SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 11

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (2, 4); svarāṭpaṅkti (1); virāṭtrisṭup (3); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.011.01   (Mandala. Sukta. Rik)

5.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयंते ।

आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥

Samhita Devanagari Nonaccented

महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयंते ।

आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥

Samhita Transcription Accented

mahā́m̐ asyadhvarásya praketó ná ṛté tvádamṛ́tā mādayante ǀ

ā́ víśvebhiḥ sarátham yāhi deváirnyágne hótā prathamáḥ sadehá ǁ

Samhita Transcription Nonaccented

mahām̐ asyadhvarasya praketo na ṛte tvadamṛtā mādayante ǀ

ā viśvebhiḥ saratham yāhi devairnyagne hotā prathamaḥ sadeha ǁ

Padapatha Devanagari Accented

म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।

आ । विश्वे॑भिः । स॒ऽरथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥

Padapatha Devanagari Nonaccented

महान् । असि । अध्वरस्य । प्रऽकेतः । न । ऋते । त्वत् । अमृताः । मादयन्ते ।

आ । विश्वेभिः । सऽरथम् । याहि । देवैः । नि । अग्ने । होता । प्रथमः । सद । इह ॥

Padapatha Transcription Accented

mahā́n ǀ asi ǀ adhvarásya ǀ pra-ketáḥ ǀ ná ǀ ṛté ǀ tvát ǀ amṛ́tāḥ ǀ mādayante ǀ

ā́ ǀ víśvebhiḥ ǀ sa-rátham ǀ yāhi ǀ deváiḥ ǀ ní ǀ agne ǀ hótā ǀ prathamáḥ ǀ sada ǀ ihá ǁ

Padapatha Transcription Nonaccented

mahān ǀ asi ǀ adhvarasya ǀ pra-ketaḥ ǀ na ǀ ṛte ǀ tvat ǀ amṛtāḥ ǀ mādayante ǀ

ā ǀ viśvebhiḥ ǀ sa-ratham ǀ yāhi ǀ devaiḥ ǀ ni ǀ agne ǀ hotā ǀ prathamaḥ ǀ sada ǀ iha ǁ

07.011.02   (Mandala. Sukta. Rik)

5.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्मं॑तः॒ सद॒मिन्मानु॑षासः ।

यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवंति ॥

Samhita Devanagari Nonaccented

त्वामीळते अजिरं दूत्याय हविष्मंतः सदमिन्मानुषासः ।

यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवंति ॥

Samhita Transcription Accented

tvā́mīḷate ajirám dūtyā́ya havíṣmantaḥ sádamínmā́nuṣāsaḥ ǀ

yásya deváirā́sado barhíragné’hānyasmai sudínā bhavanti ǁ

Samhita Transcription Nonaccented

tvāmīḷate ajiram dūtyāya haviṣmantaḥ sadaminmānuṣāsaḥ ǀ

yasya devairāsado barhiragne’hānyasmai sudinā bhavanti ǁ

Padapatha Devanagari Accented

त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः ।

यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । ईळते । अजिरम् । दूत्याय । हविष्मन्तः । सदम् । इत् । मानुषासः ।

यस्य । देवैः । आ । असदः । बर्हिः । अग्ने । अहानि । अस्मै । सुऽदिना । भवन्ति ॥

Padapatha Transcription Accented

tvā́m ǀ īḷate ǀ ajirám ǀ dūtyā́ya ǀ havíṣmantaḥ ǀ sádam ǀ ít ǀ mā́nuṣāsaḥ ǀ

yásya ǀ deváiḥ ǀ ā́ ǀ ásadaḥ ǀ barhíḥ ǀ agne ǀ áhāni ǀ asmai ǀ su-dínā ǀ bhavanti ǁ

Padapatha Transcription Nonaccented

tvām ǀ īḷate ǀ ajiram ǀ dūtyāya ǀ haviṣmantaḥ ǀ sadam ǀ it ǀ mānuṣāsaḥ ǀ

yasya ǀ devaiḥ ǀ ā ǀ asadaḥ ǀ barhiḥ ǀ agne ǀ ahāni ǀ asmai ǀ su-dinā ǀ bhavanti ǁ

07.011.03   (Mandala. Sukta. Rik)

5.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अं॒तर्दा॒शुषे॒ मर्त्या॑य ।

म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥

Samhita Devanagari Nonaccented

त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अंतर्दाशुषे मर्त्याय ।

मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥

Samhita Transcription Accented

tríścidaktóḥ prá cikiturvásūni tvé antárdāśúṣe mártyāya ǀ

manuṣvádagna ihá yakṣi devā́nbhávā no dūtó abhiśastipā́vā ǁ

Samhita Transcription Nonaccented

triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya ǀ

manuṣvadagna iha yakṣi devānbhavā no dūto abhiśastipāvā ǁ

Padapatha Devanagari Accented

त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य ।

म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥

Padapatha Devanagari Nonaccented

त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय ।

मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्तिऽपावा ॥

Padapatha Transcription Accented

tríḥ ǀ cit ǀ aktóḥ ǀ prá ǀ cikituḥ ǀ vásūni ǀ tvé íti ǀ antáḥ ǀ dāśúṣe ǀ mártyāya ǀ

manuṣvát ǀ agne ǀ ihá ǀ yakṣi ǀ devā́n ǀ bháva ǀ naḥ ǀ dūtáḥ ǀ abhiśasti-pā́vā ǁ

Padapatha Transcription Nonaccented

triḥ ǀ cit ǀ aktoḥ ǀ pra ǀ cikituḥ ǀ vasūni ǀ tve iti ǀ antaḥ ǀ dāśuṣe ǀ martyāya ǀ

manuṣvat ǀ agne ǀ iha ǀ yakṣi ǀ devān ǀ bhava ǀ naḥ ǀ dūtaḥ ǀ abhiśasti-pāvā ǁ

07.011.04   (Mandala. Sukta. Rik)

5.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

07.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।

क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षंताथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥

Samhita Devanagari Nonaccented

अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य ।

क्रतुं ह्यस्य वसवो जुषंताथा देवा दधिरे हव्यवाहं ॥

Samhita Transcription Accented

agnírīśe bṛható adhvarásyāgnírvíśvasya havíṣaḥ kṛtásya ǀ

krátum hyásya vásavo juṣántā́thā devā́ dadhire havyavā́ham ǁ

Samhita Transcription Nonaccented

agnirīśe bṛhato adhvarasyāgnirviśvasya haviṣaḥ kṛtasya ǀ

kratum hyasya vasavo juṣantāthā devā dadhire havyavāham ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ ।

क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥

Padapatha Devanagari Nonaccented

अग्निः । ईशे । बृहतः । अध्वरस्य । अग्निः । विश्वस्य । हविषः । कृतस्य ।

क्रतुम् । हि । अस्य । वसवः । जुषन्त । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥

Padapatha Transcription Accented

agníḥ ǀ īśe ǀ bṛhatáḥ ǀ adhvarásya ǀ agníḥ ǀ víśvasya ǀ havíṣaḥ ǀ kṛtásya ǀ

krátum ǀ hí ǀ asya ǀ vásavaḥ ǀ juṣánta ǀ átha ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ īśe ǀ bṛhataḥ ǀ adhvarasya ǀ agniḥ ǀ viśvasya ǀ haviṣaḥ ǀ kṛtasya ǀ

kratum ǀ hi ǀ asya ǀ vasavaḥ ǀ juṣanta ǀ atha ǀ devāḥ ǀ dadhire ǀ havya-vāham ǁ

07.011.05   (Mandala. Sukta. Rik)

5.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

07.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्ने॑ वह हवि॒रद्या॑य दे॒वानिंद्र॑ज्येष्ठास इ॒ह मा॑दयंतां ।

इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आग्ने वह हविरद्याय देवानिंद्रज्येष्ठास इह मादयंतां ।

इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́gne vaha havirádyāya devā́níndrajyeṣṭhāsa ihá mādayantām ǀ

imám yajñám diví devéṣu dhehi yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

āgne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām ǀ

imam yajñam divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् ।

इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । अग्ने । वह । हविःऽअद्याय । देवान् । इन्द्रऽज्येष्ठासः । इह । मादयन्ताम् ।

इमम् । यज्ञम् । दिवि । देवेषु । धेहि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ agne ǀ vaha ǀ haviḥ-ádyāya ǀ devā́n ǀ índra-jyeṣṭhāsaḥ ǀ ihá ǀ mādayantām ǀ

imám ǀ yajñám ǀ diví ǀ devéṣu ǀ dhehi ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ agne ǀ vaha ǀ haviḥ-adyāya ǀ devān ǀ indra-jyeṣṭhāsaḥ ǀ iha ǀ mādayantām ǀ

imam ǀ yajñam ǀ divi ǀ deveṣu ǀ dhehi ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ