SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 12

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1); triṣṭup (2); paṅktiḥ (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.012.01   (Mandala. Sukta. Rik)

5.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे ।

चि॒त्रभा॑नुं॒ रोद॑सी अं॒तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यंचं॑ ॥

Samhita Devanagari Nonaccented

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।

चित्रभानुं रोदसी अंतरुर्वी स्वाहुतं विश्वतः प्रत्यंचं ॥

Samhita Transcription Accented

áganma mahā́ námasā yáviṣṭham yó dīdā́ya sámiddhaḥ své duroṇé ǀ

citrábhānum ródasī antárurvī́ svā́hutam viśvátaḥ pratyáñcam ǁ

Samhita Transcription Nonaccented

aganma mahā namasā yaviṣṭham yo dīdāya samiddhaḥ sve duroṇe ǀ

citrabhānum rodasī antarurvī svāhutam viśvataḥ pratyañcam ǁ

Padapatha Devanagari Accented

अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे ।

चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् ॥

Padapatha Devanagari Nonaccented

अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । सम्ऽइद्धः । स्वे । दुरोणे ।

चित्रऽभानुम् । रोदसी इति । अन्तः । उर्वी इति । सुऽआहुतम् । विश्वतः । प्रत्यञ्चम् ॥

Padapatha Transcription Accented

áganma ǀ mahā́ ǀ námasā ǀ yáviṣṭham ǀ yáḥ ǀ dīdā́ya ǀ sám-iddhaḥ ǀ své ǀ duroṇé ǀ

citrá-bhānum ǀ ródasī íti ǀ antáḥ ǀ urvī́ íti ǀ sú-āhutam ǀ viśvátaḥ ǀ pratyáñcam ǁ

Padapatha Transcription Nonaccented

aganma ǀ mahā ǀ namasā ǀ yaviṣṭham ǀ yaḥ ǀ dīdāya ǀ sam-iddhaḥ ǀ sve ǀ duroṇe ǀ

citra-bhānum ǀ rodasī iti ǀ antaḥ ǀ urvī iti ǀ su-āhutam ǀ viśvataḥ ǀ pratyañcam ǁ

07.012.02   (Mandala. Sukta. Rik)

5.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।

स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥

Samhita Devanagari Nonaccented

स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः ।

स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥

Samhita Transcription Accented

sá mahnā́ víśvā duritā́ni sāhvā́nagníḥ ṣṭave dáma ā́ jātávedāḥ ǀ

sá no rakṣiṣadduritā́davadyā́dasmā́ngṛṇatá utá no maghónaḥ ǁ

Samhita Transcription Nonaccented

sa mahnā viśvā duritāni sāhvānagniḥ ṣṭave dama ā jātavedāḥ ǀ

sa no rakṣiṣadduritādavadyādasmāngṛṇata uta no maghonaḥ ǁ

Padapatha Devanagari Accented

सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । स॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।

सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥

Padapatha Devanagari Nonaccented

सः । मह्ना । विश्वा । दुःऽइतानि । सह्वान् । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।

सः । नः । रक्षिषत् । दुःऽइतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥

Padapatha Transcription Accented

sáḥ ǀ mahnā́ ǀ víśvā ǀ duḥ-itā́ni ǀ sahvā́n ǀ agníḥ ǀ stave ǀ dáme ǀ ā́ ǀ jātá-vedāḥ ǀ

sáḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itā́t ǀ avadyā́t ǀ asmā́n ǀ gṛṇatáḥ ǀ utá ǀ naḥ ǀ maghónaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ mahnā ǀ viśvā ǀ duḥ-itāni ǀ sahvān ǀ agniḥ ǀ stave ǀ dame ǀ ā ǀ jāta-vedāḥ ǀ

saḥ ǀ naḥ ǀ rakṣiṣat ǀ duḥ-itāt ǀ avadyāt ǀ asmān ǀ gṛṇataḥ ǀ uta ǀ naḥ ǀ maghonaḥ ǁ

07.012.03   (Mandala. Sukta. Rik)

5.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धंति म॒तिभि॒र्वसि॑ष्ठाः ।

त्वे वसु॑ सुषण॒नानि॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

त्वं वरुण उत मित्रो अग्ने त्वां वर्धंति मतिभिर्वसिष्ठाः ।

त्वे वसु सुषणनानि संतु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

tvám váruṇa utá mitró agne tvā́m vardhanti matíbhirvásiṣṭhāḥ ǀ

tvé vásu suṣaṇanā́ni santu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

tvam varuṇa uta mitro agne tvām vardhanti matibhirvasiṣṭhāḥ ǀ

tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

त्वम् । वरु॑णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।

त्वे इति॑ । वसु॑ । सु॒ऽस॒न॒नानि॑ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । वरुणः । उत । मित्रः । अग्ने । त्वाम् । वर्धन्ति । मतिऽभिः । वसिष्ठाः ।

त्वे इति । वसु । सुऽसननानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

tvám ǀ váruṇaḥ ǀ utá ǀ mitráḥ ǀ agne ǀ tvā́m ǀ vardhanti ǀ matí-bhiḥ ǀ vásiṣṭhāḥ ǀ

tvé íti ǀ vásu ǀ su-sananā́ni ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ varuṇaḥ ǀ uta ǀ mitraḥ ǀ agne ǀ tvām ǀ vardhanti ǀ mati-bhiḥ ǀ vasiṣṭhāḥ ǀ

tve iti ǀ vasu ǀ su-sananāni ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ