǀ yajathāya ǀ devān ǁ