SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 13

 

1. Info

To:    agni vaiśvānara
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: svarāṭpaṅkti (1, 2); bhurikpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.013.01   (Mandala. Sukta. Rik)

5.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वं ।

भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नां ॥

Samhita Devanagari Nonaccented

प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वं ।

भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनां ॥

Samhita Transcription Accented

prā́gnáye viśvaśúce dhiyaṃdhé’suraghné mánma dhītím bharadhvam ǀ

bháre havírná barhíṣi prīṇānó vaiśvānarā́ya yátaye matīnā́m ǁ

Samhita Transcription Nonaccented

prāgnaye viśvaśuce dhiyaṃdhe’suraghne manma dhītim bharadhvam ǀ

bhare havirna barhiṣi prīṇāno vaiśvānarāya yataye matīnām ǁ

Padapatha Devanagari Accented

प्र । अ॒ग्नये॑ । वि॒श्व॒ऽशुचे॑ । धि॒य॒म्ऽधे॑ । अ॒सु॒र॒ऽघ्ने । मन्म॑ । धी॒तिम् । भ॒र॒ध्व॒म् ।

भरे॑ । ह॒विः । न । ब॒र्हिषि॑ । प्री॒णा॒नः । वै॒श्वा॒न॒राय॑ । यत॑ये । म॒ती॒नाम् ॥

Padapatha Devanagari Nonaccented

प्र । अग्नये । विश्वऽशुचे । धियम्ऽधे । असुरऽघ्ने । मन्म । धीतिम् । भरध्वम् ।

भरे । हविः । न । बर्हिषि । प्रीणानः । वैश्वानराय । यतये । मतीनाम् ॥

Padapatha Transcription Accented

prá ǀ agnáye ǀ viśva-śúce ǀ dhiyam-dhé ǀ asura-ghné ǀ mánma ǀ dhītím ǀ bharadhvam ǀ

bháre ǀ havíḥ ǀ ná ǀ barhíṣi ǀ prīṇānáḥ ǀ vaiśvānarā́ya ǀ yátaye ǀ matīnā́m ǁ

Padapatha Transcription Nonaccented

pra ǀ agnaye ǀ viśva-śuce ǀ dhiyam-dhe ǀ asura-ghne ǀ manma ǀ dhītim ǀ bharadhvam ǀ

bhare ǀ haviḥ ǀ na ǀ barhiṣi ǀ prīṇānaḥ ǀ vaiśvānarāya ǀ yataye ǀ matīnām ǁ

07.013.02   (Mandala. Sukta. Rik)

5.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।

त्वं दे॒वाँ अ॒भिश॑स्तेरमुंचो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥

Samhita Devanagari Nonaccented

त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।

त्वं देवाँ अभिशस्तेरमुंचो वैश्वानर जातवेदो महित्वा ॥

Samhita Transcription Accented

tvámagne śocíṣā śóśucāna ā́ ródasī apṛṇā jā́yamānaḥ ǀ

tvám devā́m̐ abhíśasteramuñco váiśvānara jātavedo mahitvā́ ǁ

Samhita Transcription Nonaccented

tvamagne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ ǀ

tvam devām̐ abhiśasteramuñco vaiśvānara jātavedo mahitvā ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । शो॒चिषा॑ । शोशु॑चानः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ।

त्वम् । दे॒वान् । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒ऽवे॒दः॒ । म॒हि॒ऽत्वा ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । शोचिषा । शोशुचानः । आ । रोदसी इति । अपृणाः । जायमानः ।

त्वम् । देवान् । अभिऽशस्तेः । अमुञ्चः । वैश्वानर । जातऽवेदः । महिऽत्वा ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ śocíṣā ǀ śóśucānaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāḥ ǀ jā́yamānaḥ ǀ

tvám ǀ devā́n ǀ abhí-śasteḥ ǀ amuñcaḥ ǀ váiśvānara ǀ jāta-vedaḥ ǀ mahi-tvā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ śociṣā ǀ śośucānaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāḥ ǀ jāyamānaḥ ǀ

tvam ǀ devān ǀ abhi-śasteḥ ǀ amuñcaḥ ǀ vaiśvānara ǀ jāta-vedaḥ ǀ mahi-tvā ǁ

07.013.03   (Mandala. Sukta. Rik)

5.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा ।

वैश्वा॑नर॒ ब्रह्म॑णे विंद गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।

वैश्वानर ब्रह्मणे विंद गातुं यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

jātó yádagne bhúvanā vyákhyaḥ paśū́nná gopā́ íryaḥ párijmā ǀ

váiśvānara bráhmaṇe vinda gātúm yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

jāto yadagne bhuvanā vyakhyaḥ paśūnna gopā iryaḥ parijmā ǀ

vaiśvānara brahmaṇe vinda gātum yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । वि । अख्यः॑ । प॒शून् । न । गो॒पाः । इर्यः॑ । परि॑ऽज्मा ।

वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

जातः । यत् । अग्ने । भुवना । वि । अख्यः । पशून् । न । गोपाः । इर्यः । परिऽज्मा ।

वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

jātáḥ ǀ yát ǀ agne ǀ bhúvanā ǀ ví ǀ ákhyaḥ ǀ paśū́n ǀ ná ǀ gopā́ḥ ǀ íryaḥ ǀ pári-jmā ǀ

váiśvānara ǀ bráhmaṇe ǀ vinda ǀ gātúm ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

jātaḥ ǀ yat ǀ agne ǀ bhuvanā ǀ vi ǀ akhyaḥ ǀ paśūn ǀ na ǀ gopāḥ ǀ iryaḥ ǀ pari-jmā ǀ

vaiśvānara ǀ brahmaṇe ǀ vinda ǀ gātum ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ