SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 14

 

1. Info

To:    agni
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛdbṛhatī (1); nicṛttriṣṭup (2); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh (2, 3); bṛhatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.014.01   (Mandala. Sukta. Rik)

5.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

07.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः ।

ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

समिधा जातवेदसे देवाय देवहूतिभिः ।

हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥

Samhita Transcription Accented

samídhā jātávedase devā́ya deváhūtibhiḥ ǀ

havírbhiḥ śukráśociṣe namasvíno vayám dāśemāgnáye ǁ

Samhita Transcription Nonaccented

samidhā jātavedase devāya devahūtibhiḥ ǀ

havirbhiḥ śukraśociṣe namasvino vayam dāśemāgnaye ǁ

Padapatha Devanagari Accented

स॒म्ऽइधा॑ । जा॒तऽवे॑दसे । दे॒वाय॑ । दे॒वहू॑तिऽभिः ।

ह॒विःऽभिः॑ । शु॒क्रऽशो॑चिषे । न॒म॒स्विनः॑ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽइधा । जातऽवेदसे । देवाय । देवहूतिऽभिः ।

हविःऽभिः । शुक्रऽशोचिषे । नमस्विनः । वयम् । दाशेम । अग्नये ॥

Padapatha Transcription Accented

sam-ídhā ǀ jātá-vedase ǀ devā́ya ǀ deváhūti-bhiḥ ǀ

havíḥ-bhiḥ ǀ śukrá-śociṣe ǀ namasvínaḥ ǀ vayám ǀ dāśema ǀ agnáye ǁ

Padapatha Transcription Nonaccented

sam-idhā ǀ jāta-vedase ǀ devāya ǀ devahūti-bhiḥ ǀ

haviḥ-bhiḥ ǀ śukra-śociṣe ǀ namasvinaḥ ǀ vayam ǀ dāśema ǀ agnaye ǁ

07.014.02   (Mandala. Sukta. Rik)

5.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

07.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र ।

व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥

Samhita Devanagari Nonaccented

वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।

वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥

Samhita Transcription Accented

vayám te agne samídhā vidhema vayám dāśema suṣṭutī́ yajatra ǀ

vayám ghṛténādhvarasya hotarvayám deva havíṣā bhadraśoce ǁ

Samhita Transcription Nonaccented

vayam te agne samidhā vidhema vayam dāśema suṣṭutī yajatra ǀ

vayam ghṛtenādhvarasya hotarvayam deva haviṣā bhadraśoce ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒ऽस्तु॒ती । य॒ज॒त्र॒ ।

व॒यम् । घृ॒तेन॑ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा॑ । भ॒द्र॒ऽशो॒चे॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अग्ने । सम्ऽइधा । विधेम । वयम् । दाशेम । सुऽस्तुती । यजत्र ।

वयम् । घृतेन । अध्वरस्य । होतः । वयम् । देव । हविषा । भद्रऽशोचे ॥

Padapatha Transcription Accented

vayám ǀ te ǀ agne ǀ sam-ídhā ǀ vidhema ǀ vayám ǀ dāśema ǀ su-stutī́ ǀ yajatra ǀ

vayám ǀ ghṛténa ǀ adhvarasya ǀ hotaḥ ǀ vayám ǀ deva ǀ havíṣā ǀ bhadra-śoce ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ agne ǀ sam-idhā ǀ vidhema ǀ vayam ǀ dāśema ǀ su-stutī ǀ yajatra ǀ

vayam ǀ ghṛtena ǀ adhvarasya ǀ hotaḥ ǀ vayam ǀ deva ǀ haviṣā ǀ bhadra-śoce ǁ

07.014.03   (Mandala. Sukta. Rik)

5.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

07.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः ।

तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।

तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ no devébhirúpa deváhūtimágne yāhí váṣaṭkṛtim juṣāṇáḥ ǀ

túbhyam devā́ya dā́śataḥ syāma yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā no devebhirupa devahūtimagne yāhi vaṣaṭkṛtim juṣāṇaḥ ǀ

tubhyam devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒वेभिः॑ । उप॑ । दे॒वऽहू॑तिम् । अग्ने॑ । या॒हि । वष॑ट्ऽकृतिम् । जु॒षा॒णः ।

तुभ्य॑म् । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । देवेभिः । उप । देवऽहूतिम् । अग्ने । याहि । वषट्ऽकृतिम् । जुषाणः ।

तुभ्यम् । देवाय । दाशतः । स्याम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ devébhiḥ ǀ úpa ǀ devá-hūtim ǀ ágne ǀ yāhí ǀ váṣaṭ-kṛtim ǀ juṣāṇáḥ ǀ

túbhyam ǀ devā́ya ǀ dā́śataḥ ǀ syāma ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ devebhiḥ ǀ upa ǀ deva-hūtim ǀ agne ǀ yāhi ǀ vaṣaṭ-kṛtim ǀ juṣāṇaḥ ǀ

tubhyam ǀ devāya ǀ dāśataḥ ǀ syāma ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ